Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥8
॥
XXXXXXXXXXXXXXXXXXXXX
विधातु का क्षमः १ परंतु सर्वापि संपत्प्राप्ता, तथापि स्वकीयसहोदरदर्शनाय तस्य महत्युत्कंठास्ति. अतस्त्वं तत्रागत्य स्वसंगमजनितसुखातिरेकेण तं परमप्रमोदयुक्तं कुरु ? यदि नागमिष्यसि तदा तवोपरि कुपितः सन् स महतीं बाधामुत्पादयिष्यति. यस्य द्वात्रिंशत्सहस्रराजानः सेवा कुर्वन्ति, तस्य चरणसेवनया तवापि न कोऽप्युपहासः, न दुःखं पञ्चभिः सहेति वचनात्. अतो मानं त्यक्त्वा समागच्छेति वचो निशम्य क्रुद्धो ललाटे त्रिवलिं विधाय भुजास्फोटं कुर्वत् जगाद. भोः कियन्मानं भरतः १ कियन्मात्राणि तस्य चतुर्दश रत्नानि ? कियन्मात्रास्तस्य सेवकाः १ एतस्य भरतस्य किं तद्विस्मृतं १ यत्पूर्व गंगातीरे बाल्यावस्थायामाकाशे कन्दुकवदुच्छालितः. पश्चाद्गगनानिपतन् कराभ्यां च धृतः, तन्मदीयं बलमेतस्य विस्मृतं विलोक्यते, यत्वं प्रेषितोऽसि. एतावदिनपर्यतं मया स वृद्धभ्राता पितेवाराधितः, अधुना तु मयोपेक्षितः, किं तेन गुणहीनेन लोभातुरेण वृद्धेनापि भ्रात्रा ? येनाष्टानवतिसंख्यामामपि सोदराणां राज्यानि गृहीतानि, ते तु कातरत्वेन लोकापवादभीत्या राज्यं त्यक्त्वा संयम ललुः, परं त्वहं न सहिष्यानि. मदीयभुजप्रहारं केवलं स एव भरतः सहिष्यति, परंतु तत्सहनार्थमन्यः कोऽपि नापास्यति, ततो याहि ? अवध्योऽसि, मदीयदृष्टेरपसरेति क्रोधारुणलोचनं सूर्यमंडलमिवोदिप्तं तदीयमुखमालोक्य सुवेगो भीतः सन् शनैः शनैरपससार. पश्चाद्वलित्वा क्षतमानो भूत्वा रथमारुह्य निर्गच्छतिस्म.
बहलीदेशं विलोकयन् लोकवाक्यानि शुश्राव, अहो कियन्मानं भरतः ! यदस्मत्स्वामिना सार्द्ध युद्धं कर्तुं वाञ्छति, परमेतत्समानः कोऽपि मूखो नास्ति, येन सुप्तसिंहोच्छापनं कृतमिति लोकानां वाक्यानि शृण्वन् सुवेगो
EXXXXXXXXXX XXXXXXXXXXXXXX
Jain Educa
t
ional
For Persona & Private Use Only
Kelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 150