Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1618
________________ भोत्तूण 1610 - अभिधानराजेन्द्रः - भाग 5 भोयण भोत्तूण अव्य०(भुक्त्या) 'भोऊण' शब्दार्थे, प्रा० 2 पाद। भोदूण अव्य०(भुक्त्वा) 'भोऊण' शब्दार्थे, प्रा०२ पाद। भोम न०(भौम) भूमौ भवं भौमम्। भूमिसंबन्धिनि विशिष्ट स्थाने, जी०३ प्रति०४ अधि० / रा०। नगराऽऽकारे विशिष्ट स्थाने, स०३३ सम० भौमानि विशिष्ट स्थानानि नगराऽऽकाराणीत्यन्ये, भ०२ श०८ उ०। पातालभवने, आचा०२ श्रु०३ चू। निर्घातभूकर्माऽऽदिके, सूत्र०२ शु०२ अ० उत्त० भूमिकम्पाऽऽदिविज्ञाने, कल्प०१ अधि०३ क्षण। भूमिकम्पाऽऽदिभिर्विकारैः शुभाशुभं यद् ज्ञायते तद्भौमम्। निमित्तभेदे, प्रव०२५७ द्वार / कल्पका उत्त०ा भौम भूमिविकारदर्शनादेव स्यादिदमित्यादिविषयमिति / आव०४ अ०। भौम भूमिविकारफलाभिधानप्रधानम्। भूमिविकारफलप्रतिपादकनिमित्तशास्त्राऽऽत्मके पापश्रुतभेदे, स्था० 8 ठा०। स०। सूत्रा भोमे तिविहे पण्णत्ते / सुत्ते, वित्ती, वत्तिए। स०२६ सम०। अहोरात्रभवे सप्तविंशतितमे मुहूर्ते , ज्यो०२ पाहु०। कल्प०। च०प्र० ज०। भूमेरपत्यं तस्या इदं वा अण् / (न) अरकासुरे, "त्वयि भौमं गते जेतुम्।" इति माघः। मङ्गलग्रहे च / पुं० / भूमिभवे, त्रि० / वाचक। भूमिविकारे घटाऽऽदी च / "अकृसयं भोमेजाणं कलसाणं / ' भ०६ श० 33 उगा भौमाना पार्थिवानामित्यर्थः। ज्ञा०१ श्रु०१अ० "अंगारो य भोमो।" पाइ० ना०६६ गाथा। औ० भीमानां मृण्मयानामिति। भ०६ श०३३ उ०। प्रज्ञा०। रा०ा भूमिसम्बन्धिनि च / त्रि०। भौम इव भूदेश इव / सूत्र०१ श्रु०६ अ० जी०। भोमालीय न०(भौमालीक) भूमिसम्बन्ध्यलीकाऽऽत्मके स्थूलमृषावादभेदे, स्थूलमृषावादविरमणव्रतस्य तृतीयेऽतिचारे च। प्रश्न० 2 आश्र० द्वार / भूम्यलीकं परसत्कामप्यात्मसत्कामात्मादिसत्कामपि परसत्काम, ऊपरं वा क्षेत्रमनूषरम्, अनूषरं चोषरमित्यादिवदतः / इद चाशेषाऽपद्रव्यविषयाऽऽलोकस्योपलक्षणम्। ध०२ अधि०। एतदेव प्रमादसहसाकारानाभोगैरभिधीयमानमतिचार आकुट्या च भङ्गः / उपा०१ अधo भोमेज न०(भौम) भोम' शब्दार्थे, जी०३ प्रति०४ अधि० भोयपुं०(भोज) भुज-अच्। स्वनामख्याते देशभेदे, धारापुरस्य नृपभेदे च / 'धन्यः श्रीभोजराजस्त्रिभुवनविजयी०। इत्युद्भटः / वाच०। द्रव्यानुयोगतर्कणारचयितरि स्वनामख्याते आचार्य , द्रव्या० 11 अध्या०। योगसूत्रवृत्तिकारके आचार्य च। द्वा०६ द्वा०। *भोत पुं० / परतीर्थिकभेदे, "अण्णउत्थियपरिग्गहियाणि वा चेझ्याणि वंदित्ता।" यथा भौतपरिगृहीतानि वीरभद्रमहाकाल्यादीनि वोटिकपरिगृहीतानि वा / आव०६ अ० भोयग त्रि०(भोजक) भर्तरि, बृ० 130 3 प्रक०। भोयडा स्त्री०(भोयडा) नेपथ्यभेदे, ‘‘णेवत्थं भोयडादीयं / '' णेवत्थ भोयडादीयं भवति / भोयडा णाम-जा लाडाणं कच्छा सा मरहट्टाण भोयडा भणति। नि०चू० १उ०। इयाणिं देसकहाछंदं विधी विकप्पं, णेवत्थं बहुविहं जणवयाणं / एता कधा कधिंते, चतजमला सुकिला चउरो।।