Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
५२ वैभमत्तचकवहिचरिय।
२२५ एस सदो ?। भणियं च तीए संभंताए-अजउत्त ! एयाओ खु तस्स तुह वेरिणो णटुम्मत्सयस्स भइणीओ खंडविसाहाणामाओ विज्जाहरकुमारीओ तणिमित्तं विवाहोवगरणं घेत्तूण समागयाओ, ता तुम्हे ताव ओसैकह लहुं, जावाई तुह गुणसंकहालाववइयरेण भावमेयासिमुवलहामि, जइ सिं तुम्होवरि गुणाणुराओ भविस्सइ, तो हं पासायस्सुवरिं रत्तंसुयपडायमुभिस्सामि, अण्णहा सियपडायं ति, तं च मुणिऊण गंतव्वं तुमए । भणिया य सा मए-सुंदरि ! अलमलं संभमेण, किं मह इमाओ काहिंति ? । तीए भणियं-ण भणामि एयाहितो भयं, किंतु जो फ्यासिं संबंधो सहोयराइओ णहंगणचारी भडसमूहो मा सो तुम्हाणुवरिं विरुज्झिही।
तओ हं तञ्चित्ताणुवत्तिं कुणमाणो ठिओ विवित्तप्पएसे । गया य पुप्फवती। दिट्ठा य मए णाइचिरवेलाए मंदमंदंदोलमाणा धवलपडाया। कलिऊण संकेयाहिप्पायं सणियसणियमवकंतो तप्पएसाओ। पयत्तो गिरिणिउंजसंजणियपरिस्समो वियडवणंतरालमाहिडिउं । दिटुं च मए सयलसुहवणराइसंडमंडियमेकं महासरवरं । तं च पलोएमाणस्स गुरुविम्हयक्खित्तमाणसस्स चिंता मे समुप्पण्णा-अहो ! मंदबुद्धित्तणं णिण्णयाणं, जेण इमं सुसुरहि-सीयल-साउसलिलासयं मोत्तूण खारत्तणदोसदूसियम्मि अणवस्यवडवाणलविलुप्पमाणसलिलम्मि जलणिहिम्मि णिवडियाओ । एवं च अहं तस्स महासरवरस्स दंसणेण वड्ढन्तकोऊहलो पहपरिस्समावणयणत्थं मजिउं पयत्तो जहाविहिं । मज्जणुत्तियो य णाणाविहणेवच्छविरइयविविहवेसायणगोहीणिविद्वविविहमणुयमंडलीओ णियच्छंतो संपत्तो उत्तरपच्छिमतीरलेहं ।।
दिहा य तत्थ मए मणहरजोवणावूरिज्जमाणसयलदेहावयवा एका पवरकण्णया। चिंतियं च मए-अहो ! इमम्मि चेव जम्मे जायं मह दिव्यरूवविलयादसणं, अहो! मे पुण्णपरिणई, अहो! पयावइणो विण्णाणपयरिसो, जेणेसा रूव-गुणणिहाणमुप्पाइया । तो अहं पि मणयं पुलइओ तीए सणेहणिब्भरवियसंतपम्हपसराए दिट्ठीए । पुणरुत्तं णियच्छिऊण पलोइयाई पासाई, लज्जिया विव संजाया । पुणरवि णिप्फंदणिहित्तलोयणप्पसरमाणंदजलभरियतरलतारयं अप्पाणयं पिव पंणामयंतीए ससेयजणियससज्झसं पुलोइओ । पुलोइऊण पत्थिया तप्पएसाओ णिययचेडीए समयं किं पि मंतयंती । अहं पि अण्णओमुहं तं चेय णियच्छमाणो गंतुं पयत्तो, जाव दिवा मए तीए चेव पेसिया एका दासचेडी, तुरियपयणिक्खेवं समागंतूणं मह समप्पेइ पवरवत्थजुवलयं कुसुम-तंबोला-ऽलंकाराइयं च, भणइ य-"महाभाय ! एसा जा तुम्हेहिं दिट्ठा महासरवरतीरम्मि तीए पेसियमिमं, भणिया य जहा 'हला वणकिसलइए! एयं महाणुहावं णियदंसणपणामियसयलजणसुहसमूहं अम्ह तायमंतिणो मंदिरे सयणीयत्थिई कारेसु त्ति, जहावद्वियं च से साहसु"। त्ति भणिऊण सबहुमाणं तीए पसाहियालंकारिओ णागदेवामञ्चमंदिरमुवणीओ। भणिओ य णाए मंती-एस तुम्ह सामिणो धूयाए सिरिकताएँ सयणणिमित्तं पेसिओ, ता मज्जण-भोयणाइणा परमोवयारेण सगोरवमुवचरि[ज्ज]उ । ति भणिऊण गया वणकिसलइया । तेण य महामञ्चेण णियसामिसरिसोवयारेण सबहुमाणमुवचरिजमाणो हे तत्थेव वुत्थो । __पहायसमयम्मि य समुग्गए सहस्सकिरणम्मि तेण मंतिणा पवरवासविलेवणाइणा समलंकिओ है । कजदिसं दरिसयंतेण णीओ णियणरवइसमीवं । णरवइणा वि जहादसणमेव सरहसमन्भुट्ठिऊण सायरमवयासिओ, दवावियं निययसमीवम्मि महरिहमासणं । णिविट्ठो य पढमोवविम्मि मए । कया तंबोलाइया पडिवत्ती । सणेहसारं च भणिउं पयत्ती एवं जहा-"महाभाय ! सोहणमणुष्ट्रियं तुम्हेहिं जं णियपायपंकए हिं पवित्तीकयं गेहंगणं, समुहयंददंसणेणागंदियमम्हाण णयणकुवलयजुयं, तरणिकिरणाणुयारिणा णिययलायण्णणियरेण पियासियं मम वयणारविंदं । अहवा
णापुण्णभाइणो मंदिरम्मि णिदलियसयलदालिद्दा। बहुवण्णविविहमणिसवलमणहरा पडइ वसुहारा ॥१०८॥ संपाडियसयलसमीहियत्थवित्थारवढियाणंदं । कस्स व पुण्गेहि विणा पवरणिहाणं घेरमईइ ? ॥१०९॥ अहिजाईसयलकलाकलाक्कलियं हिओवएसँयरं । संपडइ मंदनायाण णो सुमित्तं कलत्तं च ॥ ११० ॥
१ खु तुह सू । २ उवसकह सू । ३ एयागं सू । ४°वूरिथ्यमाग सू । ५ पलोइओ जे । ६ पणामतीए जे । ७ पलोइओ । Jain Eपलोई जे. ८ चेव जे । ९ भणियं च-सू । १० 'ए वासयनिमित्तं जे । ११ सायरं च सू । १२ घर(रं) एइ सू। १३ सरयं जे।
www.jainelibrary.org
Loading... Page Navigation 1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464