Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भूय 1568 - अभिधानराजेन्द्रः - भाग 5 भूय दपदश्रुतिनिबन्धनः, तानि चाऽमूनि वेदपदानि-"स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरजसा विज्ञेय' इत्यादि / तथा "द्यावापृथिवी'' इत्यादि। तथा 'पृथिवी देवता आपो देवता'' इत्यादि तेषां च वेदपदानामयमर्थः तव प्रतिभासतेस्वप्नोपमं स्वप्नसदृश, वै निपातोऽवधारणे, सकलमशेष जगदित्येष ब्रह्मविधिः परमार्थप्रकारः, अञ्जसा प्रगुणेन न्यायेन विज्ञेयो ज्ञातव्यः, एवमादीनि वेदपदानि भूतनिह्नवपराणि / "द्यावापृथिवी'' इत्यादीनितु सत्ताप्रतिपादकानि। ततः संशयः / तथा एवं ते चित्तविभ्रमो यथा भूताभाव एव समीचीनः, तेषां प्रमाणेनाग्रहणात् / तथाहि- चक्षुरादिविज्ञानस्याऽऽलम्बने परमाणवो वा स्युः, परमाणुसमूहो वा, अवयवी वा / तत्र न तावत्परमाणवः, तेषामिन्द्रियविज्ञाने प्रतिभासाभावात् न खलु चाक्षुषे विज्ञाने परस्परविशकलिताः परमाणवः प्रतिभासन्ते; नापि समूहः, समूहो हि नाम द्विवाऽऽदिपरमाणूना संयोगः, स चानुपपन्न एव, विकल्पद्वयानतिक्रमात्। तथाहि-परमाणूना संयोगो देशतो वा स्यात्, सर्वाऽऽत्मना वा। तत्र न तावद्देशेन, परमाणोईशाभावादन्य था परमाणुत्वक्षतेः, परमोऽणुः परमाणुरिति व्युत्पत्तेः / अथ सर्वाऽऽत्मनेति पक्षः, तर्हि परमाणौ प्रवेशादणुमात्रप्रसक्तिः / तथा च पठन्ति- "संजोगो वि य तेसिं, देसेणं सव्वहा व होजाहि / देसेण कहमणुत्तं, अणुमित्तं सव्वहा भवणे।।" अथ ब्रूषे-परस्परं प्रत्यासन्नत्वमात्रमेवात्र संयोगः समूहो, नदेशेन,नसाऽऽत्मना वा, ततोन कश्चिद्दोषः। तथा च सम्यक् प्रत्येकमिव समुदितानामपितेषामग्रहणप्रसङ्गात्स्वस्वरूपावस्थितानां तेषामिन्द्रियगम्यत्वाभावात्, न च परस्परप्रत्यासन्नत्वमप्युपपन्नम्, तत्यवश्यं दिग्भेदतो भवति, दिग्भेदे च देशभेदसंभवादणुत्वव्याधातः / आह च- "हाणी अणुयत्तस्स उ, दिसिभेदातो न अन्नहा चेव। तेसिमहो पच्चासन्नय त्ति परिफग्गुमेयं ति।।१।।" अथ वाऽवयवीति पक्षः, सोऽप्ययुक्तः, अवयविनएवासंभवात्, तस्यावयवेषु व्यत्यययोगात्। तथाहि सोऽवयवी देशेन वा प्रत्येकमवयवेषु वर्तते, सर्वात्मना वा? न तत्र तावद्देशेन, अवयविनो देशाभावात्, अन्यथा तेष्वपि देशेषु देशेन वर्तते, तत्रापि स एव प्रसङ्गः इत्यनवस्था। अथ सर्वात्मना, तर्हि यावन्तोऽवयवास्तावन्तोऽवयविन इत्यवयविबहुत्वप्रसङ्गः। अथ न बमो देशेन वर्तते, सर्वात्मना वा, किन्तु वर्तते इत्येवम्,तत उक्तदोषाप्रसङ्गः / तदप्यश्लीलम्, उक्तरूपप्रकारद्वयव्यतिरेकेणान्यस्य वृत्तिप्रकारस्या सम्भवात्। अथ समवायलक्षणेन सम्बन्धेन वर्त्तते इति मन्येथाः, तदप्ययुक्तम्, समवायस्य वासिद्धत्वात्, न खलु वस्तुद्वयापान्तरालवर्ती तत्सम्बन्धनिबन्धनभूतो जन्तुकल्पः कश्चित् समवायो नाम पदार्थः प्रत्यक्षाऽऽदिप्रमाणविषयोऽस्ति, ततः कथं तमस्तित्वेन मन्यामहे? अन्यचसोऽपि समवायिषु कथं वर्तते इति वाच्यं, तदन्यसमवायबलादिति चेत; तत्तु तत्रापि स एव प्रसङ्ग इत्यनवस्थाप्रसक्तिः / अथ स्वपरोभयसम्बन्धनस्वभावः समवायो, यथा स्वपरप्रकाशधर्माप्रदीपः, तेनाऽऽत्मानं स्वसमवायिभिः सह सम्बन्धयति, स्वसमवायिनश्च परस्परमिति। तदप्यमनोरमम, विकल्पयुगलानतिक्रमात्। तौ हि स्वभावौ समवायादिन्नौ वा स्यातामभिन्नौ वा? यद्याद्यः पक्षः, ततो