Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1634
________________ भोयण 1626 - अभिधानराजेन्द्रः - भाग 5 भोयण सरइ तावइयं सारेमि त्ति।" ततः "जावतियं ति" अभणिते सति तस्यैव करेति, जाव संजयाण ण भोयणवेला ताव न भुंजामो ति ओसक्कणा, साधार्यः परिष्ठापनिकभोक्ता तस्यैव यदुद्वरित शेषं तत्परित्याज्यं भवति / भुत्तेसु संजएसु भुजीहामो त्ति पुणो णिमजणाणिमज्जणोव्वट्टणायमाणेसु इदं च पूर्वोक्तस्यैव व्याख्यानं द्रष्टव्यं, न तु पुनरुक्तमिति। छक्कायविराहणा, आणिजंतं णिजतं वा भिज्जेज्जा, अवहंत अन्नं पवहावेजा, किंविधं पुनः चतुर्थोपवासिकाऽऽदेः परिष्ठापनिक कल्पते ? साधूण वा दरभुत्ते मज्जति। तत्थ अदेंतस्स अंतरायदोसा, देंतस्स सकजअत आह हाणी, साधूहिं वा अणीतं हीरेन, पच्छा जा तणफलएसु अवहडेसु विहिगहियं विहिभुत्तं, अइरेगं भत्तपाण भोत्तव्वं / विराधणा वुत्ता सा इह गेहिमत्ते भाणियव्या। सकज्जहाणीए रुट्ठो भणेज्जविहिगहिए विहिभुत्ते, एत्थ य चउरो भवे भंगा / / 562|| मा पुणो संजयाणं देह त्ति वोच्छेदो, जम्हा एए दोसा तम्हा मिहिमत्ते ण विधिना उद्गमदोषाऽऽदिरहितं सारासारविभागेन च यन्न कृतं पात्रके , भुंजियव्वं। तद्विधिगृहीतं, तथा विधिभुक्तं कटकच्छेदेन प्रतरच्छेदाऽऽदिना वा कारणे भुंजति / गाहायद्भुक्तं तद्विधिभुक्तमुच्यते, तदेवंविधं विधिगृहीतं विधिभुक्तं च बितियपदं गेलन्ने, असती य अभाविते व खेत्तम्मि। यद्यदतिरिक्त सञ्जातंभक्तंपानकं वा तद्भोक्तव्यं परिष्ठापनकं कल्पते / असिवादी परलिंगे, परिक्खणट्ठा व जतणाए।।८०|| अत आह-प्रकारान्तरेण-अत्र च विधिगृहीते विधिभुक्ते च अस्मिन् सुवेज्जट्टा गिलाणट्ठा वा गिहिमत्ताघेप्पंति, भायणस्सवा असतीराया पदद्वये चत्वारो भङ्गका भवन्ति / तद्यथा- "विहिगहियं विहिभुत्तं एगो दिक्खितो, अभावियस्सट्टा वा सगच्छेवा उवग्गहट्टा, असिवे वा सपक्खभंगवो, विहिगहियं अविहिभुत्तं वीओ भंगो, अविहिगहियं विहिभुत्तं तइओ पंताए, परलिंगकरणे घेप्पति, सेहो सद्दहति ण व त्ति तप्परिक्खणट्टा भंगओ, अविहिगहियं अविहिभुत्तं चउत्थो भंगओ। घेप्पति, जयणाए त्ति जहा पुटवभणिया पच्छाकम्मादिया दोसा ण भवति इदानीं भाष्यकृद्विधिगृहीताविधिगृहीतयोः स्वरूपं प्रतिपादयन्नाह तहा घेप्पति। नि०चू० 12 उ०। तथोद्वाहाऽऽदिजेमनवारगृहे यथा यतीना उग्गमदोसाइजढं, अहवा बीयं जहिं जहापडियं / विहर्तु न कल्पते, तथैव पौषधिकसत्कजेमनवारगृहे, अन्यथा वेति प्रश्ने, इइ एसो गहणविही, असुद्धपच्छायणे अविही / / 26 / / उत्तरम्-विवाहजेमनवारवत्पौषधिकजेमनवारगृहेऽपि मुनीनां विहर्जुन उद्गमदोषाऽदिभिः (ज)त्यक्तं यत्तद् विधिगृहीतम्, अथवा यद्वस्तु कल्पते इति।।