Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भोयण 1612 - अमिधानराजेन्द्रः - भाग 5 भोयण प्रथमो भङ्गकः। "अन्नो पडिसेवणाए अनुकूलो न उण वियडणाए।' एतदुक्तं भवति- "आसेवियं पढम बडु, पुणो लहुयं पुणो वड्डे पुणो वड्डयर चिंतेइ।' एवमेव, ततश्च प्रतिसेवनाया अनुकूलम्, न त्वालोचनायाः, यतस्तत्र प्रथम लघुतर आलोच्यते, पुनर्बहत्तरः, पुनर्बहत्तमः, इति एष द्वितीयो भङ्गः। "अन्नो पडिसेवणाए णाणुकूलो आलोयणाए पुण अणुकू लो।" एतदुक्तं भवति-“अडवियड्डा' पडिसेविया चितेइ पुण आलोयणाणुकूलेण, एस तइओ भंगो, अण्णे उण पडिसेवणाए वि अणणुकूलो आलोयणाए विअणणुकूलो। एतदुक्तं भवति-"पढम वड्डो पडिसविओ पुणो लहुओ पुणो वड्डो वड्डयरो,चिंतेति पुण जं जहा संभरइ, पढम वड्डो पुणो लहुओ पुणो वड्डो पुणो वड्डयरो, एवं अड्डवियर्ल्ड चिंतंतस्स ण पडिसेवणाणुकूलोणालोयणाणुकूलो, एस चउत्थो, एसोय वजेयव्यो।" इदानीममुमेवार्थ गाथार्द्धनोपसंहरन्नाह– 'पडिसेववियडणाए, होति एत्थं पि चउभड़ा।" इदं व्याख्यातमेवेति। इदानीं सामुदानिकानतीचारानालोचयति, यदि व्याक्षेपाऽऽदिरहितो गुरुर्भवति, अथ व्याक्षिप्तो गुरुर्भवति तदाऽनालोचयति, एतदेवाऽऽहवक्खित्तपराहुत्ते, पमत्ते मा कयाइ आलोए। आहारं च करेंतो, णीहारं वा जइ करेइ / / 514|| व्याक्षिप्तो धर्मकथाऽऽदिना स्वाध्यायेन (पराहुत्तो त्ति) पराङ्मुखः अन्यतोऽभिमुखः, प्रमत्त इति विकथयति, एवंविधे गुरौ न कदाचिदालोचयेत, तथा आहारं कुर्वति सति,तथा नीहारं वा यदि करोति ततोऽनालोचयति। ___ इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाहकहणाईवक्खित्ते, विगहाइ पमत्त अन्नओ व मुहे। अंतरमकारए वा, णीहारे संक मरणं वा / / 267 / / धर्मकथाऽऽदिना वा व्याक्षिप्तः कदाचिदगुरुर्भवति, विकथाऽऽदिना वा प्रभत्तोऽन्यतोऽभिमुखो वा भवति, भुञ्जतोऽपि नाऽऽलोचनीय, किं कारणम्? (अंतरं ति) अंतराय वा भवति यावदालोचनां शृणोति, अकारकं वा शीतलं भवति यावदालोचनां शृणोति तथा नीहारमपि कुर्वतो नाऽऽलोचनीयं, किं कारणम्? यत आशङ्ख्या साधुजनितया न कायिकाऽऽदिनिर्गच्छति, अथ धारयति ततो मरण वा भवति; यस्मादेते दोषास्तस्मात् - अवक्खित्ताउत्तं, उवसंतमुवट्ठियं च नाऊणं / अणुण्णवेत्तु मेहावी, आलोएज्जासुसंजए।।५१५।। धर्मकथाऽऽदिनाऽव्याक्षिप्ते गुरौ आलोचयेत्, आयुक्तमुपयोगतत्परम्, उपशान्तम्- अनाकुलं गुरुं दृष्ट्वा उपस्थितम् उद्यतं च ज्ञात्वा, एवंविधं गुरुमनुज्ञाप्य मेधावी आलोचयेत् सुसंयतः-साधुः / इदानीमेनामेव गाथा व्याख्यानयन भाष्यकृदाहकहणाइ अवक्खित्ते, कोहाई अणाउले तदुवउत्ते। संदिसह त्ति अणुन्नं, काऊण विदिन्नमालोए॥