न समवायस्य तौ, सम्बन्धाभावात् वस्त्वन्तरधर्मवत्। अथाभिन्नौ, ततः समवाय एव तौ / तदव्यतिरिक्तत्वात, तत्स्वरूपवत्, ततः कुतः स्वभावद्वयकल्पनेति भूतविषयप्रमाणाभावः। एवं विभ्रमे स्फुटीकृते भगवानुत्तरमाह-वेदपदानामर्थ न जानासि, चशब्दात् युक्तिभावार्थ च। तत्र तव संशयनिबन्धनानां वेदपदानामयमर्थः- "स्वप्नोपमं वै सकलम्" इत्यादीनि अध्यात्मचिन्तायां मणिकनकाङ्गनाऽऽदिसंयोगस्यानियतत्वात्, अस्थिरत्वात्, विपाककटुकत्वात् आस्थानिवृत्तिपराणि, न तु तदत्यन्ताभावप्रतिपादकानि / द्यावापृथिवीन्यादीनि तु भूतसत्ताप्रतिपादकानि भवतोऽपि प्रतीतानि, ततो वेदसिद्धा भूतानां सत्ता / यदयुक्तम्- भूताभाव एव समीचीनः, तेषां प्रमाणेनाग्रहणादित्यादि। तदप्यसम्यक्। भूतानां प्रत्यक्षाऽऽदिप्रमाणसिद्धत्वात्। तथाहि-द्विविधं परमाणूना रूपंसाधारणमसाधारण च। तत्र यदसाधारणं रूपं, तेन (न) चाक्षुषे विज्ञाने प्रतिभासन्ते, साधारणेन तु रूपेण प्रतिभासन्ते एव। न च वाच्यं साधरणं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुव्यतिरेकेणान्येषामपरमाणुत्वप्रसङ्गात्। परमाणुत्वेनापि तुल्यरूपत्वाभावात् / अन्यथाऽस्मदभ्युपगमप्रसक्तेः / अथ यदेतत्परमाणुत्वेन तुल्यरूपत्वम् / तत्तदन्यव्यावृत्तिमात्रपरिकल्पितसताक, यथाऽयमपिपरमाणुर-परमाणोावृत्तोऽयमथ परमाणोव्यावृत्त इति / न तु पारमार्थिकम् / तदेतदयुक्तम् / स्वतस्तुल्यरूपत्वाभावे तदन्यथावृत्तेरपि साधारणाया असंभवात्। न खलु यथाऽघटात्व्यावृत्तिस्तथा पटस्यापि घटेन सह, पटस्य तुल्यरूपत्वाभावात् / अथ सर्व स्वलक्षण सकलसजातीयविजातीयव्यावृत्तिस्वभाव, ततः समानरूपत्वाभावेऽपि विजातीयव्यावृत्तेः समानता। तदपि न युक्तिक्षमम्। विजातीयेभ्यो व्यावृत्तौ परमाणुत्वस्येव सजातीयभ्योव्यावृत्तापरमाणुत्वप्रसङ्गात्, न्यायस्यसमानत्वात्; भवन्मतेन सजातीयव्यावृत्तताऽपि वस्तुन उपपद्यते, अनेक स्वभावेन सर्वेभ्यो व्यावृत्तिः, तेषां सर्वेषामपि व्यावृत्तिविषयाणामेकरूपताग्रसक्तेः। तथाहि- घटाव्यावर्तते पटो, घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते, तर्हि बलात् स्तम्भस्य घटरूपतानुषक्तिः, अन्यथा ततस्तत्स्वभावतया व्यावृत्त्यायोगात्, तस्मादवश्य परमाणूनां द्वे रूपे प्रतिपत्तव्ये-तुल्यमतुल्यं च / तत्र तुल्यरूपेण चाक्षुषे विज्ञाने समुदिताः परमाणवः प्रतिभासन्त इति भूतानां प्रत्यक्षविषयता यदपि / समूह-पक्षेऽभिहितम्-परमाणूना संयोगो देशतो वा स्यात्, सर्वात्मनावा इत्यादि। तत्र पक्षद्वयेऽप्यदोषः। परमाणूनां विचित्रपरिणमनशक्तिसमन्विततया कदाचिद्देशतः, कदाचित्सर्वात्मना सम्बन्धभावात्। न च वाच्यम्- देशाभ्युपगमे परमाणोरपरमाणुप्रसङ्गः / परमाणुर्हि स उच्यते, यतो नान्यदल्पतरं, परमोऽणुः परमाणुरिति व्युत्पत्तेः / न च विवक्षितात् परमाणोरन्य-दल्पतरमस्ति, नापरमाणुत्वाव्याघातः। तथा च सति देशकालाऽऽदिसामग्रीविशेषसंपादितपरिणामविशेषपरिकल्पितानां परमाणूनां परस्परं यत् प्रत्यासन्नत्वमेव परमाणुसमूह एषएव च देशतः परमाणूना सम्बन्धः। तथा चोक्तम्जं चेव खलु अणूण, पच्चासन्नत्तणं मिहो एत्थ। तं चेव उ संबंधो, विसिट्टपरिणामभावेण / / देसेण तु संबंधो, इह देसे सति कहमणुतं पि।

Page Navigation
1 ... 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636