Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भूयग्गाम 1600 - अभिधानराजेन्द्रः - भाग 5 भूयहिय पृथिव्यादय एकेन्द्रियाः। किं भूता? अपर्याप्तकाः तत्कर्मोदयादपरिपूर्ण- अ०। दर्श० / भूतानां सत्त्वानां भावना वासना भूतभावना / सत्त्वानां स्वकीयपर्याप्तय इत्येको ग्रामः / एवमेते एव पर्याप्तकास्तथैव परिपूर्ण- वासनायाम्. दर्श० 4 तत्व। आवा स्वकीयपर्याप्तय इति द्वितीयः / एवं बादरावादरनामकर्मोदयात् पृथि- | भूयमंडलपविभत्ति न०(भूतमण्डलप्रविभक्ति) नाट्यविधिभेदे, रा० व्यादय एव, तेऽपि पर्याप्ततरभेदाद् द्विधा, एवं द्वीन्द्रियाऽऽदयोऽपि, नवरं भूयरूव त्रि०(भूतरूप) कोमलरूपे, "भूयरूवि त्ति वा पुणो।" भूतानि पञ्चेन्द्रियाः संज्ञिनो मनः पर्याप्त्युपेता इतरे त्वसंज्ञिन इति। स०१४ रूपाण्यबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा / दर्श० 4 तत्त्व। सम०। ध०। सूत्र० / अथवा चतुर्दशभूतग्रामाः चतुर्दश गुणस्थानकानि। ''भूतरूवाणि वा।'' आचा०२ श्रु०१चू० 4 अ० २उ०। आ०चू०४ अ०। भूयलया स्त्री०(भूतलता) लताभेदे, रा०। भूयणिण्हव पुं०(भूतनिहव) असत्यभेदे, भूतनिह्नवो यथानास्त्यात्मा, भूयवडिं सिया स्त्री०(भूतावतंसिका) रतिकरपर्वतस्य दक्षिणस्यां दिशि नास्ति पुण्यं, नास्ति पापमित्यादि। ध०२ अधि०। स्थिताया शक्ररय देवेन्द्रस्याग्रमहिष्याम्, अप्सरसः स्वनामख्यातायां भूयदिण्ण पुं०(भूतदत्त) नागार्जुनमहर्षेः शिष्ये स्वनामख्याते आचार्य, राजधान्याम, जी०३ प्रति० 4 अधि०।"भूया भूयवडिंसा, एया, पुटवेण ना दक्खिणेण भवइ / " द्वी०। भूयहियप्पगब्भे, वंदेऽहं भूयदिन्नमायरिए। भूयवर पुं०(भूतवर) भूतोदसमुद्रस्थे देवे, चं०प्र०२०पाहु०। सूत्र। भवभयवुच्छेयकरे , सीसे नागज्जुणरिसीणं // 36 / / भूयवाइय पुं०(भूतवादिक) व्यन्तरनिकायभेदे, तन्निवासिनि व्यन्तरभूतहितप्रगल्भान् अनेकधा सकलसत्त्वहितोपदेशदानसमर्थान जातिभेदे च / प्रव० 164 द्वार / गन्धर्वभदे, प्रज्ञा०१ पद / प्रश्न० / भवभयव्यवच्छेदकरान् सदुपदेशाऽऽदिना संसारभयव्यवच्छेदकरण - औ०। बार्हस्पत्यमतानुसारिणि चार्वाक, तैर्हि भूतव्यतिरिक्त नाऽऽत्माशीलान् नागार्जुनऋषीणां नागार्जुनमहर्षिसूरीणां शिष्यान भूतदिन्ननाम- ऽऽदि किश्चिन्मन्यत इति। सूत्र०१ श्रु०१अ०१उ०। कानाचार्यान् अहं वन्दे / सूत्रे च भूतदिन्नशब्दान्मकारोऽलाक्षणिकः भूयवाय पुं०(भूतवाद) भूताः सद्भूताः पदार्थास्तेषां वादो भूतवादः। स्था० // 36 // नं० 10 ठा०। अशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य भूतस्य सद्भूतस्य भूयदिण्णा स्त्री०(भूतदत्ता) आचार्यसंभूतविजयस्य शिष्यायां नवमनन्द- वादो