Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भरह 1443- अमिधानराजेन्द्रः - भाग 5 भरह तावुत्कृष्टवस्तूनि प्रतीच्छगृहाण, प्रतीष्य च ममैतामाज्ञप्तिकां प्रत्यर्पयेति, ततः सुषेणो यथा चक्रे तथाऽऽह-'ततेणं' इत्यादि, ततो भरताऽऽज्ञानन्तरं स सुषेणः एवं स्वामिस्तथेत्याज्ञया विनयेन वचनं प्रतिशृणोति इति पर्यन्तपदयोजना, व्याख्या त्वस्य प्राग्वत्, किंभूतः सुषेणः? सेनाहस्त्यादिस्कन्धस्तद्रूपस्य बलस्य नेताप्रभुः स्वातन्त्र्येण प्रवर्तकः भरते वर्षे विश्रुतयशाः महतः-अतुच्छस्य वलस्यसैन्यस्य प्रक्रमात् भरतचक्रवर्तिसम्बन्धिनः पराक्रमो यस्मात् तथा, दृष्ट हि बलवति प्रभौ बलं बलवद्भवतीति, एतेन 'ओअंसी ति' पदे: न पौनरुक्त्य, महात्मा उदा(र) तस्वभावः, ओजस्वी आत्मना वीर्याधिकः तेजसा शारीरेण लक्षणैश्वसत्त्वाऽऽदिभिर्युक्तः, म्लेच्छभाषासुपारसीआरवीप्रमुखासु विशारदः-पण्डितः, तत्तन्म्लेच्छदेशभाषाज्ञो हि तत्तद्देशीयम्ले-च्छान् सामदानाऽऽदिवाक्यैर्वोढुं समर्थो भवति, अत एव चित्र-विविधं चारुअग्राम्यताऽऽदिगुणोपेतं भाषत इत्येवंशीलः, भरतक्षेत्रे निष्कुटाना निम्नानां च-गम्भीरस्थानानां दुर्गमानांच-दुःखेन गन्तुं शक्यानां दुष्प्रवेशानांदुःखेन प्रवेष्टु शक्यानां भूभागानां विज्ञायकस्तत्र तद्वासीव प्रचारचतुरः, अत एवैना योग्यता विभाव्यैतादृशे शासने नियुक्तः, अर्थशारत्रनीतिशास्त्राऽदि तत्र कुशलः रत्न सेनापतिः-सैन्येशेषु मुख्यः, भरतेन राज्ञा एवमुक्तः सन् हृष्टतुष्टेत्यादि प्राग्वत्, ततः स किं करोतीत्याह'पडिसुणेत्ता' इत्यादि, सर्व चैतत् पाठसिद्ध नवरं सुषेणविशेषणं सन्नद्ध शरीराऽऽरोपणात् बद्ध कसाबन्धनतः वर्मलोहकत्तलाऽऽदिरूप सञ्जातमस्येति वम्मितम् ईदृश कवचंतनुत्राणं यस्य स तथा, उत्पीडिताऽऽगाढं गुणाऽऽरोपणादृढीकृता शराऽऽसनपट्टिकाधनुर्दण्डो येनसतथा, पिनद्धं ग्रेवयंग्रीवात्राणं ग्रीवाऽऽभरणं वा येन स तथा बद्धोग्रन्थिदानेन आविद्धः परिहितो मूर्धवेष्टनेन विमलवरचिह्नपट्टोवीरातिवीरतासूचकवस्त्रविशेषो येन स तथा, पश्चात्पदद्वयस्य कर्मधारयः, गृहीतान्यायुधानि प्रहरणानि च येन स तथा, आयुधप्रहरणयोस्तु क्षेप्याक्षेप्यकृतो विशेषो बोध्यः, तत्र क्षेप्यानि बाणाऽऽदीनि अक्षेप्यानि खङ्गाऽऽदीनि, अथवा- गृहीतानि आयुधानि प्रहरणाय येन स तथेति। 'तएणं' इत्यादि-प्राग्व्याख्यातार्थ, नवरं वाक्ययोजनाया ततः सुषेणश्चर्मरत्नं परामृशतिस्पृशति, इत्यन्तं सम्बन्ध इति, एतत्प्रस्तावाच्च रत्नवर्णनमाह- 'तएणं तं' इत्यादि, तच्चर्मरत्नम् उक्तविशेषणविशिष्ट भवतीत्यन्चयः, ततो-विस्तीर्णो विस्तृतनामक इत्यर्थः, एवंविधः इनः-स्वामी चक्रवर्तिरूपो यस्य तत् ततेनं, यस्य हस्तस्पर्शतः इच्छया वा विस्तृणाति स स्वामीत्यर्थः, श्रीवत्ससदृश-श्रीवत्साऽऽकारं रूपं यस्य तत्तथा, नन्वस्य श्रीवत्साऽऽकारत्वे चत्वारोऽपि प्रान्ताः समविषमा भवन्ति तथा चास्य किरातकृतवृष्ट्युपद्रवनिवारणार्थ तिर्यविस्तृतेन वृत्ताऽऽकारेण छत्ररत्नेन सह कथं सङ्घटना स्यादिति? उच्यते-स्वतः श्रीवत्साऽऽकारमपि सहस्रदेवाधिष्ठितत्वाद्यथावसरं चिन्तिताऽऽकारमेव भवतीति न काऽप्यनुपपत्तिः, मुक्तानांमौक्तिकानां ताराणांतारकाणाम् अर्द्धचन्द्राणां चित्राणिअलिख्यानि यत्र तत्तथा, अचलं अकम्पं द्वौ सदृशार्थको शब्दावतिशयसूचकावित्यत्यन्तदृढपरिणामं