Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1612
________________ भोग 1604 - अभिधानराजेन्द्रः - भाग 5 भोगपुर वि पुरिसक्कारपरक्कमेण वि अण्णयराइं विउलाई भोगभोगाई सिद्धिमार्ग सम्यग दर्शनज्ञानचारित्रलक्षणं विज्ञाय विनिवर्तेत भोगेभ्यो भुंजमाणे विहरित्तए, तम्हा भोगी भोगे परिचयमाणे महानिजरे बन्धैकहेतुभ्यः, तथा ध्रुवमप्यायुः परिमितं संवच्छरशताऽऽदिमानेन महापज्जवसाणे भवइ / आहोहिए णं भंते ! मणुस्से जे भविए / विज्ञायाऽऽत्मनो विनिवर्तेत भोगेभ्य इति सूत्रार्थः। दश०८ अ०२ उ०। अण्णयरेसु देवलोएसु एवं चेव जहा छउमत्थे० जाव महापज्ज- धने, देहे, वाच०। भोगः शरीरमिति। जं०२ वक्ष०। तं०1 औ०। ज्ञा०। वसाणे भवइ / परमाहोहिए णं भंते ! मणुस्से जे भविए तेणेव सर्पफणे, ज्ञा०१ श्रु०८ अ० अर्श आद्यच्। सप्पे, वाचा भोगार्हत्वाद् भवग्गहणेणं सिज्झित्तए० जाव अंतं करित्तए? से णूणं भंते ! से भोगः / कल्प०१ अधि०७ क्षण / आदि-राजेन ऋषभदेवेन गुरुत्वेन खीणभोगी सेसं जहा छउमत्थस्स वि। केवली णं भंते ! मणुस्से व्यवस्थापिते कुलाऽऽर्यभदे, तद्वंशजे च। अनु०। स्था०। भोगा भगवतो जे भविए तेणेव भवग्गहणेणं एवं जहा परमाहोहिएजाव नाभेयस्य राज्यकाले ये गुरव आसन् तद्वंशजा अपि तद्व्यपदेश्याः / महापज्जवसाणे भवइ / (सूत्र-२६१) स्था०३ टा०१ उ०। ''भोगकुलाणि वा।" भोगा राज्ञः पूज्यस्थानीया "छउमत्थेण" इत्यादि सूत्रचतुष्कं, तत्रच-(सेणूण भते! से णीणभोगि | इति। आचा०२ श्रु०१चू०१ अ०२ उ०। ज्ञा०ा आ० म०। प्रश्न० भ० त्ति) (से ति) असौ मनुष्यो नूनं निश्चितं भदन्त ! (से त्ति) अयमर्थः, प्रज्ञा० / कल्प०। बृ०। औ०। उपयोगे, बृ० 1302 प्रक०। अथशब्दश्च परिप्रश्नार्थः / (खीणभोगि त्ति) भोगा जीवस्य यत्रास्ति भोगअइरियत्ता स्त्री०(भोगातिरिक्तता) भोगाऽऽधिक्ये, ध० २अधिका तद्भोगि शरीर तत्क्षीणं तपोरोगाऽऽदिभिः यस्य स क्षीणभोगी क्षीणतनु- भोगंकरा स्त्री०(भोगङ्करा) अधोलोकवास्तव्यायां स्वनामख्याताया र्दुर्बल इति यावत्। (णो पभु त्ति) न समर्थः (उहाणेणं ति) ऊभवनेन दिक्कुमार्याम्, आ०म० अ० / ति० / जंग। आ०क० / स्था० / (कम्मेणं ति) गमनाऽऽदिना (वलेणं ति) देहप्रमाणेन (वीरिएणं ति) आ०चूल। जीवबलेन पुरिसकारपरक्कमेणं ति) पुरुषाऽभिमानेन, तेनैव च साधित- भोगंग न०(भोगाङ्ग) रूपाऽऽदिके, "अङ्गाभावे यथा भोगोऽतात्विको स्वप्रयोजनेनेत्यर्थः। (भोगभोगाई ति) मनोज्ञशब्दाऽऽदीन (से णूणं भंते ! मानहानितः।" अङ्गानां भोगानां रूपवयोवित्ताऽऽढ्यत्वाऽऽदीनां एयमट्ट एवं वयह) अथ निश्चितं भदन्त एतमनन्तरोक्तमर्थम् एवममुनैव वात्स्यायनोक्तानामभावे सति यथो