Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1565
________________ भिउरधम्म 1557 - अभिधानराजेन्द्रः - भाग 5 भिक्खा भउरधम्म पुं०(भिदुरधर्म) स्वत एव भिद्यते इति भिदुरम्, स एव धर्मः __ औ० भृङ्ग इव ऋच्छति ऋ-अच् भृङ्गराजे,लवणे, सुवर्णे च। न०। स्वभावो यस्य स भिदुरधर्मः / आचा०१ श्रु० 2 अ०४ उ० प्रतिक्षण "झिल्लीनाम के कीटे, रवी० / गौरा०डीए। स्वार्थे कन्। तत्रैवार्थे, वाच०। विशरारुशीले, आचा० 1 श्रु० 8 अ०६ उ०। "भिउरधम्म ] भिंगारी स्त्री०(भृङ्गारी) "भिंगारी झिलिआ चीरी।" पाइ० ना० 124 विद्धसणधम्म।" आचा०१ श्रु०५ अ०२ उ०। स्था। गाथा। चीर्यायाम. मशक इत्यन्ये, दे० ना०६ वर्ग 105 गाथा। मिंग पुं०(भृङ्ग) भृ-गन् कित् नुट् च / चतुरिन्द्रिये नीलवर्णे पक्षमले | भिंगुलेण न०(भृगुलयन) भृगुः शुष्कभूरेखा जलशोषानन्तरं जलकपक्षिविशेषे, प्रज्ञा० 17 पद / आ०म० / जी० / तं०। रा०। प्रश्न / दाराऽऽदिषु स्फुटिता दालिरित्यर्थः / तदेव लयनं भृगुलयनम्। लयनभेदे, अष्ट० / ज्ञा० / अङ्गारविशेष, औ०। भृङ्गो भृङ्गाभिधानः कीटविशेषः, / कल्प०३ अधि०६क्षण। वेदलिताङ्गारो वा / ज्ञा०१ श्रु०१ अ०। कल्पवृक्षभेदे, संज्ञाशब्दत्वात् भिंडिमाल पु०(भिन्दिपाल) 'भिदि विदारणे इन्। भिन्दि भेदनं पालयति, भृङ्गाराऽऽदिविविधभाजनसम्पादका भृङ्गाः / स्था० ७टा० / कलिङ्ग- पाल अण। हस्तक्षेप्ये नालिकास्वे, हस्तप्रमाणेऽस्त्रे च / वाच०। विहगे, भृङ्गराजे, जारे, भृङ्गरोले च / अभ्रके, गुडत्वचि, न०। वाच०। *मिन्दिमाल पुं० शस्त्रजातिविशेषे, जी० / भिन्दिमालः शस्त्रजातिभ्रमरे, "फुल्लधुआ रसाऊ, भिंगा भसला य महुअरा अलिणो। इंदिहिरा विशेषः / जी० 3 प्रति० 1 अधि०२ उ०। प्रश्न०। दुरेहा, घुअंगया छप्पया भमरा // 11 // " पाइ० ना० 11 गाथा। *भिण्डिमाल पुं० प्रहरणविशेषे, जी० / भिण्डिमालः प्रहरणविशेषः। *भृताङ्ग पुं० भृतं भरणं तत्राङ्गं कारणं भृताङ्गम्। भाजने, तत्सम्पादके | जी०३ प्रति०१ अधि०२ उ०। प्रश्न० / भिण्डिमालं रूढिगम्यम्। औ० / कल्पवृक्षभेदे, 'मतंगया य भिंगा।" भृतं भरणं पूरण तत्रागानि | भिंडया स्त्री०(भिण्डिका) पोत्कारे, "भिंडिआ उन्कोडिओ पोक्काओ ति कारणानि भृताङ्गानि भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना वुत्तं भवति।" नि०चू०१ उ०। भवतीति तत्सम्पादकत्वात् वृक्षा अपि भृताङ्गाः, प्राकृतत्वाच 'भिंगा' | भिंदइत्ता अव्य०(भित्त्वा) ऊर्द्धपाटनेन शाटकाऽऽदिकमिव विदार्येत्यर्थे, उच्यन्ते। स्था० 10 ठा०। प्रव० ज०। आ०म०। कृष्णे, देवना०६ वर्ग "भिदिय भिंदिया चणं वा पक्खिवेजा।" भ०१४ श०८ उ० प्रश्नः। 