Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भोगपुर 1605 - अभिधानराजेन्द्रः - भाग 5 भोगभोग क्षत्रियेण, महावीर स्वामिन उपद्रवे कृते सनत्कुमारो देवेन्द्रः प्रादुर्भूय त सके तहा ईसाणे वि निरवसेसं, एवं सणंकुमारे वि, नवरं निर्धाटितवानिति / आ०म०१ अ०। आ० चू०। ध०र० / पासायवडेंसओ छ जोयणसयाइं उड्ढे उच्चत्तेणं तिनि जोयणभोगपुरिस पुं०(भोगपुरुष) भोगप्रधानः पुरुषो भोगपुरुषः / सूत्र० सयाई विक्खंभेणं मणिपेढिया तहेव अट्ठजोयणिया, तीसे णं 1 श्रु० 4 अ०१ उ०। ('पुरिस' शब्देऽस्मिन्नेव भागे 1012 पृष्ठे व्याख्या) मणिपेढियाए उवरिं एत्थ णं महेगं सीहासणं विउव्वइ सपरिवार भोगपुरुषः संप्राप्तसमग्रविषयसुखभोगोपभोगसमर्थश्चक्रवर्तिवत्। आ०म०१ भाणियव्वं, तत्थ णं सणंकुमारे देविंदे देवराया बावत्तरीए अ। अन्यरुपार्जितानामर्थानां भोगकारिणि नरे, भ०१२श०७ उ०! सामाणिय साहस्सीहिं०जाव चउहिं बावत्तरीहिं आयरक्खभोगभूमि स्त्री०(भोगभूमि) भोगस्यैव भूमिः स्थानम्। देवकुर्वादिकायाम देवसाहस्सीहि य बहूहिं सणंकुमारकप्पवासीहिं वेमाणिएहिं कर्मभूमौ, स्था०३ ठा० 1 उगा आचा देवेहि य देवीहि य सद्धिं सपंरिखुडे महया ०जाव विहरइ / एवं जहा सणंकुमारे तहा जाव पाणओ अच्चुओ, नवरं जो जस्स भोगभूरिया स्त्री०(भोगभूरिता) स्नानपानभोजनचन्दनकुडकुमकस्तूरीकावस्त्राऽऽभरणाऽऽदेः स्वकीयकुटुम्बव्यापारणापेक्षयाऽधिकत्वे, ध० परिवारो सो तस्स भाणियव्वो, पासायउच्चत्तं जं सएसु सएसु कप्पेसु विमाणाणं उच्चत्तं अद्धद्धं वित्थारो ०जाव अच्चुयस्स 2 अधिo नव जोयणसयाई उर्ल्ड उच्चत्तेणं अद्धपंचमाई जोयणसयाई भोगभोग पुं०(भोगभोग) भुज्यन्त इति भोगाः स्पर्शाऽऽदयः, भोगार्हा विक्खंभेणं, तत्थ णं गोयमा ! अच्चुए देविंदे देवराया दसहिं भोगा भोगभोगाः / भ० 25 श०७ उ०। विपा०। प्रज्ञा०।जी०। आ०म० सामाणियसाहस्सीहिं०जाव विहरइ। (सूत्र-५२०) रा०ा स्था०ा कल्पका मनोज्ञेषु शब्दाऽऽदिविषयेषु, स०३० सम० भ०। (जाहे णमित्यादि) (जाहे त्ति) यदा. "भोगभोगाई ति" भुज्यन्त इति चं०प्र०ा जं० अथवा भोगेभ्य औदारिक-कायभावेभ्योऽऽतिशायिनो भोगाः- स्पर्शाऽऽदयः भोगार्हा भोगा भोगभोगाः मनोज्ञस्पर्शाऽऽदय भोगा भोगाभोगाः / जं० 1 वक्ष० / अतिशयवत्सु शब्दाऽऽदिविषयेषु, इत्यर्थः, तान् "से कहमियाणिं पकरेइ ति." अथ कथं' केन प्रकारेण नि०१ श्रु०१वर्ग 1 अ०॥ सूत्र०। स्त्रीभोगे सत्यवश्यं शब्दाऽऽदयो भोगा तदानीं प्रकरोति? प्रवर्तत इत्यर्थः, 'नेमिपडिरूवगं ति' नेमिः- चक्रभोगभोगाः / स्त्रीभोगाऽऽधुपयोगिषु शब्दाऽऽदिविषयेषु, सूत्र०२ श्रु० धारा, तद्योगाचक्रमपि नेमिः- तत्प्रतिरूपकं-वृत्त-तया तत्सदृशं, 2 अं०1 स्थानमिति शेषः / 'तिन्नि जोयणेत्यादौ' यावत्करणादिदं दृश्यम्जाहे णं भंते ! सक्के देविंदे देवराया दिव्वाइं भोगभोगाई भुंजि 'सोलस य जोयणसहस्साइं दो य सयाई सत्तावी-साहियाई कोसलियं उकामे भवति से कहमियाणिं पकरेंति? गोयमा ! ताहे चेव णं अट्ठावीसाहियं धणुसयं तेरस य अंगुलाई ति।" उवरि ति उपरिष्टात् से सक्के देविंदे देवराया एगं महं नेमिपडिरूवर्ग विउव्वति, एग 'बहुसमरमणिज्जे त्ति' अत्यन्तसमो रम्यश्चेत्यर्थः। 'जाव मणीणं फासो जोयणसयसहस्सं आयामविक्खं भेण तिन्नि जोयणसय त्ति' भूमिभागवर्णकस्तावद्वाच्यो यावन्मणीनां स्पर्शवर्णकः इत्यर्थः, स सहस्साई० जाव अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं, चायम्- “से जहा नाम ए आलिंगपोक्खरेइ या, मुइंगपोक्खरेइ वा।" तस्स णं नेमिपडिरूवस्स उवरि बहुसमरमणिज्जे भूमिभागे इत्यादि, आलिङ्गपुष्कर मुरजमुखपुटं मईलमुखपुटं तद्वत्सम इत्यर्थः / पन्नत्ते जाव मणीणं फासे, तस्स णं नेमिपडिरूवगस्स बहुम तथा- "सच्छाएहिं सप्पभेहिं समरीईहिं सउज्जोएहिं नाणाविहपंचवन्नेहि ज्झदेसभागे तत्थ णं महं एग पासायवडेंसगं विउव्वति, पंच मणीहि उवसोहिएतं जहा किण्हेहिं 5 / " इत्यादि, वर्णगन्धरसस्पर्शवर्णजोयणसयाई उद्धं उच्चतेणं अढाइजाइंजोयणसयाई विक्खंभेणं को मणीनां वाच्य इति ।"अब्भुग्गय-मूसियवन्नओ त्ति।" अभ्युद्गअब्भुग्गयमुसियवन्नओ ०जाव पडिरूवं, तस्स पासायवडिं- तोच्छ्रिताऽऽदिः प्रासादवर्णको वाच्य इत्यर्थः, स च पूर्ववत्, 'उल्लोए सगस्स उल्लोए पउमलयभत्तिचित्तेजाव पडिरूवे, तस्स णं त्ति' उल्लोकः उल्लोचो वा-उपरितलं 'पउमलयाभत्तिचित्ते त्ति' पद्मानि पासायवर्डेसगस्स अंतो बहुसमरमणिजे भूमिभागे०जाव मणीणं लताश्च पद्मलताः, तद्रूपाभिक्तिभिः विच्छित्तिभिश्चित्रो यः स तथा, फासो मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं, तीसे णं यावत्करणादिदं दृश्यम्- 'पासाइए दरिसणिज्जे अभिरूवे त्ति' 'मणि - मणिपेढियाए उवरिं महं एगे देवसयणिज्जे विउव्वइ सयणिज्ज- | पेढिया अट्ठजोयणिया जहा वेमाणियाणंति' मणिपीठिका वाच्या। सा वन्नओ जाव पडिरूवे, तत्थ णं से सक्के देविंदे देवराया अट्ठहिं चाऽऽयामविष्कम्भाभ्यामष्टयोजनिका यथा वैमानिकानां सम्बन्धिनी, अग्गमहिसीहिं सपरिवाराहिं दोहि य अणिएहिं नट्टाणिएण य / न तु व्यन्तराऽऽदिसत्केव, तस्यान्यथा स्वरूपत्वात् / सा पुनरेवम्गंधव्वाणिएण यसद्धिं महया हयनट्ट०जाव दिव्वाइं भोगभोगाई "तस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ ण मुंजमाणे विहरइ / / जाहे ईसाणे देविंदे देवराया दिव्वाई जहा | ___महं एग मणिपेदियं विउव्वइ, सा णं मणिपेढिया अट्ठ जोयणाई

Page Navigation
1 ... 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636