२०।। तथा रात्रिराद्ध पूपिकाऽदि केषाश्चिद्रात्रिभोजनमण्डकाऽऽदि यथैव यस्मिन् स्थाने पतितं भवति तत्तथैवाऽऽस्ते, नतुस विरतिमतां गृहिणामत्तुं न कल्पते, तथा यतिजनानां तदत्तुं कल्पते, न मारयति, इत्येष ग्रहणविधिः / ओघ०। वेति, प्रश्ने, उत्तरम्-तेषां रात्रिराद्धान्नाऽऽद्यग्रहणं तु बहुजीवविराधनागृह्यमत्रे भोजनं न कर्त्तव्यम् सम्भवाद्रातिप्रथमप्रहरद्वयराद्धपूपलिकाद्विदलाऽऽदिषु पर्युषितत्वशङ्काजे भिक्खू गिहिमत्ते भुंजइ, भुजंतं वा साइजइ / / 14 / / सम्भवाच्च, न तु रात्रिराद्धान्नग्रहणे रात्रिभोजनविरतिभङ्ग इति, यतिमिहिमत्तो घंटिकरगादि, तत्थ जो असणादी भुजति तस्स चउलहुँ। भिस्तु पर्युषितत्वसम्भावनायां तन्न ग्राह्यम्, अन्यथा तु यथावसरं गाहा ग्रहणीयं, तेषां परार्थकृतान्नग्राहित्येन विराधनाया अभावादिति।।२०५।। जे भिक्खू गिहिमत्ते, तसथावरजीवदेहणिप्फण्णे। प्र०ा सेन०२ उल्ला० भुंजेज्जा असणादी, सो पावति आणमादीणि॥७७।। भोयणओ अव्य०(भोजनतस्) भोजनीयवस्त्वाश्रित्येत्यर्थे , उत्त०१ अ० सो गिहमत्तो दविधो-थावरजीवदेहनिप्फन्नो वा, तसजीवदेह-निप्फन्नो | भोजणकहा स्त्री०(भोजनकथा) भक्तकथायाम, ध०र०। वा।सेस कंठ। तत्कथातेय इमे "अहो क्षीरस्यान्नं मधुरमधुरमावज्यखण्डान्वितं चेत् सव्वे विलोहपाया, दंते सिंगे य पक्कभोमे य। रसः श्रेष्ठो दघ्नो मुखसुखकर व्यञ्जनेभ्यः किमन्यत्। एते तसणिप्फण्णा, दारुगतुंवाइया इतरे // 78|| न पक्वान्नादन्यद्रमयति मनः स्वादुताम्बूलमेकंसुवन्नरयततंबकंसादिया सव्वे लोहपाया हत्थिदंतमया महिसादि- परित्याज्याः प्राज्ञैरशनविषयाः सर्वदैवेति वार्ता // 34 // " सिंगेहिं वा कयं कवेल्लियादि वा पक्कभोमं, एतं सव्वं तसणिप्फण्णं, (इतर | ___ध०० 1 अधि० 13 गुण। त्ति) थावरणिप्फण्णं तं दारुयतुंबघडियं भन्नइ. मणिमयं वा, एतेहिं जो भोयणपडिकूलया स्त्री०(भोजनप्रतिकूलता) प्रकृत्यनुचित-भोजनभुजति तस्स चउलहुँ, आणादिया इमे दोसा। तायाम, स्था०६ ठा०। गाहा भोयणपरिणाम पुं०(भोजनपरिणाम) बुभुक्षायाम्, स्था० 5 ठा० 2 उ०। पुट्विं पच्छा कम्मे, ओसक्कऽहिसक्कणे य उक्काया। आहारविशेषस्य स्वभावे, स्था०। आणणणयणपवाहण, दरभुत्ते हरिय वोच्छेदो 76 / / छव्विहे भोयणपरिणामे पण्णत्ते / तं जहा-मणुन्ने, रसिए, पीणजे भद्दया गिही ते पुव्वं चेव संजयट्टा धोवेत्तु ठएज्जा,पतो पच्छाकम्म | णिज्जे, विंहणिजे, दीवणिज्जे, दप्पणिज्जे / /

Loading...

Page Navigation
1 ... 1632 1633 1634 1635 1636