भणन यत्राऽसौ भूतवादः। अथवा-अनुगतव्यावत्ताऽपरिशेषधर्म स्य महापद्मपतेरमात्यस्य शकटालस्य दुहितरि स्थूलभद्रस्य भगिन्या कलापान्विताना सभेदप्रभेदानां भूतानां प्राणिनां वादो यत्राऽसौ रस्वनामख्यातायां श्राविकायाम, आ०चू० 4 अ०) आव०। कल्प। भूतवादः / विशे० / दृष्टिवादे, कर्म०६ कर्म०। ('थूलभद्द' शब्दे चतुर्थभागे 2415 पृष्ठे कथोक्ता) राजगृहनगरस्थस्य भूयविगम पुं०(भूतविगम) भूतानां पृथिव्यादीनां विगम आत्यन्तिको श्रेणिकस्य राज्ञः स्वनामख्यातायां भार्यायाम, तद्वक्तव्यता नन्दावत्। वियोगो भूतविगमः। पृथिव्यादीनामात्यन्तिके वियोगे, षो०१६ विव०॥ अन्तम भूयविज्जा स्त्री०(भूतविद्या) भूताऽदीनां निग्रहार्थं विद्या तन्त्रं भूतविद्या। भूयपडिमा स्त्री०(भूतप्रतिमा)भूतप्रतिकृती, जी०३ प्रति० ४अधि०। आयुर्वेदभेदे, सा हि देवासुरगन्धर्वयक्षराक्षसपितृपिशाचनागग्रहाऽऽभूयपुव्व त्रि०(भूतपूर्व) वृत्तपूर्वे , आ०म० अ०। द्युपसृष्टचेतसां शान्तिकर्मवलिकरणाऽऽदिग्रहोपसमनार्थमिति। स्था० भूयवलि पुं०(भूतबलि) पत्रपुष्पफलाक्षताऽढयेसुरभिगन्धोदकोन्मिश्रे 8 ठा० / विपा। सिद्धान्नप्रक्षेपरूपे प्रेतोपहारे, ध०२ अधिवा पञ्चा०। भूयसग्ग पुं०(भूतसर्ग) भूताना सृष्टौ, स्या० / ब्राह्यप्राजापत्यसौम्येभूयभद्द पुं०(भूतभद्र) भूतद्वीपस्थे देवे, चं०प्र०२०पाहु०। न्द्रगान्धर्वयक्षराक्षसपिशाचभेदादष्टविधो दैवः सर्गः / पशुमृगपक्षिभूयभाव त्रि०(भूतभाव) पश्चात्कृतो भावः पायो यस्य। 'अनुभूतपर्याये सरीसृपस्थावरभेदात्पञ्चविधस्तैर्यम्योनः। ब्राह्मणत्वाऽद्यवान्तरभेदाविद्रव्ये, भूतभावं द्रव्यम्। अनुभूतघृताऽधारत्वपर्यायातिरिक्तघृतघटवत्। वक्षया चैकविधो मानुषः / इति चतुर्दशधा भूतसर्गः / स्या०। विशे भूयसिरी स्त्री०(भूतश्री) चम्पानगरीस्थस्य सौमदत्तेना॑ह्मणस्य भार्यायाम्, भूयभावण त्रि०(भूतभावण) भूतं सत्यं भाव्यतेऽनेनेति / सत्यसाधने, ज्ञा० 1 श्रु० 15 अ०। (तद्वक्तव्यता 'दुवई' शब्दे चतुर्थभागे 2577 पृष्ठे आव०४ अ० दर्श०। भूतानि पृथिव्यादीनि भावयति जनयति, भूणिच् / ल्युट्। भूता सत्या यथार्था भावना यस्य वा। विष्णौ, बटुकभैरवे च। पुं०। | भूयसिहा स्त्री०(भूतशिखा) विराटविषयस्थसिंहपुरनगरस्थस्य धर्मनामवाचा कग्रामेयकस्य भार्यायाम,दर्श०२ तत्त्व। भूयभावणा स्त्री०(भूतभावना) भूतस्य यथावस्थितवस्तुनो भावनाऽ- / भूयहिय त्रि०(भूतहित) भूताः प्राणिनस्तेषां हितः पथ्यो भूतहितः / नेकान्तपरिच्छेदः / यथाऽवस्थितवस्तुनोऽनेकान्तपरिच्छेदे, आव०४ / प्राणिनां पथ्ये, दर्श० 4 तत्त्व।

Page Navigation
1 ... 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636