________________
२३.
बउप्पन्नमहापुरिसचरियं । माणा [य] सरयन्भविभमुत्तुंगधवलभवणोवसोहियं पउरयरजणसमूहोवरुद्धणिग्गम-पवेसं तिय-चक्क-चच्चरोयरपयत्तपेच्छणयमिलियनगसमूहं मइरामयखलियविलासिणिचलणणेउरारावमिलन्तहंसउलं सइपयत्तूसवाणंदविरइयतूररवावूरियसवणविवर पविद्या सागरदत्तभवणं । समाइट्ठो य तेण णिययपुरिसो जहा-दंसेसु एयाण महाणुहावाणं वासभवणं । णीया य तेण अम्हे सहरिसं । दंसियं च मणहरसेज्जा-ऽऽसणोवयरणसंपुण्णमावासभवणं । 'एत्य गिवसह' ति भणिऊण गए तम्मि तो अहमच्चतरमणीयत्तणओ पवड्वमाणकोउहलो' पुलोइउं पयत्तो समचउरंससंठाणं कयवालिविरइयदयालयलं(?) मरगयमयमयरमुहोवलक्खियपणालणिवहं बालकयलीहरन्तट्ठियलयामंडवपरिखित्तभवणोववणं घरदीहियासंचरंतभवणकलहंसकयकलरवं भवणवावियासमुग्गयकुसुमतरुपरिमलल्लीणरुटुंताऽलिमुहलियं [? वासभवणं] । ठिओ एक मुहुत्तरं । ताव य समागंतूण भणइ एगो सायरदत्तपेसिओ पुरिसो जहा-उठेह, मजण-भोयणाइयं ठिई णिवत्तह त्ति । तओ तस्स सायरदत्तस्स पियं कुणमाणेहिं कयं सव्वं पि करणीयं । एवं च तस्स पीतिपुरस्सरमुवचरन्तस्स तण्णेहाणुरायपडिबद्धा ठिया कइवयदिणाणि। - अण्णया य वुद्धिलपेसिओदासचेडो समुट्ठवेऊण वरधणुं विवित्तम्मि किं पि भणेऊण गओ । तम्मि य गए वरधणुणा मज्झ साहियं जहा-जं तं मह बुद्धिलेण अद्धलक्खं पडिवणं तप्पवेसणत्थं चत्तालीससहस्सीओ हारो एयस्स हत्थे पेसिओ। दंसिओ उग्घाडेऊण करंडया फुलोइओ मए । तं च पलोयमाणेण दिट्ठो मए बंभयत्तणामंकिओ लेहो । तं च दद्रुण मए भणियंकस्सेसो लेहो ?। वरधणुणा भणियं-को जाणइ ?, वहवे खलु बम्भयत्तणामोवलक्खिया पुरिसा भवन्ति, किमेत्य चोज्नं ? । ___ एवं च जाव परोप्परमालावो वट्टइ ताव तिपुंडैमंडियतणू समागया वच्छा णाम परिवाइया । अक्खय-कुसुमाइयं च पक्खिविऊण उत्तिमंगम्मि 'पुत्तय ! वाससहस्सं जीवह ति भणन्तीए एक्कन्तम्मि वाहित्तो वरधणू । तेण य समं मंतिऊण कि पि पडिगयाए पुच्छिओ मैए वरधणू जहा-किमेसा जंपइ? त्ति । वरघणुगा भणियं-"एयाए इम जहा-जो सो तुम्हाण वुद्धिलेण रयणकरंडयम्मि हारो पेसिओ तेण सह लेहो समागओ तमोप्पह त्ति। मया भणियं-- एसो खु बंभयत्तरायनामंकिओ दीसइ, तां साहह अणुवरोहेण 'को सो बंभयत्तो राय ? त्ति । तीए भणियं-वच्छ ! मुबउ, किंतु ण तए कस्सइ साहियव्वं । अस्थि इहेव णयरीए सेट्ठियां रयणवती णाम कण्णया । केरिसा य ?-.
सुसिलिट्टसंगयंगुलिदलाऽऽविहावियसिराविहाविलं । उन्धहमाणी सुसिलट्ठमुण्णयं गूढचलणजुयं ॥ १४० ॥ राओ लायण्णऽमल(ले) तणुम्मि तीसे णलद्ध संठाणो । संलग्गो पयजुवलम्मि वाल(?पाय)सेवाहिलासो च ॥१४॥
मासलनिगूढदढगुप्फजायसुकुमारसुंदराया । अणलक्खियरोमालक्खपिण्डियं जंघियाजुवलं ॥ १४२ ॥ अण्णोण्णसंगयामूलमिलियथोरोरुवित्थयणियम्बं । मणहरसहावगंभीरणाहिपरिमंडलावत्तं ।। १४३ ॥ वेल्लहलबाहुलइयावलम्बिकरपल्लवाऽऽव्य(व)लावयवं । सुपसत्थतिलेहाहरणहारिवरकंघरदंतं ।। १४४ ॥ वरणयरिं व सुवित्थिण्णदीहरच्छंजणुजलालोयं । अप्पडिमदंतसोहोवहूसियं वणकणेरु य ।। १४५ ॥ मुहुयहुयासणडज्झतहन्वपडिबद्धधूमवडलं व । उन्धहमाणी अंसावलम्बि घणचिहु[]पभा ॥ १४६॥ जिम्मलभालयललुलन्तचटुलपरिघोलिरालयद्धन्त । संपुण्णगंडमंडलमणोहरुम्मिल्लमुहसोहं ।। १४७ ॥ सियतलिगसिचयसंजणियकंचुउच्छइयसिहिणपरिणाहं । ससिलेह-पवरधवलब्भसन्ततीपिहियपरिवेसं ॥ १४८॥ इय चक्कावलिपरियलियकंधरं वयगयं समुबहइ । सेविजतं ससिसंकिरोहिणीपरियणेणं व ॥ १४९ ॥
सा य रयणवती आबालभावाओ चेव मया समं जणियवेसंभसब्भावणिब्भरा रहस्सकहापरायणा चिट्टइ । सबस्स य णियपरियणस्स मज्झम्मि मं चेव वल्लहं मण्णमाणा अहिरमइ संकहासुं । अण्णया य णाइचिरदिणगयाए दिट्टा मए किं पि हिययगयमत्थं झायमाणा पवरपल्लंकियापल्हत्थतणुलया एककरकिसलय पैरामुसियसवणमंजरी वामभुओवहागीकयक्यणमंडला अणिमिसोवलक्विज्जमाणणयणकुवलया पुरओ संकप्पलिहियं पित्र पेच्छमाणा किं पि हिययगयमत्य झाय
प च संठिया। तं च तहाविहं अणणुहूयमवत्थंतरं "तीसे दट्रण कंपमाणहियेया गया है तीए समीवं । भणिया य मए-पुत्ति रयणवइ किं चिंतेसि? त्ति । तओ तीसे परियणेण मह साहियं-अज्ज यहुदिणाणि
१°लो पलोएतो त विजाहररायभवणं ठिओ मुंहुतंतरं । ताव य जे । २ च पइदिण मुवयरिजमाणा तण्णेहा जे!! समुहावेजे। ४ पुलइओ जे । ५ 'डमंडिया संजे। ६ मया सू । ७ का डम्मि सू । ८ तो जे । ९ या सयलगुणगणोक्वेया २६ व रूय-सोहग्गसहावेहि रयणवई जाम । सा य आबालभावओ जे, (१४९ गाथानन्तरम)। १. परिमुसियसमण सू । ११ तीए जे। १२ हियरया स।
For Private & Personal Use Only
www.jainenbrary.org