Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२२६
चप्पन्नमहापुरिसचरियं ।
इय होइ मंदपुण्णाण णेय तुम्हारिसेहिं पुरिसेहिं । दंसणमेकस्सि ताव परिचओ दूरओ चेव" ॥ १११ ॥
एवमाश्यं च सायरं' वहुप्पयाराश्यं भगमाणस्स अकन्ता काइ वेला, समागओ मज्झणसमओ । समं चेत्र त्रितिया भोयणी | रूत्रियं मम वासभत्रणं । तत्थ द्विओ य हं भणाविओं मंतिणा एवं जहा अम्हारिसेहिं तुम्हाणऽष्णं विसिद्धयरं ण किंपि काउं तीर, ता पडिच्छह इममम्हाण धूयं सिरिकंताहिहाणं कण्णयं । ति भणियात्रसाणम्मि पडिवणं मए । एवं च णेमित्तियणिरूत्रियपहाणदियहम्मि जहाविववित्थरेण वत्तं पाणिग्गहणं, सज्जियं वासभवणं । णिसण्णो ती समयं पत्ररसयणीए । अहिरमिऊण जहिच्छं पसुतो जहासुरं । एत्रमइकंता का विवासरा ।
aurat यरमियावसाणसमयम्मि पुच्छिया मए सिरिकंता जहा- किं पुण पओयणमुद्दिसिऊण तुमं मह एकलवियारिणो पणामिया ? | तीए भणियं - "अज्जउत्त ! सुन्त्रउ संपयं, एस अम्ह ताओ वसंतपुराहिवइणो णरसेणराइणो पुतो । एस य रज्जम्मि संठियो सनाणो दरिगदाइयपरिपेल्लिओ कंचि कारणमाकलिऊण इमं गिरिदुग्गमल्लीणो सबलवाहणो । अणेयदुद्रपरिवालिओ य हेतूण गाम-णयराइयं जणियणिययपरियणवित्ती दुग्गबलेणं बहुयरभिल्ल-पुलिंद-सवरपरिवालिओ पहिलं काऊण परिसंठिओ । एत्रमइक्कतो कोइ कालो । जाया य अहं सिरिमतीए देवीए चउन्हं पुत्ताणमुवरि धूमा । अइकंता बालभावं । अतीव लहा पिउणो । एकया य दरारूढजोव्वणविलासा पायवडणं काउं गया । दण भणिया - पुत्त ! मह विरुद्धा सयलणरवइणो, कस्स तुमं पयच्छामि ?, ता तुमं चेत्र एत्थ सयंवरा, जमिह पल्लीए भागती विसिद्वायारं लोयणाभिरुइयं च समागयं च पेच्छसि सो मह साहेयव्त्रो । ति भणिऊण विसज्जियामि । ae aesमहमणवयं पल्लीओ णिग्गंतॄण महासरवरतीरदेसपरिसंठिया गयागयं पुरिसवग्गमवलो माणा चिट्ठामि जाव तुम्हे मह सुकयकम्मपरिणइत्र सेग दिद्विगोयरमइगया । दट्ट्ण चिंतियं मए - संपडियं समीहियं, जइ विही अणुवत्तइस्सर । त्तिमुणिऊण पेसिया तुह समीवं वणकिसलइया । मया वि गंभ्रूण सिद्धो तुह दंसणवइयरो जणणीए ती वि अम्ह पिउणो । पिउणात्रि अहं तुम्हाणुजणियगरुयायरं पणामियत्ति । तओ उवरि तुम्हे गहियत्था" । तओ महंती सिरिकताएं समयं सयलकामगुणियं विसयहमणुहवन्तस्स गच्छंति दियहा ।
या यसो पल्लिणाहो यियबलसमुइओ गओ विसयं हंतुं । अहं पि तेणेव समं गओ कोउहल्लेण । पयत्ता य ते गामे हंतुं । अहं पि परिभममाणो संपत्तो अग्गिमगामं । तात्र य दिट्ठो मए तग्गामवाहिरासण्णकमलसरतीरम्मि गहिरवरवणणिउंजंतरालविणिग्गओ सहस च्चिय वरधणू । सो विमं पच्चभियाणिऊण असंभावणिज्जदंसणं संभाविऊण विकीधाही अवलंबिऊण कंठभायम्मि रोइउं पयत्तो। कह कह वि संठविओ मए । पुणजायजम्म त्र णिसण्णा विग्रडविडवन्तरालछायासुं । सुहणिसण्णाणं च पुच्छियं वरघणुणा-कुमार ! तया तुह तीए मया कयाए पलायणसण्णाए पणद्वेण तुम किं पात्रियमत्रत्थं तरं ? तमम्हाण सोहिज्जउ णिरवसेसं ति । तओ मया जमणुहूयं तं सयलं पि साहिऊण पभिणिओ वरघणू - तुमं पि साहस जं मह विउत्तेण सुहं दुक्खं वा समणुभूयं । तओ वरघणुणा भणियं-कुमार ! सुब्बउ, तया हूं णग्गोहतरुणो छायासु तुमं ठवेऊण जलण्णेसगणिमित्तं पत्थिओ । दिद्वं च मए महासरवरमेकं ।
पटुपवणपयत्त पिच्चुच्चसं नल्लवीलीविलुत्थलमच्छच्छडाहच्छपुच्छष्पहाराउलुव्वेल्लकल्लोलयं, परिसर परिसंठियाणे यकारंड तुंडोह-संखोहसंखुद्धगंभीरणीरोहदी संत मज्झट्ठियाणं तजंतुप्पयारालयं । सुसुरहिपरियतमंदाणिलुवे (व्वे)ल्लकल्लोलहलन्तकंदो वो सट्टगंधंधलुद्वा लिमालाकउदामवट्टंत कोलाहलारोलियं, तडरुहणिवर्ड तपप्फुल्लफुल्लप्पयारुल्लसंतुद्रफुल्लंघुयावद्धसंगीयशंकारपज्जुत्त पेज्जालपज्जुत्तेयं ।। ११२ ।। अवि य
१२ भणमा सू । २पि कारणं काउं जे । ३ या रमणीयसमयम्मि जे । ४ कि पओय सू । ५ तुम्ह गया सू । ६ साहि प्पड जे । ७ ण भणिओ वरघणू-तं अणुहूयं साहसु । तेण भणियं-कुमार ! सू । ८ हस्तचिह्नद्वयान्तर्गतः पाटो जेपुस्तके नास्ति । ९ स्मिन्नाथचरण एकोनचत्वारिंशद् द्वितीयस्मिन् पञ्चचत्वारिंशत् ततीयेऽष्टचत्वारिंशत्, तुर्ये च चरणे द्वाचत्वारिंशदक्षराणि वर्तन्त इति विपदण्ड कच्छन्दोजातिविशेषरूपोऽयं दण्डकच्छन्दोविशेषो ज्ञेयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464