चक्रिसकलसैन्याऽऽक्रान्तत्वेऽपि न / मनागपि कम्पते, अभेद्यदुर्भेदं कवचमियाभेद्यकवचं लुप्तोपमा वजपञ्जरमिव दुर्भेदमित्याशयः, सलिलासुनदीषु सागरेषु चोत्तरणयन्त्र पारगमनोपायभूतं दिव्यंदेवकृतप्रातिहार्य चर्मरत्नंचर्मसु प्रधानं, अनलजलाऽs - दिभिरनुपघात्यवीर्यत्वात्, यत्र शणंशणधान्यं सप्तदशंसप्तदशसङ्ख्यापूरकं येषुतानि शणसप्तदशानि सर्वधान्यानि रोहन्तेजायन्ते एकदिवसेनोप्तानि, अयं सम्प्रदायः-गृहपतिरत्नेवास्मिश्चर्मणिधान्यानि सूर्योदये उप्यन्ते अस्तमनसमये च लूयन्ते इति, सप्तदश धान्यानि त्विमानि- "सालि 1 जव 2 वीहि 3 कुद्दव 4, रात्नय 5 तिल 6 मुग्ग 7 मास 8 चवल : चिणा 10 / तूअरि 11 मसूरि 13 कुलत्था 13. गोहुम 14 णिप्फाव 15 अयसि 16 सणा 17 // 1 // " प्रायो बहूपयोगीनीमानीतीयन्त्युक्तानि, अन्यत्र चतुर्विंशतिरप्युक्तानि, लोके च क्षुद्रधान्यानि बहून्यपि, पुनरस्यैव गुणान्तरमाह-वर्षजलदवृष्टिं ज्ञात्वा चक्रवर्त्तिना परामृष्ट दिव्यं चर्मरत्नद्वादशयोजनानि तिर्यक् प्रविस्तृणातिवर्द्धते, तत्रोत्तरमध्यखण्डवर्तिकिरातकृतमेघोपद्रवनिवारणाऽऽदिकार्य साधिकानि-किञ्चिदधिकानि, ननु द्वादशयोजनावधि तस्थुषश्चक्रिस्कन्धावारस्यावकाशाय द्वादशयोजनप्रमाणमेवेदं विस्तृतं युज्यते किमधि-कविस्तारेण? उच्यते- चमच्छत्रयोरन्तरालपूरणायोपयुज्यते साधिकविस्तार इति / यच्चात्र प्रकरणाद् यच्छब्देनैव विशेष्या-प्राप्ती सूत्रे पुनरपि "दिव्वे चम्मरयणे' इति ग्रहणं तदालपकान्त-रव्यवधानेन विस्मरणशीलस्य विनेयस्य स्मारणार्थम, अथ प्रकृतं प्रस्तूयते- 'तंए ण' इत्यादि, ततस्तदिव्यं चर्मरत्नं सुषेणसेनापति-ना परागृष्टं-स्पृष्ट तत् क्षिप्रमेवनिर्विलम्बमेव नौभूतं-महानद्युत्ताराय नौतुल्यं जातं चाप्यभवत्, नावाकारेण जातमित्यर्थः, 'तएणं' इत्यादि, ततः- चर्मरत्ननौभवनानन्तरं सुषेणः सेनापति:- सेनानीः स्कन्धावारस्य-सैन्यस्य ये बलवाहने-हरत्यादिचतुरङ्गशिबिकाऽऽदिरूपे ताभ्यां सह वर्तते यः स सस्कन्धावारबलवाहनः नौभूतं चर्मरत्नमारोहति, सिन्धुमहानदी विमलजलस्य तुङ्गाअत्युच्चा वीचयः-कल्लोला यस्यां सा तां नौभूतेन चर्मरत्नेन बल-वाहनाभ्यां सह वर्तते, यः स सबलवाहनः, एवं सशासनो भरता-ज्ञासहितः समुत्तीर्ण इति। 'तओ महाणई तत इति कथान्तरप्रस्तावनायां महानदी सिन्धुमुत्तीर्याऽप्रतिहतशासनः अखण्डिताऽऽज्ञः सेनापतिः सेनानीः क्वचिद् ग्रामाऽऽकरनगरपर्वतान्, सूत्रे क्लीबत्वं प्राकृतत्वात्, 'खेड़े' त्यादि, सिंहावलोकनन्यायेन क्वचिच्छब्दो-त्रापि ग्राहस्तेन क्वचित् खेटमडम्बानि क्वचित्पत्तनानि तथा सिंहलकान्. सिंहलदेशोद्भवान्, बर्बरकाँश्च बर्बरदेशोद्भवान्, सर्वं च अङ्ग लोकं बलावलोकं च परमरम्यम्, इमे च द्वे अपिम्लेच्छजातीयजनाऽऽश्रयभूते स्थाने, यवनदीपं-द्वीपविशेषम्, अत्र चकाराः समुच्चयार्थाः, एवमग्रेऽपि, त्रयाणामप्यमीषां साधारणविशेषणमाह-प्रवरमणिरत्नकनकानां कोशागाराणि-भाण्डा-गाराणि तैः समृद्धभृशं भृतम्, आरबकान् आरबदेशोद्भवानोमकांश्व-रोमकदेशोद्भवान् अलसण्डविषयवासिनश्च पिक्खुरान् कालमुखान् जोनकांश्च म्लेच्छविशेषान् ‘ओअवेऊण त्ति' पदेन योगः,अथैतैः साधितैरशेषमपि निष्कुट साधितमुत नेत्याह- उत्तरःउत्तरदिग्वर्ती वैताढ्यः, इदं हि दक्षिणसिन्धुनिष्कुटान्तेन, अ

Page Navigation
1 ... 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636