Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भोगसुह 1608 - अभिधानराजेन्द्रः - भाग 5 भोगामिस्संग शल्यमाहत्य तत्फलमबुध्यमानो मोहाऽऽच्छादितान्तराऽऽत्मा प्रकर्षण तदेवं भोगलिप्सूनां तत् प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयतिव्यथितः प्रय्याथितः पराजितो वशीकृत इति यावत् / न केवलं स्वतो एयं पस्स मुणी ! महब्भयं, नाइवाइज कंचणं, एस वीरे विनष्टा अपशनपि असकृदुपदेशदानेन विनाशयन्तीत्याह-(ते भो पसंसिए, जे न निव्विज्जइ आयाणाए, न मे देइन कुप्पिज्जा थोवं इत्यादि) ते स्त्रीभिः प्रव्यथिता 'भो' इत्यामन्त्रणे, एतद्वदान्ति-यथैतानि- लद्धं न खिंसए, पडि से हिओ परिणमिजा, एयं मोणं स्त्र्यादीन्यायतनानि उपभोगाऽऽस्पदभूतानि वर्तन्ते, एतैश्च विना शरीर- समणुवासिज्जासि (सूत्र-८५)त्ति बेमि।। स्थितिरेव न भवतीति / एतच्च प्रव्यथानमुपदेशदानं वा तेषामपायाय (एवं पस्सेत्यादि) एतत्प्रत्यक्षमेव भोगाऽऽशामहाज्वरगृहीतानां स्यादित्याह-(से इत्यादि) तेषां से इत्येतत् स्त्रीप्रव्यथनमायतनभणनं कामदशाऽवस्थाऽऽत्मकं महद्यं भयहेतुत्वाद् दुःखमेव महाभयं तच वा दुःखाय भवति-शारीरमानसाऽसातवेदनीयोदयाय जायते। किंच मरणकारणमिति महदित्युच्यते, एतन्मुनेः पश्य सम्यगैहिका-ऽऽमुष्मि(मोहाए) मोहनीयकर्मबन्धनाय, अज्ञानाय वेति / तथा- (माराए) कापायाऽऽपादकत्वेन जानीहीत्युक्तं भवति यद्येवंतक्ति कुर्यादित्याहमरणाय, ततोऽपि-(नरगाए) नरकाय नरकगम्मनार्थम् पुनरपि-(नरग (णाइवाएज इत्यादि) यतो भोगाभिलषण महद्यमतस्तदर्थ नातिपाततिरिक्खाए) ततोऽपि नरकादुःद्धृत्य तिरश्चेतत्प्रभवति तिर्यग्योन्यर्थ येन्नव्यथयेत् कञ्चन कमपि जीवमिति, अस्य च शेषव्रतोपलक्षणार्थत्वान्न तत्स्वीप्रव्यथनं भोगाऽऽयतनवदनं या सर्वत्र सम्बन्धनीयम् / स प्रतारयेत् कश्चनेत्याधप्यायोज्यम्, भोगनिरीहः प्राणातिपाताऽऽदिव्रताएवमङ्गनाऽपाङ्गाविलोकनाऽऽक्षिप्तस्तासु तासु योनिषु पर्यटनात्महितन ऽऽरूढश्व कं गुणमवाप्नोतीत्याह-(एस इत्यादि) एष इति भोगाऽऽशाजाना तीत्याह-(सययमित्यादि) सततमनवरतंदुःखाभिभूतो मूढो धर्म छन्दविवेचकोऽप्रमादी पञ्चमहाव्रतभाराऽऽरोहणोन्नामितस्कन्धो वीरः क्षान्त्यादिलक्षण दुर्गतिप्रसृतनिषेधकं न जानाति न वेत्ति / एतच्च कर्मविदारणात् प्रशंसितः स्तुतो देवराजाऽऽदिभिः, क एष वीरो नाम तीर्थकृदाहेति दर्शयति- (उदाहु इत्यादि) उत्प्राबल्येनाऽऽह उदाह / योऽभिष्ट्रयत इत्यत आह-(जे इत्यादि) यो न निर्विद्यते न खाद्यते न उक्तवान, कोऽसौ ? वीरः अ पगतासंसारभयस्तीर्थकृदित्यर्थः / जुगुप्सते, कस्मै? आदानाय आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्त्वमकिमुक्तवान् ? तदेव पूर्वोक्तं वाचा दर्शयति-अप्रमादः कर्त्तव्यः, कृ? शेषाऽऽवारकर्मक्षयाऽऽविर्भूतसमस्तवस्तुग्राहिज्ञानावाधसुखरूपं येन महामोहे अङ्ग नाभिष्वङ्ग एव, महामोहकारणत्वान्महामोहः, तत्र प्रमाद तदादानं संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताकेवलवता न भाव्यम्। आह च-(अलमित्यादि) अलं पर्याप्त, कस्य ? कुशलस्य चर्वण-देशीय क्वचिदलाभाऽऽदौ न खेदमुपयातीति, आह- (न मे निपुणस्य सूक्ष्मेक्षिणः, केनालं? मा वेषयकषायनिद्राविकथारूपेण इत्यादि) ममायं