________________
२१४
चउप्पन्नमहापुरिसचरिय। जो दीसइ मोसग्गए, दिणावसाणम्मि णेय सो पुणो वि । अच्छउ ताव पोसओ, विचित्तचरिओ हु एस जियलोवो ॥४॥ ___ता एरिसम्मि असारे संसारवासे ण दुल्लहा पिइ-माइ-पेत्ताइसंबंधा। जहा य एस मे बंभयत्तराया सहोयरो संजामी तहा साहिप्पमाणं णिसामेह___ अत्थि इहेव जंबुद्दीवे दीवे सुदंसणो णाम जणवओ। तत्थ महुमईणिण्णयातीरम्मि सिरिदहो णाम गामो। तत्य संडिल्लायणो णाम बंभणो । तस्स जसमती णाम दासी । सा य तस्स इच्छाणुवत्तिणी विणीया य । तो तेण विणीयत्तणजणियगुणगणाणुरायक्खित्तहियएण सच्चेय भारिया क्रया, अहवा--
एस चिय पेम्मगती अणवेक्खियदोस-गुणवियारम्मि । णियडम्मि लहुं लग्गति वल्लि ब्व वियंभियप्पसरा ॥४१॥
एवं च वच्चंति दियहा । जाया य तीसे अम्हे दुवे वि जमलत्तणेण । अइकन्ता बालभावं, जोलणं समणुपत्ता। तओ अम्हेहिं सो संडिल्लायणो विणयवित्तिं कुणमाणेहिं तोसिओ भणति जहा-णिफण्णेसुं सालिप्पमुहेसु धण्णविसेसेसं तुम्ह जणणीए मत्थयधोवणेण मोक्खणं करिस्सामि, तुम्हाण वि सुकलत्तसंजोयणं ति । तओ तेण अम्हे विसयमुहासापडिबंधेण णडिजमाणा ण गणेमु रतिं ण दिणं, ण सीयं ण उण्हं, ण मुहं ण दुक्ख, ण छुहा ण पिवासा, ण बद्दलं, ण परिस्समो मलपडलपंकंकियतणुणो उधुंधुलणिबद्बुद्धसिरोरुहा कढिणत्तणफुडियखरफरुसकर-चरणा सव्वायरेण कम्म काउमाढत्ता । तत्थ भुंजामो, तत्थ य वसामो। ___ अण्णया य सरयसमयम्मि दूण्णमन्तजलहरंधारियदिसं वियडतडिच्छडाडोवुत्तस्थपंथियं भणवरयणिभरासारयोरधाराणिरुद्धलोयणालोयं 'दिसिविदिसिसुरचावखंडमंडियणइंगणं ब्रहुपयभसरिजमाणणिणयं प्रवत्तं बद्दलं, जेण खड्डोलओ विजलणिही, वहोलिया वि महाणदी, णियडं पि दूरंतरिय, अप्पाणयं पि परायचं लक्खिज्जइ । तओ अम्हे दुद्धरजलधाराधोरणीसाबुद्धयसरीरा पहम्ममाणा बद्दलेण गुरुचिखल्लखलियगमणामग्गा छेत्तासण्णपरिसंठियं णग्गोहमहातरुयरमल्लीणा। णिसण्णा तस्स मूलम्मि दो वि जणा। तो अम्हाण जियलोउ व्व अत्यमइगओ सहस्सकिरणो, कम्मपरिणइन्च पसरिया संशा, खलमुहमंडलं व अंधारियं णहयलं, कालरत्ति व पवियंभिया तिमिरपत्यारी । तस्य य णिहावसमउलमाणलोयणा पलोइउं पयचा। तो तबिहभवियव्ययाणिओएणं बड़कोडराओ णिग्गंतूण डको इं भुयंगमेण । सो वि मण्णेहमूढमाणसो उबलम्भणिमित्तं इओ तओ पक्खित्तकरयलो खइओ तेणेवाहिणा। तओ अम्हे किंकायबविमुहिया दुद्धरविसपसरन्तविसपसरायत्ततणुणो आवेयवेल्लन्तथोरीकयजीहाविहाया मउलमाणलोयणा वयणन्तरेणीसरन्तलालाविला पणट्टचेयणा संजाया जगणीए व णिवडिया महियलुच्छंगे, विमुक्का जीविएणं ति।
णियविसमकम्मकन्तारगहणपडिओ कुरंगपोओ च । को कैवियकालकेसरिकमागओ चुकए जंतू ? ॥ ४२ ॥ सुह-दुक्खपरिणईवसविसेससंपायणेकरसियाण । कम्माण पलायइ को व अत्तणो संविढत्ताणं?॥४३॥ जं जत्व जेण जइया पावेयव्यं मुहं व दुक्खं वा । करहं व रज्जुगहियं बला तहिं गति कम्माई ॥४४॥ इय एव अम्ह णियकम्मपरिणतीवसवियम्भिए मरणे । णिययभवियव्वयाए असमजियकुसलकम्माण ॥ ४५ ॥
एवं च णिययाउयावसाणे कालं काऊण समुप्पण्णा कालिंजराहिहाणे णगवरे मैतीए [गन्मम्मि ज़मलत्तणेणं, जाया य जहकमेण । अह तबिहतिरियत्तणजाइम्मि वि जणियलोयणाणंदं अचन्तमणहरं जोवणं अम्ह संजायं । तओ जणणीए समयं वियडगिरिणिगुंजोयरेसु जैच्छंदलीलं हिरामो । तओ अण्णम्मि "दिणे वेत्तमतीणतीए तण्हुण्हपरिस्समायासियसरीरा सव्वओ य तरलतारयं पलोएमाणा समोइण्णा जलं पाउं । पीयाणन्तरं च समुत्तरंताणं परिणिबिडकुडंगंतरियतणुणा पुबवेरिएणेव चंडकोयंडायड्ढिउम्मुक्केकबाणेणं समयं चेव मम्मपएसम्मि पहा लुद्धएणं । तो दढप्पहारत्तणओ वयणविणिन्तरुहिरप्पवाहा खरवियणावसवेवन्ततणुणो विरसमारडिऊण णिवडिया महीए । तओ मुच्छाइयमहाकिलेसमणुहवन्ता विमुक्का जीविएणं ति।
१ पुत्ताइणो संजे । २ तीए जे । ३ तुम्हाण जे । गणेम जे । ५ दिसिदिसि स्। ६ तस्स पायमूलम्मि स । ७ ताब य अम्हाण जे । ८ गहतरालं जे । ९ 'माणमग्गालोयणा जे । १० पलोविउं सू । ११ रनोहरंतकुलाला जे । १२ कुइय जे । १३ मृग्याः । ११ यच्छंद सू । १५ दियहे जे ।। १६ 'यमुक्तक सू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org