104 गाथा। *भिंदिय अव्य० / स्फोटयित्वेत्यर्थे, भ० 150 / विपा०ा रा० भिंगंगय पुं०(भृताङ्गक) स्वनामख्याते द्रुमे, जी०३ प्रति० 4 अधि०। भिंभा मिम्भा(म्भी) स्वी० भैय्याम, दशा० 10 अ० / ढक्कायाम्, स्था० भिंगणिभा स्त्री०(भृङ्गनिभा) जम्बूसुदर्शनाया अपरदक्षिणस्यां दिशि 6 ठा० स्थितायां स्वनामख्यातायां नन्दापुष्करिण्याम, जी०३ प्रति० 4 अधिका भिंभासार पुं०(भिम्भासार) राजगृहनगरस्थे श्रेणिकराजे, भिम्भा भेरी भिंगपत्त न०(भृङ्गपत्र) भृङ्गस्य पक्षिविशेषस्य पत्रं पक्ष्म भृङ्गपत्रम्। भृङ्ग- सैव सारा प्रधाना यस्यासौ भिम्भासारः। दशा० 10 अ० "भिभि त्ति पक्ष्मणि, प्रज्ञा०१७ पद 4 उ०। आव० स० जी० / राण ढक्का' सा सारो यस्य स भिम्भीसारः। राजगृहनगरस्थे श्रेणिके राजनि, भिंगप्पभा स्त्री०(भृङ्गप्रभा) जम्बूसुदर्शनाया अपरदक्षिणस्यां दिशि स्था० / तेन किल कुमारत्वे प्रदीपनके जयढक्का गेहान्निष्काशिता ततः स्थितायां स्वनामख्यातायां नन्दापुष्करिण्याम, जं० 4 वक्ष०! पित्रा भिभिसार उक्त इति। स्था०६ टा०। आव01 "जया य रायगिहे भिंगा स्त्री०(भृङ्गा) जम्बूसुदर्शनाया अपरदक्षिणस्यां दिशि स्थिताया अग्गी उडिओ, ततो कुमारा जं जस्स पियं-आसो, हत्थीतं तेणणीयं, स्वनामख्यातायां पुष्करिण्यान, जं० 4 वक्ष० / जी०। सेणियेण भिंभाणीता, राया पुच्छइ-केण कं णीणियं ति, अन्नो भणइभिंगाइजीव पुं०(भृङ्गाऽऽदिजीव) जीवविशेषे, राजप्रश्नीये सूर्याभ मए हत्थी आसो एवमादी। सेणिओ भणति-भिंभा / ताहे राया भणइ भवनेऽनेकपक्षिणः, तथा भृङ्गाऽऽदिजीवा उक्ताः, स्थानपदे च ते सेणिय, एस तय सारो भिंभि त्ति सो भणति-आमं / सो य रन्नो निषिद्धाः, तत्र कि तत्त्वमिति प्रश्ने, उत्तरम्-राजप्रश्नीयोक्ता भृङ्गाऽऽदि अचंतपिओ, तेण से नाम कयं भिंभिसारो।" आव० 4 अादशा० जीवाः पृथ्वीपरिणामरूपा ज्ञेयाः, ये तु स्थानपदे निषिद्धास्ते त्रसरूपा भिक्ख धा०(भिक्ष) भिक्षाया लाभेऽलाभे च / भ्वादि०। आत्म० / सेट् / इति / / 121 / / प्र० / सेन०१ उल्ला०। भिक्षते / अभिक्षिष्ट / वाच०। भिंगार पुं०(भृङ्गगार) विभर्ति जलं भू-आरक् / "इत्कृपाऽऽदौ" *भैक्ष न० / भिक्षेव तत्समूहो वा अण्। भिक्षायाम्, भिक्षासमूहे च। वाच०। 118111128|| इतीत्वम् / प्रा०१ पाद / स्वर्णमयजलपात्रे, भृङ्गारः प्रश्न०५ संव० द्वार। कनकालुका। जं० 2 वक्ष०। जलभाजनविशेषे, आ०म० 1 अ०। औ०। / मिक्खग्गहण न०(भिक्षाग्रहण) उपविष्टस्य सतः भिक्षाया आनयने, बृ० ज०जी०। रा०ा "अप्पेगइया भिंगारकलसहत्थगया।'' जी०३ प्रतिक १उ०२ प्रक०। 4 अधि०। पक्षिविशेषे च / जी०३ प्रति०४ अधि० / ज्ञा० / प्रश्न०। / मिक्खा स्त्री० (भिक्षा) भिक्षणं भिक्षा / भिक्ष-अः / याच

Loading...

Page Navigation
1 ... 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636