Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भोगभोग 1606 - अभिधानराजेन्द्रः - भाग 5 भोगसुह आयामविक्खंभेणं पन्नत्ता चत्तारि जोयणाई बाहलेणं सव्वरयणामई ___ "भोगरएणं नोऽवलिप्पहि त्ति।'' औ० / भ०] अच्छा० जाव पडिरूव त्ति।" (सयणिज्जवन्नओ ति) शयनीयवर्णको | *भोगरत न० भोगानुरागे, भ० 6 श०३३ उका वाच्यः / स चैवम्-- 'तस्स णं देवसयणिज्जस्स इमेयारूवे वन्नावास | भोगराय पुं०(भोगराज) भोगवंश्ये नृपे, "अहं च भोगरायस्स, तच अंधगपण्णते।' वर्णकव्यासः- वर्णकविस्तर, 'तं जहा-नाणामणिमया वण्हिणो।" दश०२ अ०। उत्त०। पडिपाया सोवन्निया पाया जाणामणिमयाई पायसीसगाई।' इत्या- भोगलक्खण न०(भोगलक्षण) भोगसूचकं लक्षणं भोगलक्षणम्। भागसूचके दिरिति / 'दोहि य अणिएहि ति' अनीकं सैन्यं 'नट्टाणीएण य त्ति' स्वस्तिकाऽऽदिके लक्षणे, "भोगुत्तना भोगलक्खणधरा।'' भोगसूचनाट्यम्-नृत्यं तत्कारकमनीक-जनसमूहो नाट्यानीकम्, एवं गन्ध- कानि लक्षणानि स्वस्तिकाऽऽदीनि धारयन्तीति भोगलक्षणधराः। वनीक, नवरं गन्धर्व -गीतं, 'महयेत्यादि।' यावत्करणादेवं दृश्यम्- प्रश्न०४ आश्रद्वार। तंग 'महया हयनट्टगीयवाइयतंतीतलतालतुड़ियघण-मुइंगपडुप्पवाइयरवेणं भोगवइ स्त्री०(भोगवती) भोगः सर्पशरीरं भूम्नाऽस्त्यस्यांमतुप् / मस्य ति। व्याख्या चास्य प्राग्वत्, इह च यत् शक्रस्य सुधम्मसभालक्षणभोग- वः। पातालगङ्गायाम, वाच०। अधोलोकवास्तव्यायां स्वनामख्यातायां स्थानसद्भावेऽपि भोगार्थनेमिप्रतिरूपकाऽऽदिविकुर्वणं तज्जिनारथ्ना- दिकुमा-म, जं०५ वक्ष०ा आ०का तिला आ०म०। स्था०। आ०चू० माशातनापरिहारार्थ, सुधर्मसभायां हि माणवके स्तम्भे जिनाऽऽस्थीनि दक्षिणरुचकवास्तव्यायां स्वनामख्यातायां दिक्कुमार्याम्, चं०प्र०१८ समुद्केषु सन्ति, तत्प्रत्यासत्तौ च भोगानुभवने तद्बहुमानः कृतः स्यात्, पाहु०। तिका आवश्यकचूर्णिस्थानागावश्यककथादौ तु शेषवतीति स चाऽऽशाभवतनेति / 'सिंहासणं विउव्वइ ति।' सनत्कुभारदेवेन्द्रः दृश्यते। राजगृहनगरस्थधनसार्थवाह-सुतस्य धनदेवस्य स्वनामख्यासिंहासनं विकुरुते, न तु शक्रेशानाविव देवशयनीयं, स्पर्शमात्रेण तरय तायां भार्थ्यायाम, ज्ञा० 1 श्रु०७ अ० पक्षस्य पञ्चदशसु रात्रिषु परिचारकत्वान्न शयनीयेन प्रयोजनमिति भावः / सपरिवार ति।' द्वितीयायां सप्तम्या द्वादश्यां च रात्रौ, भोगवती भद्रातिथिरात्रिरिति / स्वकीयपरिवारयोग्याऽऽसनपरिकरितमित्यर्थः, 'नवरं जो जस्स ज०७ वक्ष०ा चं०प्र०ा सू०प्र० ज्यो। परिवारो सो तस्स भाणियव्यो ति। तत्र सनत्कुमारस्य परिवार उक्तः, | भोगवइया स्त्री०(भोगवतिका) ब्राह्मयालिपेर्लेख्यविधानभेदे, प्रज्ञा० एवं माहेन्द्रस्य तु सप्ततिः समानिकसहयाणि