Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1635
________________ भोयण 1627 - अभिधानराजेन्द्रः - भाग 5 भोयण भोजनस्येत्याहारविशेषस्य परिणाम: पर्यायः स्वभावो धर्म इति यावत् / विपाकः, सच मनोज्ञः शुभत्वान्मनोज्ञभोजनसम्बन्धित्वाद्वत्येवमन्येतत्र [मणुण्णे त्ति मनोज्ञमभिलषणीय भोजनमित्येकस्तत्परिणामः, ऽपि। स्था०६ ठान परिणामवता सहाभेदोपचारात्, तथा-रसिकं माधुर्याऽऽधुपेतं, तथा भोयणविहि पुं०(भोजनविधि) भोजनप्रकारे, उपा० 1 अ०। ('आणद' शब्दे द्वितीयभागे 106 पृष्ठे सूत्रम्) प्रीणनीयं रसाऽऽदिधातुसमताकारि, बृंहणीयं धातूपचयकारि, दीप भोयय पुं०(भोजक) भोक्तरि, भर्तरि च / बृ० 1 उ० 3 प्रक०। नीयम् अग्निबल जनकम् / पाठान्तरे तु-मदनीय मदनोदयकारि, दर्पणीयं भोल (देशी) सरलचित्ते, “वासुपुज्जस्सय तित्थे, भोला कालगलुच्छवी। बलकरमुत्साहवृद्धिकरमित्यन्य इति / अथवा-भोजनस्य परिणामो | मेघमालिजिया आसी, गोयमा ! मणदुव्वला // 1 // " महा०६ अ०) इति श्रीसौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभुश्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्यश्री 1008 श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' / भकाराऽऽदिशब्दसङ्कलनं समाप्तम्॥ तत्समाप्तौ च || समाप्तश्चायं पञ्चमो भागः॥

Loading...

Page Navigation
1 ... 1633 1634 1635 1636