२६८।। धर्मकथाऽऽदिना व्याक्षिप्ते क्रोधाऽऽदिभिरनाकुले तदुपयुक्ते भिक्षाऽऽलोचनोपयुक्ते च (संदिसह त्ति) 'अणुन्नं काऊण संदिसत" आलोचयामीत्येवमनुज्ञां कृत्वा मार्गयित्वेत्यर्थः (विदिण्णे त्ति) आचार्येण विदि नायामनुज्ञायां भणत इत्येवं लक्षणायां तत आलोचयेत्। तेन च साधुना आलोचयता एतानि वर्जनीयानि। . दारगाथाणटुं बलं चलं भासं, मूयं तह ढरं च वज्जेज्जा। आलोएज सुविहिओ, हत्थं मत्तं च बावारं / / 516 / / नृत्यन्नालोचयति बलन्नालोचयति अङ्गानि चलयन्नालोचयति, तथा भाषमाणो गृहस्थभाषया नालोचयति, किं तर्हि? संयतभाषया आलोचयति, तद्यथा- "सुयारियाओ" इत्येवमादि, तथा आलोचयन मूकेन स्वरेण नालोचयति मिणिमिणत, तथा ढकुरेण च स्वरेण उच्चैन्नालोचयति, एवंविधं स्वरं वर्जयेत्। किं पुनरसावालोचयतीत्येतदाह-आलोचयेत सुविहितः हस्तमुदकस्निग्धं, तथा मात्रकं गृहस्थसत्कं कडुच्छुकाsऽदि उदकाऽऽर्दाऽऽदि, तथा-गृहस्थया कतम व्यापारं कुर्वत्या भिक्षा दत्तेत्यालोचयति। इदानीमेतामेव गाथां व्याख्यानयत्राहकरपायभमुहसीसऽच्छिउट्ठमाईहि णट्टियं णाम। वलणं हत्थसरीरे, चलणं काए य भावे य॥२६६।। करस्य तथा पादस्य भुवः शिरसः अक्ष्णः ओष्ठस्य च,एवमादीनामङ्गाना सविकारं चलनं नर्तन नाम, एतत् कुर्वन्नालोचयति, बलनं हस्तस्य शरीरस्य कुर्वन्नालोचयति, तथा चलनं कायस्य करोति, मोटनं तत्कुर्वनालोचयति, तथा भावतश्चलनमन्यथा गृहीतमन्यथाऽऽलोचयति "अइवियडु"आलोचयन्। गारत्थियभासाओ, य वज्जए मूय ढकुरं च सरं। आलोए वावार, संसट्ठियरे व करमत्ते // 270 / / गृहस्थभाषया न आलोचयति, यथा "सुग्गीवो लंगणीओ लद्धाओ मण्डया लद्धा" इत्येवमादि, किंतु-संयतभाषया आलोचनीयं "सुयारियाओ' इत्येवमादि, मूकस्वरे मनाक्ढकुरं च महान्तं स्वर वर्जयित्वा आलोचयति, किमालोचयति? व्यापार गृहस्थयोः संबन्धिनं, तथा'संसृष्टम्' उदकाःऽऽदि, इतरम् असंसृष्ट, किं तत्? कर संसृष्टमसंसृष्ट च उदकेन, तथा--मात्रक गृहस्थसत्कं कुण्डलिकाऽऽदिउदकसंसृष्टमसंसृष्टं चेति, एतदालोचयेत्। एयदोसविमुक्कं , गुरुणा गुरुसम्मयस्स वाऽऽलोए। जं जह गहियं तु भवे, पढमाओ जा भवे चरिमा / / 517|| एभिषेर्विप्रमुक्तमनन्तरोक्तैर्मक्षमालोचयेत् गुरोः समीपे वा यो गुरोः समतो बहुमतरतस्य समीपे आलोचयेत्, कथमालोचनीय? यद्यथा गृहीतं भवेत् येन क्रमेण यत् गृहीतं प्रथमभिक्षाया आरभ्य यावच्चरमा पश्चिमा भिक्षा तावदालोचयेदिति। एष तावदुत्सर्गेणाऽऽलोचनविधिः। यदा तु पुनरेतानि कारणानि भवन्ति तदा ओघत आलोचयतीत्येतदेवाऽऽहकाले अपहुप्पंते, उच्चाओ वाऽवि ओहमालोए। वेला गिलाणगस्स व, अइच्छइ गुरू व उच्चाओ॥५१८।। यदा तु पुनः काल एव न पर्याप्यते यावदने न क्र मेणाऽs - लोचयति तावदस्तं गच्छत्यादित्यस्तदा तस्मिन् काले ओघत आलोचयति; यदि वा-श्रान्तःकदाचिद्भवति तदाऽपि ओघत

Page Navigation
1 ... 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636