Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 295
________________ २१२ चउप्पन्नमहापुरिसचरियं । चेय सुमरमाणस्स मुच्छाओ समागच्छंति । तओ विसज्जिएमु समत्तसोमंताइलोएमुं, विरलीहूएसु पाडुएसं, अल्लीणो चिन्ताजलणिहिं-कहं पुन्वभवसहोयरेण सह दसणं होहि ? त्ति, सो वि बहुययरतवचरणतणुईकयकम्मपसरो सुदेवत्ते मुमाणुसत्ते वा भविस्सइ, तहिं पि जइ इह भारहवासे संभवो ता जइ पायालंबणोवारण तईसणं भवेज । त्ति चिंतिऊण भणिओ णियहिययणिबिसेसो वरधणू णाम महामच्चो जहा-लंबेऊण इमे तिणि सिलोगद्धे घोसावेसु णयरम्म तिय-चउक्क-चच्चरेसुं-जो एएसि सिलोयाणं चउत्थं पाययं पूरेइ तस्स राया णिययरंजद्धं देइ त्ति । एवं च पतिदिणं परत्तमाघोसणं । लंबिओ बहुमु पएसेसु पायो। __एत्थावसरम्मि.. चित्तो णाम अणगारमहरिसी गामाणुगाम विहरमाणो समागओ कंपिल्लपुरचरं । संपत्तो मणोरमं णाम उज्जाणं । तत्थ य एकम्मि विवित्ते पएसे अहाफासुयम्मि भूमिमाए ठविऊण पत्ताइयमुवगरणं परिसंठिओ काउस्सग्गेण पडिमाए । जाव धम्मज्झाणोवगो चिट्ठइ ताव य उज्जाणवालो गियकम्मवावडमणो पढिउमादत्तो लंबियपाययसिलोयद्धाणि दासा दसण्णए आसि, मिया कालिंजरे णगे । इंसा मयङ्गतीराए, चंडाला कासभूमिए ।। २२ ॥ देवा ये देवलोयम्मि अम्हे आसि महिड्ढिया। तो अणवरयमायण्णमाणस्स महरिसिणो बहुप्पयारं वियप्पं कुणमागस्स सचित्तसंवित्तीए सुमरिओ पुन्वभववइयरो। मुमरणाणंतरं च मुच्छावसणिमीलियच्छिजुयलो पवणुधुयबालकयलीदलमिव वेविरावयवो झत्ति महीयलम्मि णिवडिओ। तयावत्थं च पलोइऊण उज्जाणवालो ससंभमुन्भूयभत्तिणिब्भरयाए पयइकरुणयाए य समागंतूणं णिययंमुयसमीरणासासियं काऊण धरणियलमिलंतुत्तिमंगो पणमिऊण भणइ-भयवं ! किं तवचरणविसेसणीसहत्तणो किं वा पहपरिस्समेणं णिवडिया तुम्हे ?, किं वा जो अम्ह णरवइणो वाहिवियारो सो तुम्हाण वि?। तओ समासस्थचित्तेण मुगिणा भणियं-को तुम्ह णराहिवस्स राही? । भणियं च तेण-भयवं ! सो वि खणखणवियम्भन्तमुच्छापयंपमाणवरतणू ण गणेइ पणइणीजंपियाई, ण बंधुसंधारणाए मुह, ण मुहिसमागमेणं पि, ण गुरुयणवयणेणोवसमो, ण मलयसलिलसेएण समस्सासो, ण पियकलत्तालावणावगमो, केवलं चउद्दिसिं सुण्णतरलतारयं पलोएइ, इमं च पुण एत्य चोजं जं तालियंटसिसिराणिलेणावि मुच्छमावहइ, सरसचंदणजलेणावि परियप्पए, खणं खणं च सोयजलणजालाकरालियमिव तणुकंपेहि अत्ताणयं विहुणेइ । • इमं च णिसामिऊण मुणिणा भणियं-देवाणुप्पिया! किं णिमित्रं पुण तुमं एए तिष्णि सिलोयद्धे पुणो पुणो पदसि ?, किमेत्य कि पि कारणमस्थि, किंवा पत्थि ?त्ति। तओ एय" सुणिऊण पहरिसविसटुंतवयणकमलेण भणियमेएण-भयवं! एस राइणा पायओलंविओ, जो एयस्स चउत्यमद्धं पूरेइ तस्स राया णिययरजस्स अद्धं पणामेइ, ता भयवं ! तुम्ह चलैणकमलाणुहावओ ममं पि लच्छिसमालिंगणमुहं संपन्जउ ति, काऊण पसायं पूरह पाययं ति । मुणिवरेण भणियं-"गर्तेण देवाणुप्पिया ! इमं भणमु - इमा णे छट्टिया जाती, अण्णमण्णेण जा विणा" ॥ २३ ॥ तओ सो एयं लिहिऊण पत्तयम्मि पफुल्लवयणपंकओ गओ पत्थिवत्थाणि । राया वि पइदिणं आपाययालंबणदिणाओ सयलदिवसं "चेव पवरपंडियसहासु संठिओ अणेयसत्थत्यमुणियपरमत्थकइयणेण समं कव्वालावविणोएण चिटइ । तओ लद्धावसरेण य 'अम्हाणं पि कव्वं सुव्बउ' त्ति भणिऊण णिहुओ संठिओ । लद्धाएसो य पढिउं पयत्तो "इमा णे छट्ठिया जाई, अण्णमण्णेहिं जा विणा"। तो समायण्णमाणो "चेव णरवई मुच्छापयंपतरलियतणुविहाओ णिमिलंतलोयणो मउलावियत्रयणकमलो पुणो वि घरणीयलम्मि णिवडिओ । तओ खुहिया सहा, उच्छलिओ हलहलारावो । रोसारुणियलोयणेहि य रायपुरिसेहि 'एयस्स सामन्तलों सू। २ रज्वस्स अदं जे। ३ सु सपायओ जे । ४ वरम्मि जे । ५ "स्सग्गस्स सू। ६ विजे । ७। 'विसेसो सो सू। ८ तओ सत्थं सू । धुसाहारणाए सू। १. चंदणेणावि सू।" एवं स्। १२ चलणाणुहा सू । १३ गतुं सू। १५-१५ चेय जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464