Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भोयण 1624 - अभिधानराजेन्द्रः - भाग 5 भोयण तदा ण वारेंति णमागुरूगा 11440 // विरूपं मोदकशाकवर्तिशाल्योदनप्रभृतिकमुत्कृष्ट भक्तमनुपस्थितस्य / शैक्षस्यार्थायाऽऽनयेयुः, स च तैर्निमन्त्रितो यदा स्थविरानाचार्यान् पृच्छत्- गृह्णाम्यहमिदं, न वेति, तदा गुरवो (णमिति) तं शैक्षनवारयन्ति / कुत इत्याह चत्वारो गुरुकाः प्रायश्चित्तं भवेत्। किमर्थं पुनर्भयायान्त इत्याहलोलुव सिणेहतो वा, अण्णहभावो व तस्स वा तेसिं। गिण्हह तुज्झ वि बहुं, पुरिमडी णिव्विगितिए मो॥४४६॥ लोलुपतया, स्वज्ञातिस्नेहतो वा तद् भक्तं भोक्तुमभिलषेत्, ततो यदि वार्यते तदा तस्य शैक्षस्य तेषां च स्वज्ञातिकानामन्यथाभावो विपरिणमनं भवेत्। प्रज्ञातकश्च यदि साधूनां मन्त्रयते बहेतद्भक्तमतो यूयमपि गृह्णीत, ततो वक्तव्यम्- (मो इति) वयं पूर्वार्द्धप्रत्याख्या-यिनो निर्विकृतिकाश्च। अथ ते स्वज्ञातिका ब्रवीरन्मंदक्खेण ण इच्छति, तुज्झे से देह वेह वा तुज्झे। किं वा वारेमु वयं, गिण्हतु छंदेण तो विंति।।४५०।। एष युष्माभिरननुज्ञातो मन्दाक्षेण लज्जया न ग्रहीतुमिच्छति, ततो यूयं तस्य प्रयच्छत, बूत वा यूयं गृहाणेति। तत्र बुवते- किं वयं वारयामो, गृह्णातु स्वयमेव छन्देन यदि रोचते। अथ कक्खडे व महड्डीए त्ति 'पदद्वयं व्याख्यातिवीसु वोमे घेत्तुं, दिति व से संथरे व उज्झंति। भावितों विद्धिमतो, दलंति जा भावितोऽणेसिं ||451 / / अवमे दुर्भिक्षे यदन्नकाऽऽदिकमनेषणीयं विष्वक् पृथग् गृहीत्वा शैक्षस्यायिनीतंतत्तस्यैव प्रयच्छन्ति, संस्तरन्तो वा उज्झन्ति वा, ऋद्धिमान् प्रव्रजितः, तं भावयन्तो भैक्षभोजनभावनां ग्राहयन्तो यावद्भावितो न भवति तावदायेन, तेन वा दोषेणानेषणीय प्रायोग्यं लब्ध्वा ददति, यद्येवं गृद्धिस्तत्प्रव्रजितं नानुवर्त्तयति ततश्चतुर्गुरुकम्। कुतः नानुवर्त्तयति, ततश्चतुर्गुरुकं च कुत इति चेदुच्यतेतित्थविवड्डी य पभावणा य ओभावण कुलिंगीणं / एमादी तत्थ गुणा, अकुव्वतो भारिया चतुरो / / 452|| ऋद्धिमति प्रव्रजिते तीर्थविवृद्धिर्भवति- यदीदृशा अप्येतेषां सकाशे प्रव्रजन्ति, ततो वयं द्रमकप्रायाः किम्? एवं भूयांसः प्रव्रजन्ति, ततो वयं द्रमकप्रायाः किमेवं गृहवासमधिक्साम इति बुद्ध्या भूयांसः प्रव्रजन्तीति भावः / प्रभावना च प्रवचनस्यभवति कुलिङ्गिना चापभ्राजना भवति, तेषां मध्ये ईदृशामृद्धिमतामभावात्, एवमादयस्तत्र राजाऽऽदिप्रव्रजिते यतो गुणा भवन्ति अतस्तस्यानुवर्तन कुर्वतश्चत्वारो भारिका मासाः प्रायश्चित्तम्। अथ द्वितीयपदमाहअद्धाणासिवओमे, रायद्दढे असंथरंता उ। सयमवि अ मुंजमाणा, विसुद्धभावा अपच्छित्ता॥