Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भेये 1602- अभिधानराजेन्द्रः - भाग 5 भेसय अ०। स्वामिनः पदातिषु, पदातीनां च स्वामिन्यविश्वासोत्पादनं भेद कल्पका भयानके, आचा०१ श्रु०६ अ०२ उ01 आ० म०। सूत्र० 101 इति / विपा० 1 श्रु० 3 अ०॥ तदूपे अर्थयोनिभेदे च / स्था० भैरवा अत्यन्तसाध्वसोत्पादकाः / उत्त०१५अ० "भैरवं भयानक, तं 3 ठा०३ उ०। उक्तं च- "स्नेहरागापनयनं, संघर्षोत्पादन तथा। दुविधं-जीविआओ, चारित्ताओ वा ववरोवेइ / " नि० चू० १६उ०। संतर्जनश्च भैदर्भेदस्तु त्रिविधः स्मृतः // 4 // " संघर्षः स्पर्द्धा, संतर्जन भयसाधने च। त्रि० / नाट्याऽऽदिप्रसिद्धे भयानके रसे, शङ्करे, तदवचास्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यतीत्यादिरूपमिति / तारभेदे, रागभेदे च / वाचा स्था०३ ठा०३ उ०ान्यायमतोक्ते अन्योन्याभावे च / यथा घटात् पटस्य भेरि स्त्री०(भेरि) ढक्कायाम्, जं०३ वक्ष रा०जी० आ०म०। कल्प० भेदः तादात्म्येनाभावः / वाचा भेदा नाम गृहीतचापाऽऽदिका रात्री च आचा०। आ० चू० / महाढक्कायाम्, भ०५ श० 4 उ०। ढकाऽऽकृतिके जीवहिंसाऽऽदिपरा म्लेच्छविशेषाः। विशे०। वाद्यविशेष, रा०। महाकाहलायाम्, औ०। दुन्दुभ्याम्, दर्श० 1 तत्त्व / भेयइत्ता अव्य०(भेदयित्वा) भेदं कारयित्वेत्यर्थः / स्था०। 6 ठा०1 प्रश्न० / पटहे, "रवः प्रगल्भाऽऽहतभेरिसम्भवः।" "ततः शङ्खाश्च भेयकर त्रि०(भेदकर) भेदनकारिणि, औ०। आचा०।येन कृतेन गच्छस्य भेर्यश्च" / वाचा भेदो भवति तत्तदातिष्ठत इति। दशा०१ अ०॥ मेरी रत्री०(भेरी) भेरि' शब्दार्थे , जं०३ वक्षः। भेयग त्रि०(भेदक) भिद्- ण्वुल् / रेचके, विदारके, भेदकारके, विशेषणे भेरुंड पुं०(भेरुण्ड) निर्विष सर्पभेदे, उत्त० "भद्दए नेव होयव्यं, पावइ च।वाच०। व्य०१उ०ा नि०चू०। ('भिक्खु' शब्देऽस्मिन्नेव भागे 1564 भद्दाणि भद्दओ। सविसो हम्मई सप्पो, भेरुंडो तत्थ मुचई।।१।" उत्त० पृष्ठे व्याख्या गता) 12 अ०। चित्रके,देवना० 6 वर्ग 108 गाथा भारुण्डपक्षिणि, देवना०६ भेयण त्रि०(भेदन) भेदयति / भिद्-णिच्– ल्युः / विरेचने, विशेषणे | वर्ग 106 गाथा। च। हिडौ, अम्लवेतसेच। पुंगनाभिभावे-ल्युट्। विदारणे, वाचा / मेरुताल पुं०(भेरुताल) वृक्षविशेषे, "तत्थ तत्थ बहवे भेरुतालव्य० १उ०। द्वैधीभावोत्पादने, दश० 8 अ०। नि०चू० / प्रश्न०। वणाई।" जं०२ वक्षा अनु०। 'एगे भेयणे / " भेदनं कुन्ताऽऽदिना, अथवा-भेदनं रसघात | भेलइत्ता अव्य०(भेलित्वा) स्वपातिभिर्मिश्रान् कारणिकान् कृत्वेत्यर्थे , इत्येकता च विशेषाऽविवक्षणादिति / स्था०१ ठा० / ज्ञा० / स्फोटने, स्था०६ ठा० स्था० 5 ठा० 1 उ०। 