भोगोऽतात्त्विकोऽपारमार्थिकः। द्वा० प्रकारेण वदथ यूयमिति प्रश्नः / पृच्छतोऽयमभिप्रायः यद्यसो न 14 द्वा०। यथोक्तम्- "रूपवयोवैचक्षण्यसौभाग्यमाधुय्ये श्वाणि प्रभुस्तदाऽसौ भोगभोजनासमर्थत्वान्न भोगी, अत एव नो भोगत्यागीत्यतः भोगसाधनम्।' यो०वि०पं०सं०] कथ निर्जरावान् / कथं वा देवलोकगमनपर्यवसानोऽस्तु ? उत्तरं तु भोगंतराय न०(भोगान्तराय) यदुदयवशात्सत्यपि विशिष्टाऽऽहारा(नो इणट्टे सम8 त्ति) कस्मात्?यतः (पभूणं से त्ति) स क्षीणभोगी मनुष्यः ऽऽदिसंभवे असति च प्रत्याख्यानपरिणामे वैराग्ये वा केवलकार्पण्या(अन्नतराई ति) एकतरान् कांश्चित्क्षीणशरीरसाधूचितान्, एवं चोचित नोत्सहते भोक्तुं तद्भोगान्तरायमित्युक्तलक्षणे अन्तरायकर्मभदे, भोगभुक्तिसमर्थत्वादोगित्वं तत्प्रत्याख्यानाच्च तत्त्यागित्वं ततो प्रज्ञा० 23 पद। कर्म०। पं०सं० / स०। निर्जरा, ततोऽपि च देवलोकगतिरिति। (आहोहिएणं ति) आधोऽवधिकः भोगकामि पुं०(भोगकामिन) भोगाभिलाषिणि, सूत्र० 1 श्रु० 4 अ० नियतक्षेत्रविषयावधिज्ञानी (परमाहोहिएणं ति) परमाधोवधिक ज्ञानी, अयं च चरम-शरीर एव भवतीत्यत आह-(तेणेव भवग्गहणेण सिज्झित्तए भोगकिरिया स्त्री०(भोगक्रिया) भोगकरणे, "भोगकिरियासु रुवाइकप्पं / ' इत्यादि) भ०७ श०७ उम पं०सू० 4 सूत्र भोगापेक्षा दुःखाय भवति / तथा चोक्तम् भोगकुल न०(भोगकुल) राज्ञः पूज्यस्थानीय कुले, आचा०२ श्रु०१चू० "भोगे अवयक्खंता, पडति संसारसागरे घोरे। १अ०२उ०। भोगेहिं निरवयक्खा , तरंति संसारकंतारं // 1 // " इति। भोगत्थ न०(भोगार्थ) भोगकृते, "भोगत्थाए जेऽभियावन्ना।" सूत्र० 1 सूत्र०१श्रु०६अ। श्रु०२ अ० ३उ०। उक्तंच भोगट्टि(न) त्रि०(भोगार्थिन्) मनोज्ञगन्धरसस्पर्शार्थिनि, नि०चू०१६ "धर्मादपि भवन भोगः, प्रायोऽनर्थाय देहिनाम्। उ०औ० / ज्ञा०) चन्दनादपि संभूतो, दहत्येव हुताशनः // 6 // " द्वा०२३ द्वा० भोगपव्वइय पुं०(भोगप्रवजित) भोगो य आदिदेवेन गुरुत्वेन-व्यवहत(व्याख्या 'थिरा' शब्दे चतुर्थभागे 2411 पृष्ठे गता) स्तवंशजश्य भोगः, भोगः सन् प्रव्रजितो भोगप्रव्रजितः / भोगवंशजे भोगेभ्यो निवृत्तिश्वावश्यं कार्या। तथा च सूत्रम् प्रव्रजिते, औ०। अधुवं जीवियं नच्चा, सिद्धिमग्गं वियाणिया। भोगपाय पुं०(भोगपात) भोगनाशे, स्था०५ ठा०२ उ०। विणियट्टिज भोगेसु, आउं परिमियऽप्पणो // 34 // भोगपुत्त पु०(भोगपुत्र) आदिदेवस्थापितगुरुवंशजे कुमारे, औ०। अध्रुवम् अनित्यं मरणाऽऽशङ्कि, जीवितं सर्वभावनिबन्धनं ज्ञात्वा, तथा भोगपुर न०(भोगपुर) स्वनामख्याते पुरे, यत्रस्थेन महेन्द्रण २उ।

Loading...

Page Navigation
1 ... 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636