१२५।। गाहा पच्छद्धं तदेव, अग्गद्धस्स इमा वक्खाछंदो गम्माऽगंमा, विधि रयणा भुजते य जं पुव्यिं / सारणिकूवविकप्पो, णेवत्थं भोयडादीयं / / 126 / / छंदो आयारो गम्मा-जहा लाडाणं माउलदुहिया, माउसस्स धूया अगम्मा विही नाम वित्थरो, रयणा णाम जहा कोसलाविसए आहारभूमीहरितोवलित्ता कजति, पउमिणिपत्ताइएहि भूमी अछरिजति ततो पुणोवयारो कजति, तओ पती ठविति, ततो पासेहि करोडगा कट्टोरगार्म कुयासिप्पीओ य ठविज्जति, भुज्जते य जं पुव्वं' जहा कोंकणे पेया, उत्तरावहें सत्तुया, अन्नेसु वा विसएसुजंदाऊण पच्छा अणेगभक्खुप्पगारा दिजति। सारणीकूवाइओ विकप्पो भण्णति।णेवत्थं भोयडादीयं भवति / भोयडा णाम-जा लाडाणं कच्छा, सामरहट्ठाणं भोयडा भण्णति, तंच बालप्पभितिं इत्थिया ताव बंधंति जाव परिणीया जाव य आवण्णसत्ता जाया तओ भोयणं कज्जति सयण मेलेऊण पडओ दिज्जइ तप्पभिई फिट्टइ भोयडा। नि०चू०१ उ०। भोयण न०(भोजन) भुज-ल्युट अभ्यवहारे, दर्श०१सत्त्व। ध०। कठिनद्रय्यस्य गलविलाधः संयोजने, वाच०। उपभोगे, आचा० 1 श्रु०२ अ०५ उ०। भुज्यत इति भोजनम् "कृद्वहुलम्" इति वचनात् कर्मण्यनट् / बृ०४ उ०ा ओदनाऽऽदिके आहारविशेषे, आव०४अ० स्था०। प्रश्नका उत्त०। भोजनं तन्दुलदाल्यादि। उत्त०१५ अ० स्था०। सूत्र०। उपा० श्रावकस्य कृतप्रत्याख्यानिनो भोजनम्विहिणा पडिपुण्णम्मी, भोगो विगए य थेवकाले उ। सुहधाउजोगभावे, चित्तेणमणाकुलेण तहा।।३६|| विधिना-विधानेन-प्रतिपत्तिसमनन्तरं सततमुपयोगतः प्रतिचरणलक्षणेन / प्रतिपूर्णपौरुष्याद्यवधिके प्रत्याख्यान इति प्रक्रमो, भोगो भोजनं भवति कार्यः / अनेनाऽस्य पालितत्वमुक्तम् / उपलक्षणत्वाचास्य स्पृष्टत्वमप्यस्योक्तमवगन्तव्यम् / लक्षणं चेदमनयोः- "उचिते काले विहिणा, पत्तं जं फासियं त यं भणियं / तह पालियं तु असई, सम्म उवओगपडियरियं / / 1 / / " इति / किं पूर्णमात्र एव? नेत्याह- विगते चातिक्रान्ते च पौरुष्याद्यवधेरुपरि। स्तोककाले तु अल्पवेलायामेव / अनेन च तीरितत्वमस्योपदिष्टम् / तल्लक्षणं चेदम्- 'पुण्णे विथेयकालावस्थाणा तीरिय होइ।' तथा शुभानां सुन्दराणां धातूना वातपित्तकफानां योगानां कायाऽऽदिव्यापाराणां भावः सत्ता शुभधातुयोगभावस्तस्मिन् / धातूनां च शुभत्वं स्तोककालातिक्रमेण भिक्षाऽटनाऽऽदिजन्यश्रमविनोदनेन समत्वमत एव योगानामपीति।तथा-चित्तेन मनसा अनाकुलेनाव्याक्षिप्तेन / व्याकुलचित्तेन हि भोजने दोषसंभवात्। यदाह"ईभियक्रोधपरिष्कृतेन, लुब्धेन तृड्दैन्यविपीडितेन। प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति॥१॥" तथेति समुच्चये / इति गाथाऽर्थः // 36 // भोगविधिमेव विशेषणायाऽऽहकाऊण कुसलजोगं, उचियं तक्कालगोयरं णियमा। गुरुपडिवत्तिप्पमुहं, मंगलपाठाइयं चेव // 37 / / कृत्वा- विधाय कुशलयो गं शोभनव्यापारम्, भुञ्जते धर्मरता इति योगः / उचित स्वभूमिकाहम्, तत्कालगोचरं भो

Loading...

Page Navigation
1 ... 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636