Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"श्री
"प्रथमः
किवाट्टिस्स
कहा"
श्रीभरतचक्रवर्तीचरितम्"
विस्मयं प्राप. अहो ! यदेशनिवासिनो लोका अप्येवं शौर्य रक्षन्ति तत्खलु स्वामिप्रभावोऽयं, न त्वेषां प्रभावः, भरतेन किमिदं कृतं ? असमंजसमेतत्कृतं, इति विचारयन् कियद्भिर्दिनैलोकान् भाषयन् सोऽयोध्यां पुरीं प्राप. भरताय तेन सर्वमपि निवेदितं, स त्वदीयोऽनुजस्त्वां तृणवन्मन्यते. किंबहुनेति दूतवाक्यं श्रुत्वा ससैन्यो भरतस्तं प्रति चचाल महती भरतसेना चलिता, दिक्चक्रं चलितं यदुक्तं सैन्यस्वरूपं-दिक्चक्रं चलितं भयाजलनिधिर्जातो महाव्याकुलः। पाताले चकितो भुजंगमपतिः क्षोणीधराः कम्पिताः॥ भ्रान्ता सा पृथिवी महाविषधराः श्वेडं वमत्युत्कटं । वृत्तं सर्वमनेकधा दलपतेरेवं चमूनिर्गमे ॥१॥ अष्टादशकोटीप्रमिताश्ववारं दलं मेलयित्वा भरतः स्वहस्तिरत्नमारुह्य बाहुबलीजयार्थ निर्गतः, कियद्भिर्दिनैहलीदेशं प्राप्तः, बाहुबलिनापि श्रुतं भरनः समागतः, महतीं सेना मेलयित्वा विलक्षपुत्रपरिवृतः सोमयशानामानं स्वपुत्र सेनापति स्थापयित्वा स महता दलेन निर्गतः, उभयमपि सैन्यं सन्मुखं मिलितं, उभयोरपि सैन्ययोश्चतुरशीतिसहस्राणि रणतूर्याणां निनादैर्भरीणां भांकारैनिःस्वनानां निर्घोषैः कर्णयोः पतितः शब्दोऽपि न श्रूयते, उद्भटेरणभुवि विकटगाहितानेकसंघट्टमर्दितपश्चाननभटेविस्तारितयशःपटैभेटै युद्धमारब्धं, महान वीरध्वनिरभूत, शब्दाद्वैतमयं जगजातं.
एके वै हन्यमाना रणभुवि सुभटा जीवशेषाः पतन्ति । ह्य के मूर्छा प्रपन्नाः स्युरपि च पुनरुन्मूर्छिता वै पतन्ति ॥ मुश्चन्त्येकेऽट्टहासान्निजपतिकृतसन्मानमाद्यं प्रसादं । स्मृत्वा घावन्ति मार्गे जितसमरभयाः प्रौढिवतो हि भक्त्या ॥१॥ एवं महति युद्ध केचिद्भटा गजघटा चरणे गृहित्वा नभसि भ्रामयन्ति, केचित्सिंहनादं कुर्वति, केचिद् भुजास्फाटेन
*****XXXXXXXXXXXXXXXXXXXX
॥१०॥
Jain Educa
l ernational
For Personal & Private Use Only
Pakhinelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 150