Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भूगोल 1566 - अभिधानराजेन्द्रः - भाग 5 भूमिघर ईश्वरप्रेरित केचि-क्तेचिद् ब्रह्मकृतं जगत्। च- "सदेव सर्व को नेच्छेत्, स्वरूपाऽऽदि चतुष्टयात्? असदेव विपर्याअव्यक्तप्रभवं सर्व , विश्वमिच्छन्ति कापिलाः॥३॥ सान्न चेन्न व्यवतिष्ठते / / 1 / / '' इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनिकार्थयादृच्छिकमिदं सर्व, केचिद् भूतविकारजम्। त्वात् प्रयासस्य, एवं धुवाध्रुवाऽऽदिष्वपि पञ्चावयवेन दशावयवेन केचिचानेकरूपं तु, बहुधा संप्रधावितः॥४॥'' इत्यादि। वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वादपक्षोऽभ्यूह्याऽऽयोज्य इति / तदेवमनवगाहितस्याद्वादोदन्वतामेकशावलम्बिनां मतिभेदाः प्रादु आचा० 1 श्रु०८ अ०१ उ०। (चन्द्रादिगोलविमानानां व्याख्या स्वस्व स्थाने) (अत्र विस्तरः 'णिगोय' शब्दे चतुर्थभागे गतः।) ('लोय' शब्दे च ष्यन्ति / तदुक्तम्- "लोकक्रियाऽऽत्मतत्त्वे,विवदन्तेवादिनो विभिन्ना वृद्धोक्त गाथाभिर्दशयिष्यते) र्थम्। अविदितपूर्व येषां, स्याद्वादविनिश्चितं तत्त्वम् / / 1 / / '' येषां तु पुनः स्याद्वादमतं निश्चितं तेषामस्तित्वनास्तित्वाऽऽदेरर्थस्य नयाभिप्रायेण भूण पुं०(भूण) स्त्रीणां गर्भे, बालके च।वाच०। बृ० 1 उ०३ प्रका कथञ्चिदाश्रयणात् विवादाभाव एवेति, अत्र च बहु वक्तव्यं तत्तु नोच्यते, भूणग्ध त्रि० (भूणघ्न) भूणं गर्भ हन्ति हन्- कः गर्भघातके, बालधातके ग्रन्थविस्तरभयाद्, अन्यत्र च सूत्रकृताऽऽदौ विस्तरेण सुविहितत्वादिति। च।वाच०।०१ उ०३ प्रका ते च विवदन्तः परस्परतो विप्रतिपन्नाः 'मामकम्' इत्यात्मीयं धर्म भूतणग न०(भूतृणक) शष्पसधाते, विशेश हरितेवनस्पतिभेदे, प्रज्ञा० प्रज्ञापयन्तः स्वतो नष्टाः परानपि नाशयन्ति / तथाहि- केचित्सुखेन १पद। धर्ममिच्छन्ति, अपरे दुःखेन, अन्ये स्नानाऽऽदिनेति, तथा मामक एवैको भूदाण न०(भूदान) भूमिदाने, आचा०१ श्रु०१ अ०२ उ०। (भूदानस्य धर्मो मोक्षायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधर्माणोऽविदित शुभफलोदयजनकत्वनिराकरणम् 'पुढवीकाइय' शब्देऽस्मिन्नेव भागे परमार्थान प्रतारयन्ति, तेषामुत्तरं दर्शयति- 'अत्रापि अस्ति लोको 678 पृष्ट गतः) नास्ति वेत्यादौ जानीत यूयम्, 'अकरमादिति' मागधदेशे आगोपाला- भूवाल पु०(भूपाल) भुवं पालयति। पाल-अण। भूपतौ, वाच०। स्था० ङ्गाऽऽदिना संस्कृतस्यैवोचारणादिहापि तथैवोच्चारित इति, कस्मादिति 6 ठा० हेतुर्न कस्मादकस्माद् हेतोरभावादित्यर्थः, तत्रास्ति लोक इत्युक्तेऽ भूमिय पुं०(भूभृत्) भुवं विभर्ति धारयति पालयति वा / भूक्विप् / पर्वते; त्राप्येवं जानीत यथा न भवत्येवमकस्माद्, हेतोरभावादिति / तथाहि- भूपाले च / वाचा आ०क०१ अof यद्येकान्तेनैव लोकोऽस्तिः ततोऽस्तिना सह समानधिकरण्याद्यदस्ति भूभूय पुं०(भूभूज) भुवं भुक्ते भुनक्ति पालयति