Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 10
________________ "प्रथमः चक्कवट्टिस्स कहा" . श्रीभरतचक्रवर्तीचरितम्" यद्येषारोगिणीचेद, भिषग्वरा न सन्ति ?, ततस्ते प्रणभ्य भरतं प्रोचुः-“देवस्य सर्वमप्यस्ति, किन्तु देवस्य दिग्विजय गमनादारभ्यैषा प्रागताणाय केवलमाचाम्लान्येव कुरूते। प्रवज्यानिषेधकालाच्चारभ्यैषा भावतः संयतैव तिष्ठति"। ततो राज्ञा मुदितेन व्रतायाऽनुज्ञाता सा तपः कृशाऽप्यकृशेव जाता। भरतसुन्दयौं तमष्टापदगिरि प्रापत् । सपरिवारेण जिनं वंदित्वा स्तुत्वाच यथोचितभुवमुपरिवेश । सुन्दरी दीक्षा याचितवती। जिनेश्वरश्च “साधु साधु महासत्वे !" इति तामभिनन्द्य सामायिकसूत्रोचारपूर्वकं तस्यैदीक्षामनुशासनात्मिका देशनां च ददौ । ततः सा मोक्षप्राप्तमिवात्मानं मन्यमाना वतिनीनां मध्येऽनुज्येष्ठं निषषाद । ततो भरतो स्वामिनो देशनां श्रुत्वा प्रणम्याऽभ्योध्यानगरी प्रति मुदितो ययौ। सुषेण सेनापतिनागत्य नृपाग्रे प्रोक्तं, प्रभो! चक्रमायुधशालायां नायाति, चक्रिणोक्तं किं कारणं? सुषेणेनोक्तं भवतामुनुजा भवदाज्ञा न मन्यन्ते ततः भरतेन । सर्वेषामष्टनवतिसंख्याकानां बांधवानामाकारणार्थ दृता प्रेषिताः, दूतैस्तत्र गत्वोक्तं भवतो भरतः समाह्वयति, ततः सर्वेऽपि बांधवा मिलिता मनसि विचारं कतु लग्नाः. यदयं भरतो लोभपिशाचेन ग्रस्तो मत्तो जाता. षट्खंडराज्यं गृहे प्राप्तं, तथाप्यस्य लोभतृष्णा न शांता, अहो लोमांधता! यदुक्तं-लोभमूलानि पापानि । रसमलाश्च व्याधयः॥ स्नेहमृलानि दुःखानि । त्रीणि त्यकत्वा सुखीभव ॥१॥ तथा चोक्तं-भोगा न भुक्ता वयमेव भुक्ता-स्तपो न तप्तं वयमेव तप्ताः॥ कालो न यातो वयमेव याता-स्तृष्णा न जीर्णा वयमेव जीर्णाः ॥२॥ अतो बलात्कारेणाप्ययं राज्यं गृहीष्यति, ततश्च तस्य सेवा कर्तव्या भविष्यति, एवं XXXXXXXXXXXXXXXXXXXX ॥६ ॥ Jain Educa t ional For Persona & Private Use Only Imandinelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 150