________________
"श्री
"प्रथमः
किवाट्टिस्स
कहा"
श्रीभरतचक्रवर्तीचरितम्"
विस्मयं प्राप. अहो ! यदेशनिवासिनो लोका अप्येवं शौर्य रक्षन्ति तत्खलु स्वामिप्रभावोऽयं, न त्वेषां प्रभावः, भरतेन किमिदं कृतं ? असमंजसमेतत्कृतं, इति विचारयन् कियद्भिर्दिनैलोकान् भाषयन् सोऽयोध्यां पुरीं प्राप. भरताय तेन सर्वमपि निवेदितं, स त्वदीयोऽनुजस्त्वां तृणवन्मन्यते. किंबहुनेति दूतवाक्यं श्रुत्वा ससैन्यो भरतस्तं प्रति चचाल महती भरतसेना चलिता, दिक्चक्रं चलितं यदुक्तं सैन्यस्वरूपं-दिक्चक्रं चलितं भयाजलनिधिर्जातो महाव्याकुलः। पाताले चकितो भुजंगमपतिः क्षोणीधराः कम्पिताः॥ भ्रान्ता सा पृथिवी महाविषधराः श्वेडं वमत्युत्कटं । वृत्तं सर्वमनेकधा दलपतेरेवं चमूनिर्गमे ॥१॥ अष्टादशकोटीप्रमिताश्ववारं दलं मेलयित्वा भरतः स्वहस्तिरत्नमारुह्य बाहुबलीजयार्थ निर्गतः, कियद्भिर्दिनैहलीदेशं प्राप्तः, बाहुबलिनापि श्रुतं भरनः समागतः, महतीं सेना मेलयित्वा विलक्षपुत्रपरिवृतः सोमयशानामानं स्वपुत्र सेनापति स्थापयित्वा स महता दलेन निर्गतः, उभयमपि सैन्यं सन्मुखं मिलितं, उभयोरपि सैन्ययोश्चतुरशीतिसहस्राणि रणतूर्याणां निनादैर्भरीणां भांकारैनिःस्वनानां निर्घोषैः कर्णयोः पतितः शब्दोऽपि न श्रूयते, उद्भटेरणभुवि विकटगाहितानेकसंघट्टमर्दितपश्चाननभटेविस्तारितयशःपटैभेटै युद्धमारब्धं, महान वीरध्वनिरभूत, शब्दाद्वैतमयं जगजातं.
एके वै हन्यमाना रणभुवि सुभटा जीवशेषाः पतन्ति । ह्य के मूर्छा प्रपन्नाः स्युरपि च पुनरुन्मूर्छिता वै पतन्ति ॥ मुश्चन्त्येकेऽट्टहासान्निजपतिकृतसन्मानमाद्यं प्रसादं । स्मृत्वा घावन्ति मार्गे जितसमरभयाः प्रौढिवतो हि भक्त्या ॥१॥ एवं महति युद्ध केचिद्भटा गजघटा चरणे गृहित्वा नभसि भ्रामयन्ति, केचित्सिंहनादं कुर्वति, केचिद् भुजास्फाटेन
*****XXXXXXXXXXXXXXXXXXXX
॥१०॥
Jain Educa
l ernational
For Personal & Private Use Only
Pakhinelibrary.org