वा / भुजविप् / तल्लोकः स्यात्, एवं च तत्प्रतिपक्षोऽप्यलोकोऽस्तीति कृत्वा लोक- _भूपाले,वाचला आ०० 1 अ० एवालोकः स्याद्, व्याप्यसद्भावे व्यापकस्यापि सद्भावादलोकाभावः, / *भूमणया (देशी) स्थगने, "भूमणयापलिउंचणं।" भूमणयेति, देशीतदभावे च तत्प्रतिपक्षभूतस्य लोकस्य प्रागेवाभावः सर्वगतत्वं वा पदमेतत्, स्थगनमित्यर्थः। व्य०१ उ०) लोकस्य स्यादिति, अथवा लोकोऽस्ति। न च लोको भवति, लोकोऽपि भूमह पुं०(भूमह) अहोरात्रभवेषु त्रिंशन्मुहूर्तेषु स्वनामख्याते सप्तविंनामास्ति, न चलोकोऽलोकाभाव इत्येवं स्याद्, अनिष्ट चैतत्, किंच- | शतितमे मुहूर्ते, स०३० सम० अस्तेयापकत्वे लोकस्य घटपटाऽऽदेरपि लोकत्वप्राप्तिः, व्याप्यस्य भूमि स्त्री०(भूमि) भवन्त्यस्मिन् भूतानि। भू-मिक्, वा डीप्। पृथिव्याम्. व्यापकसद्भावनान्तरीयकत्वात्, किं च -- अस्ति लोकः, इत्येषाऽपि वाच० / राका क्षेत्रे, ध०२ अधि०) पञ्चा०ा स्थण्डिले, उपा०१ अ० प्रतिज्ञा लोक इति कृत्वा हेतोरप्यस्तित्वात, प्रतिज्ञाहेत्वोरेकत्यावाप्तिः, पदव्याम्, स्था० 3 ठा०२ उ०। काले, स्था०३ ठा०४ उ० स्थानमात्रे, तदेकत्वे हेत्वभावः, तदभावे किं केन सिद्ध्यतीति? उतास्तित्वादन्यो जिह्वायाम्. योगशास्त्रोक्ते योगिनां चित्तस्यावस्थाभेदे, एकसङ्ख्यायां लोक इत्येवं च प्रतिज्ञाहानिः स्यात्, तदेवमेकान्तेनैव लोकास्तित्वेऽ- च / वाचा "थलिं भूमि।" पाइ० ना०२६४ गाथा। भ्युपगम्यमाने हेत्वभावः प्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि वाच्यम भूमिउदय न०(भूम्युदक) भूम्या उदकं भूम्युदकम्। नद्यादिजले, नि०चू० तथाहि- नास्ति लोक इति बुवन् वाच्यः- किं भवानस्त्युत नेति? 10 यद्यस्ति किं लोकान्तर्वी , नवेति, यदि लोकान्तर्गतः कथं नास्ति लोक भूमिकंप पुं०(भूमिकम्प) "शब्देन महता भूमिर्यदा रसति कम्पते / इति ब्रवीषि ? अथ बहिर्भूतस्ततः खरविषाणवदसद्भूत एवेति कस्य सेनापतिरमात्यश्च, राजा राज्यं च पीड्यते // 1 // " इत्युक्तलक्षणे मयोत्तरं दातव्यम्, दत्यनया दिनैकान्तवादिनः स्वयमभ्यूह्य प्रतिक्षेप्तव्या महानिभित्तभेदे, स्था० 8 ठा०। (भूमिकम्पन हेतुः 'पुढवी' शब्देऽस्मिन्नेव इति, एवमिति यथाऽस्तित्वनास्तित्ववादस्तेषामाकस्मिकोनियुक्तितः. / भागे 672 पृष्ठे गतः) एवं धुवा-धुवाऽऽदयोऽपि वादा नियुक्तिका एवेति। भूमिकम्मन०(भूमिकर्मन) समविषमाया भूमेः परिकर्मणे, बृ०१ उ०२ अस्माकं तु स्याद्वादवादिनां कथशिदभ्युपगमान्न यथोक्तदोषानुषङ्गः प्रका गला व्या आव० "भूमीए समविसमाए परिकम्मणं भूमीयतः स्वपरसत्ताव्युदासोपादानाऽऽपाद्यं हि वस्तुनो वस्तुत्वम्, अतः कम्म।'' नि०० 5 उ०। स्वद्रव्यक्षेत्रकालस्वभावतोऽस्ति परद्रव्याऽऽदिचतुष्टयान्नास्तीति। उम्तं भूमिधर न०(भूमिगृह) गृहभेदे, आव०६ अ०। प्रश्न। स्था०

Page Navigation
1 ... 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636