गृहस्थः संभृतसंभारोऽप्युपस्थिते अपि दानावसरे न पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाऽऽद्यभिगमनायोक्त इति / ददातीति कृत्वा न कृप्येन्न क्रोधवशगो भूयाद्भावनीयं च ममैवैषा कर्मस्यात् किमालम्ब्य प्रमादेनालमिति? उच्यते- 'सन्ति' इत्यादि,शमनं परिणतिरित्यलाभोदयोऽयम्, अनेनचालाभेन कर्मक्षया-योद्यतस्य मे शान्तिर-शेषाकर्मापगमोऽतो मोक्ष एव शान्तिरिति, नियन्ते प्राणिनः पौनः तत् क्षपणसमर्थं तपो भावीति न किञ्चित् क्ष्यते / अथाऽपि कथञ्चित् पुन्येन यत्र चतुर्गतिके संसारे स मरणः संसारः शान्तिश्च मरण च स्तोक प्रान्त वा लभेत, तदपि न निन्देदित्याह- (थोवं इत्यादि) शान्तिमरणं, समाहारद्वन्द्वः तत्संप्रेक्ष्य पर्यालोच्य, प्रमादवतः संसारानु स्तोकम, अपर्याप्त, लब्ध्वा न निन्देत् दातार दत्तं वा, तथाहि-कतिचित् परमस्तत्परित्यागाच्च मोक्ष इत्येतद्विचार्येति हृदयम्, सवा कुशलः प्रेक्ष्य शिक्थाऽऽनयने ब्रवीति सिद्ध ओदनो भिक्षामानय लवणाऽऽहारो वा विषयकषायप्रमादन विदध्याद्, अथवा शान्त्या उपशमेन मरणं मरणा अस्माकं नास्तीत्यन्नंददस्वेत्येवम् अत्युवृत्तछात्रवन्न विदध्यात् किं चवधि यावत्तिष्ठतो यत् फलं भवति तत्पर्यालोच्य प्रमादं न कुर्यादिति। किं (पडिसेहिओ इत्यादि) प्रतिषिद्धोऽदित्सितस्तस्मादेव प्रदेशात्परिणमेच-(भिउर इत्यादि) प्रमादो हि विषयकषायाभिष्वङ्गरूपः शरीराधिष्ठानः निवर्त्तत, क्षणमपि न तिष्ठेन्न दौर्मनस्यं विदध्यान्न रुण्टन्नपगच्छेन्न तां तच्च शरीरं भिदुरधर्म, स्वत एव भिद्यत इति भिदुरं, स एव धर्मः स्वभावो सीमन्तनीमपवदेत् धिक्ते गृहवासमिति। उक्तं च "दिट्ठासि कसेरुमति, यस्य तद्भिदुरधर्मम् / एतत्समीक्ष्यपर्यालोच्य प्रमादं न कुर्यादिति अणुभूयासि कसेरुमइ ! पीयचियते पाणिययं, वरि तुहनाम न दंसणं सम्बन्धः। एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह // 2 // " इत्यादि। पठ्यते च (पडिलाभिओ परि-णामेजा) प्रतिलाभितः (णालमित्यादि)नालन समर्था अभिलाषोच्छित्तये यथेष्टावाप्तावपि भोगा प्राप्तभिक्षाऽऽदिलाभः सन् परिणमेत, नोच्चावचाऽलापैस्तत्रैव संस्तवं एतत्पश्य जानीहि, अतोऽलं तव कुशल! एभिः प्रमादमयैर्दुः खकारणस्व विदध्यात्, वैतालिकवद्दातारं नोत्प्रासयेदिति / उपसहरनाह- (एयं भावैर्विषयैरुपभोगैरिति, न चैते बहुशोऽष्युपभुज्यमाना उपशमं विदध इत्यादि) एतत्प्रव्रज्यानिर्वेदरूपम्- अदानाकोपनं स्तोकाऽजुगुप्सान तीति। उक्तं च प्रतिषिद्धनिवर्तनं मुनेरिदं मौनं मुनिभिर्मुमुक्षुभिराचरित त्वमप्यवाप्तानेक ''यलोके व्रीहियवं, हिरण्यं पशवः स्त्रियः। भवकोटिदुरापसंयमः सन् समनुवासयेः सम्यग् विधत्स्वानुपालयेति नालमेकस्य तत्सर्व-मिति मत्वा शमं कुरु / / 1 / / " विनेयोपदेश आत्मानुशासनं वा। आचा०१ श्रु०२ अ०४ उ०। तथा भोगा स्त्री०(भोगा) जम्बूद्वीपमाल्यवत्पर्वतसिद्धकूटस्थायां स्वनाम"उपभोगोपायपरो, वाञ्छति यः शमयितुं विषयतृष्णाम्। ख्यातायां देव्याम्, स्था०६ ठा। धावत्याक्रमितुमसौ, पुरोऽपराह्ने निजच्छायाम् // 2 // " | भोगाभिस्संग पु० (भोगाभिष्वङ्ग) भोगाऽऽसक्ती, आचा०१

Page Navigation
1 ... 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636