४५३।। अध्याशिवावसे राजद्विष्टऽप्यसंस्तरन्तः स्वयमप्यनेषणीयं विशुद्धभावाद् भुञ्जाना अप्रायश्चित्ता मन्तव्याः / बृ० 4 उ०। इदानीमेनामेव गाथां भाष्यकृत्प्रतिपदं व्याख्यानयति, तत्राऽऽद्यावयवं व्याचिख्यासुराह-- णऽस्थि छुहाएँ सरिसया, वियणा भुजेज तप्पसमणट्ठा। छाओ वेयावच्चं, ण तरइ काउं अओ भुंजे / / 576 / / नास्ति क्षुधः सदृशी वेदना, अतो भुञ्जीत तत्प्रशमनार्थ, भुक्षितः वैयावृत्यं कर्तुं न शक्नोत्यतः भुक्ते। इरियं ण वि सोहेई, पेहाईयं च संजम काउं। थामो वा परिहायइ, गुणणुप्पेहासु य असत्तो।।६८०।। ईर्यापथिकां बुभुक्षितो न शोधयति यतोऽतस्तच्छोधनार्थ भुङ्क्ते, तथा (पेहाईयव ति) पेहपमजण' इत्यादिक संयम बुभुक्षितः कर्तुं न शक्नोति यतोऽतो भुङ्क्ते, 'थामोवा' प्राणस्तस्य परिहाणिर्भवति, यदिन भुङ्क्ते अतस्तदर्थ भुक्ते। तथा गुणनं पूर्वपठितस्य, अनुपेक्षा चिन्तनं ग्रन्थार्थयोः एतदसौ कर्तुमसमर्थः सन् भुङ्क्ते। अहव ण कुजाऽऽहारं, छहिं ठाणेहिं संजए। पच्छा पच्छिमकालम्मि, काउ अप्पक्खमं खमं // 481 / / अथवा न कुर्यादेवाऽऽहारमेभिः षभिः स्थानैर्वक्ष्यमाणलक्षणैः / तत्र नियुक्तिकार एव षष्ठ पदं व्याख्यानयन्नाह-(पच्छा पच्छिमकालम्मि) पश्चिमकाले संलेखनाकाले आत्मक्षमाम्-आत्महिता, क्षमा शान्तिमुपशमं कृत्वा ततः पश्चात् शरीरपरिकनिन्तरं साऽऽहारं मुञ्चतीति / इदानी भाष्यकार एवैतानि षट् स्थानानि प्रदर्शयन्नाहआयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीए। पाणिदया तवहेउ,सरीरवोच्छेयणट्ठाए।।२५२शा आतङ्कोज्वराऽऽदिर्वक्ष्यते, तथा उपसर्गः राजाऽऽदिजनितः, एतेषां तितिक्षार्थ सहनार्थ न भोक्तव्यं, तथा ब्रह्मचर्यगुप्त्यर्थं च न भोक्तव्यं, तथा प्राणिदयार्थ, तपोऽर्थं शरीरव्यवच्छेदार्थ च न भोक्तव्यमिति। इदानी भाष्यकृत् प्रतिपदं व्याख्यानयति / तत्राऽऽद्यावयव व्याचिख्यासयाऽऽहआयंको जरमाई, राया सन्नायगा व उवसग्गा। बंभवयपालणट्ठा, पाणदया वासमहियाई॥२६३।। आतङ्को ज्वराऽदिः, आदिग्रहणादन्यो व्याधिर्यत्र भोजन न पथ्य, तदर्थ न भुङ्क्ते / दारं / राज्ञा राजकुलधारणाऽऽदिरूपो यधुपसर्गः कृतः, (सण्णायगा वा) स्वजनो यदि उन्निष्क्रमणार्थमुपसर्ग करोति ततो भुक्ते / दार। ब्रह्मव्रतपालनार्थं न भुङ्क्ते, यतो बुभुक्षितस्योन्मादो न भवति। दारं। तथा प्राणदयाथन भुङ्क्ते, यदि वर्षति महिका वा निपतति। तवहेउचउत्थाई,जाव छम्मासिओ तवो होइ। छटुं सरीरवोच्छेयणट्ठया होइ अणहारो // 264|| तपोऽर्थ न भुक्ते, तपश्चतुर्थाऽऽदियावत् षण्मासाः तावत्तपो भवति, तदर्थ न भुक्ते। दार। षष्ठं शरीरस्य व्यवच्छेदार्थमनाहारः साधुर्भवतीति।

Page Navigation
1 ... 1630 1631 1632 1633 1634 1635 1636