Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 11
________________ तस्य सेवा तु वयं न करिष्याम इति सर्वैरपि बांधवैरंगीकृतं, सर्वेऽपि श्रीऋषभस्वामिसमीपं निजवृत्तांत निवेदनार्थ गताः, तत्र प्रभं वंदित्वा करौ योजयित्वा विज्ञपयामासः, प्रभो मत्तोऽयं भरतोऽस्माकं राज्यं गृहीतमुद्यतः, वयं व यामः १ वयं तु श्रीतातदत्तैकदेशराज्येनापि संतुष्टाः स्मः, स तु षखंडण्ज्येनापि न संतुष्टः, इति तेषां वचनानि श्रुत्वा प्रभुः प्राह किमेतया नरकांतया राज्यलक्ष्म्या १ अनेन जीवेनानंतशो राज्यलक्ष्मीरनुभूता, तथापि न तृप्तो जातः, स्वप्नोपमोऽयं राज्यलीलाविलासः, यदुक्तं संपदो जलतरंगविलोला । यौवनं त्रिचतुराणि दिनानि ॥ शारदाभ्रमिव चञ्चलमायुः । किं धनैः कुरुत धर्ममनिद्यं ॥१॥ अतो भो पुत्राः कोऽयं मोहविलासः कस्य सुता ? कस्य राज्यं ? कस्य नायः १ किमपि सार्थे नागमिध्यतीति. यदुक्तं-द्रव्याणि तिष्टन्ति गृहेषु नार्यो। विश्रामभूमौ स्वजनाः स्मशाने ॥ देहं चितायां परलोकमार्गे। कर्मानुगो याति स एव जीवः ॥१॥ अतो राज्यं त्यजध्वं ? कुरुध्वमक्षयं मोक्षराज्यं ? इति प्रभुर्देशनां श्रुत्वा सर्वे| ऽपि प्रवजिताः, निरतिचारं चारित्रं च प्रपन्नाः, दूतैरागत्य भरताय तन्निवेदितं, तदा तेनापि बंधुसुतानाकार्य निजं निजं राज्यं दत्तं. तैः भरताज्ञा स्वीकृतं ततोऽपि चक्रमायधशालायां न प्रविशति, तदा सुषेणसेनापतिनागत्य नृपाय प्रोक्तं, प्रभो चक्रमायुधशालायां नायाति, चक्रिणोक्तं किं कारणं ? सुषेणोनोक्तं स्वामिन्नद्यापि कोऽपि रिपुः स्थितो विलोक्यते, चक्रिणोक्तं षट्खंडमध्ये मम शिरसि कोऽपि रिपुर्नास्ति. सुषेणेनोक्तं स्वामिन् भवतामनुजो बाहुबलिनामा भवदाज्ञां न मन्यते. अतोऽनुजोऽपि सन् यो वृद्धभ्रातुराज्ञां न मन्यते, स रिपुरेव ज्ञेयः, यस्याज्ञा स्वगृहेपि न XXXXXXXXXXX XXXXXXXXXXXXXXXX ॥ ७ ॥ Jain Educati Plelibrary.org For Personal & Private Use Only o nal

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 150