चतसञ्चाङ्गरक्षसहस्राणां १पद / सा सप्ततयः, ब्रह्मणः षष्टिः सामानिकसहस्राणां, लान्तकस्य पञ्चाशत, भोगविगम पुं०(भोगविगम) भोगवियोगे, पञ्चा०५ विव०। शुक्रस्य चत्वारिंशत्, सहस्रारस्य त्रिंशत्, प्राणतस्य विंशति, अच्युतस्य भोगविस पुं०(भोगविष) भोगः शरीरं तत्र विषं यस्य सः। प्रज्ञा० 1 पद। तु दश सामानिकसहस्राणि / सर्वत्रापि च सामानिकचतुर्गुणा आत्मरक्षा भोगः शरीरं स एव विषं यस्य सः। ज्ञा०१ श्रु० अ०। सर्पभेदे, वाच०। इति। 'पासायउच्चत्तं ज' इत्यादि।तत्र सनत्कुमारमाहेन्द्रयोः षड्योजन- भोगसमत्थ पुं०(भोगसमर्थ) भोगाः शब्दाऽऽदयस्तेषु समर्थो भोगसमर्थः / शतानि प्रासादस्योच्चत्वं, ब्रह्मलान्तकयोः सप्त, शुक्रसहस्रारयोरष्टी, आ०म० 1 अ०1 भोगानुसमर्थे, औ०॥ प्राणतेन्द्रस्याच्युतेन्द्रस्य च नवेति / इह च सनत्कुमाराऽऽदयः सामा- भोगसस्सिरीय त्रि०(भोगसश्रीक) भोगैः सश्रीकः / भोगैः शोभे, प्रश्न० निकाऽऽदिपरिवारसहितास्तत्र नेमिप्रतिरूपके गच्छन्ति, तत्समक्षमपि 4 आश्र० द्वार। स्पर्शाऽऽदिप्रतिचारणाया अविरुद्धत्वात्, शक्रेशानौतुन तथा सामानि- भोगसालि(ण) पुं०(भोगशालिन्) महोरगभेदे, प्रज्ञा० १पदका काऽऽदिपरिवारसमक्ष कायप्रतिचारणाया लजनीयत्वेन विरुद्धत्वादिति // भोगसाहण न०(भोगसाधन) रूपाऽऽदिके भोगाङ्गे, पं० सू० ४सूत्र०। भ०१४ श०६ उ० यो०वि० *भोग्यभोग पुं० भोग्या ये भोगास्ते भोग्यभोगाः / भोगार्हेषु शब्दाऽऽदि- भोगसुह न०(भोगसुख) शब्दाऽऽदिविषयसेवायाम्, द्वा०१४ द्वा०ा विषयेषु, उत्त०१४ अग यो०वि० भोगमालिणी स्त्री०(भोगमालिनी) अधोलोकवास्तव्यायां स्वनामख्या - तओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवतायां दिक्कुमा-म्, आ०क० 1 अ० ज०। आ०म०। ति०। आ०चू०। सति ते व णं एगया णियगा पुट्विं परिवयंति, सो वा ते णियगे सा च जम्बूद्वीपमाल्यवत्पर्वतरजतकूटस्थादेवी। स्था०६ ठा०ा जम्यूद्वीप- पच्छा परिवएजा, णालं ते तव ताणाए वा सरणाए वा, तुमं पि माल्यवत्पर्वतस्थकूटानधिकृत्य रजतकूट षष्ठम्, अत्र भोगमालिनी | तेसिंणालं ताणाए वा सरणाए वा, जाणित्तु दुक्खं पत्तेयं सायं, दिकुमारी सुरी। जं० 4 वक्षा भोगा मे व अणुसोयंति इहमेगेसिं माणवाणं / / (सूत्र-८२) मोगरइ स्त्री०(भोगरति) भोगाः शब्दाऽऽदयस्तेषु रतिराशक्तिः / शब्दाऽऽ- तत इति- कामानुषङ्गाक्तो पचय स्ततोऽपि पहात्वं, दिविषयाऽऽशक्तौ, प्रश्न०४ आश्र० द्वार। तस्मादपि नरक भवो, नरकान्निषेककललावुर्दपेसीव्यूहगर्भमोगरय न०(भोगरजस्) भोगलक्षणं रजो भोगरजः। भोगाऽऽत्मके रजसि, प्रसवाऽऽदितिस्य च रोगाः प्रादुष्वन्ति। (से) तस्य कामानु

Page Navigation
1 ... 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636