'कुवणयमादी भेदो।' 'कुवणओ।' लगुडस्तेन, *भेली (देशी) आज्ञाबेडाचेटीषु, देना०६ वर्ग 110 गाथा। आदिशब्दादुपलभेदकाऽदिभिर्वा घटाऽऽदिभेदो भेदनम्। बृ० ४उ०। चूर्णने भेसज्ज न०(भैषज्य) भेषजमेव, भिषजः कर्म वा, ष्यञ् / औषधे, ग०२ चान०। सूत्र०१ श्रु०५ अ०२ उ०] अधि० / व्या पथ्ये, आहारविशेष, ज्ञा०१ श्रु०८ अ० रा०। उपा०। भेयपरिणाम पुं०(भेदपरिणाम) परिणामभेदे, सूत्र०। भेदपरिणामः खण्ड "ओसहभेसञ्जभत्तपाणएण पडियारं करेमाणो विहरइ।" ज्ञा०१ श्रु० प्रतरचूर्णकाऽनुतटिकोत्करिकाभेदेन पञ्चचैव / सूत्र० 1 श्रु०१ अ०१ 13 अ०। औषधमेकद्रव्यरूपं, भेषजं द्रव्यसंयोगरूपम् / अथवाउ०ा स्था०। (खण्डाऽऽदिस्वरूपप्रतिपादकं गाथाद्वयम् 'पोग्गलपरिणाम' औषधमेकानेकद्रव्यरूपं, भेषजं तु पथ्यम् / ज्ञा० 1 श्रु० 13 अ०॥ शब्देऽस्मिन्नेव भागे 1108 पृष्ठे गतम्) आ०म० / औषधमेकद्रव्याऽऽयं, भैषज्य तुद्रव्यसमुदायरूपम्।अथवाभेयविमुत्तिकारग पुं०(भेदविमूर्तिकारक) भेदश्चारित्रभेदो, विमूर्तिश्च औषधं तृफलाऽऽदि, भैषज्यं पथ्यम् / औला दशा०। विपा०ा औषधानि विकृतनयनवदनाऽऽदित्वेन विकृतशरीराऽऽकृतिः, तयोः कारकः केवलद्रव्यरूपाणि बहिरुपयोगीनि वा, भैषज्यानि सांयोगिकानि चारित्रभेदः / विकृतशरीराऽऽकृत्योः कर्तरि, प्रश्न० २सम्ब० द्वार।। अन्त ग्यानि वा / ग०१ अधि०। ज्ञा०। *भेदविमुक्तिकारक त्रि० विमुक्तेर्मोक्षमार्गस्य भेदकारकः / विमु- मेसज्जगण पुं०(भैषज्यगण) औषधसमूहे "किं पुण भेसज्जगणो, घेत्तव्यो क्तिभेदकारक इति वाच्ये राजदन्ताऽऽदिषु दर्शनाद् भेदविमुक्ति- | गिलाणरक्खट्ठा।" व्य०५ उ०। कारकः / मोक्षमार्गस्य भेदकारके, प्रश्न० 2 सम्ब० द्वार। मेसजदाण न०(भैषज्यदान) पथ्यविश्राणने, औषधदाने च / पञ्चा०४ मेयसमावण्ण त्रि०(भेदसमापन) मतेद्वैधीभावं प्राप्ते, ज्ञा० १श्रु० 10 // विव स्था०। उपा०। भेसण न०(भीषण) वित्रासने, बृ०३ उ०) "तुरियं से भेसणवाए।" भेरंड पुं०(भेरण्ड) देशभेदे,जी०३प्रति०४ अधिक भीषणार्थम् / आ०म०१० भेरंडिक्खु पुं०(भेरण्डेक्षु) भेरण्डदेशोद्भवे इक्षुभेदे, जी०३ प्रति० | मेसणग त्रि०(भीषणक) भयजनके, प्रश्न०३ आश्र० द्वार। ४अधि) भेसय न० (भेषज) भेष-घञ् / भेष रोगभयं जनयति / औषधे, वाचा मेरव न०(भैरव) भीरोरिदम् अण्। सिंहाऽऽदिसमुत्थे भवे, जं०२वक्ष०। | नि०चू० 1 उ०। विशे०।

Page Navigation
1 ... 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636