Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1602
________________ भुवणतिलय 1564 - अभिधानराजेन्द्रः - भाग 5 भूगोल "इति विनयगुणेन प्राप्तनिःशेषसिद्धेर्धनदनृपतिसूनोवृत्तमुच्चैर्निशम्य। सकलगुणगरिष्ठ लब्धविश्वप्रतिष्ठे, सुगुण इह विधत्त स्वान्तमश्रान्तभावाः / / 57 // " ध०र० 1 अधि० 18 गुण। भुवणत्तियवंधु पुं०(भुवनत्रिकबन्धु) जगत्त्रयबान्धवे, जीवा० १अधि०। भुवणमल्ल पुं०(भुवनमल) कुसुमपुरनृपस्य हेमप्रभस्य सुते स्वनामख्याते राजकुमारे, सडा०। (भुवनमल्लनरेन्द्रकथा 'चेइयवंदण' शब्दे तृतीयभागे 1266 पृष्ठ गता।) भुवणवइ पुं०(भुवनपति) भुवनाधिपे, सेन० / सौधर्मसुरत्वपदव्यपेक्षया यथा ईशानसुरत्वपदवी अधिका, तथा भुवनपतिज्योतिष्कव्यन्तराणामप्यन्योन्य का पदवी न्यूना, का च अधिकेति प्रश्ने, उत्तरम्व्यन्तरज्योतिष्कभवनपतीनां यथोत्तरं बाहुल्येन महर्धिकत्वमिति पदव्यधिकताऽपि तथैवेति / 263 प्र०ा सेन०३ उल्ला०। भुवनपतीनां भवनानिकुत्र सन्तीति प्रश्ने, उत्तरम्-रत्नप्रभाया उपरिअधश्चैकं योजनसहसं मुक्त्वा विचाले सर्वत्र भवनानि सन्तीति ज्ञायते, यतोऽनुयोगद्वारसूत्रवृत्तिमध्ये भुवनपतिभवनानि नरकावासकपाश्वें कथितानीति बोध्यम् / 143 प्र० सेन० 4 उल्ला०। भुवणसुंदर पुं०(भुवनसुन्दर) तपागच्छभवे सोमसुन्दरसूरेः शिष्ये स्वनाम ख्याते आचार्य, ग० 3 अधि० / भुवणिंदसूरि पुं०(भुवनेन्द्रसूरि) चैत्रगच्छभवे स्वनामख्याते आचार्य, "तत्र | श्रीभुवनेन्द्रसूरिसुगुरुः।” बृ०६ उ०॥ भुस न०[बुष(स) ]बुस्यते उत्सुज्यते 'बुस' उत्सर्ग, कः / पृ०वा षत्वम्। तुच्छधान्ये, फलरहितधान्ये, वाच०। आ०म०२ अ०) भुसगर पुं०(बुसकर) करभेदे, आ०म०२० भुसडाहट्ठाण न०(बुसदाहस्थान) बुसदाहाऽऽधारे गृहे, "जत्थ भुसडहति तं भुसडाहट्टाणं।'' नि०चू० ३उ०। भुसुंढ न०(भृशुण्ड) शस्त्रभेदे; आचा०१ श्रु०१अ०५ उ०ा स्त्रियां डीम्।। भुशुण्डी। तत्रैवार्थे, ज्ञा०१ श्रु०१ अ०। भू स्त्री०(भू) भूसम्प०-क्विप्। पृथिव्याम् / गा०ा कल्प०। अष्टा कर्मा दश०। एकसङ्ख्यायाम, वाच०। भूअ पुं०(भूत) पिशाचे, "ढयरा पुणाइणो पि-प्पया परेया पिसल्लया / भूआ।" पाइ०ना० 30 गाथा / जन्तुसामान्ये, “जन्तू सत्ता भूआ य" पाइ०ना० 152 गाथा। यन्त्रवाहे, देना०६ वर्ग 107 गाथा। भूअण्ण (देशी) कृष्टखलयज्ञे, देना०६ वर्ग 107 गाथा। भूइ स्त्री०(भूति) भू-क्तिन्। भवने, भस्मनि, बृ०४ उ०ा विभूती, संथा०। पं०व०। रा०ा वृद्धौ, मङ्गले, रक्षायाम्, सूत्र०१ श्रु०६ अ० अणिमाऽऽद्यष्टविधैश्वर्ये, शिवाङ्गभस्मनि, भूतृणे, सम्पत्ती, जात्याम, वृद्धिनामौषधे च / वाचन भूइंद पुं०(भूतेन्द्र) सुरूपाऽऽख्ये भूतानामिन्द्रे, स्था० 4 ठा० 170 / भूइकम्म न(भूतिकर्मन्) भूत्या भस्मनोपलक्षणत्वान्मृदा सूत्रेण कर्म रक्षार्थ वसत्यादिपरिवेष्टनं भूतिकर्म / ग०२ अधि० / वसति-शरीरभाण्डकरक्षार्थ भस्मसूत्राऽऽदिना परिवेष्टनकरणे, प्रव०७३ द्वारा तद्रूपे आभियोगिकभावनाभेदे च।ध० ३अधि०।ज्ञा०।भूति-कर्म नाम यत् ज्वरिताऽऽदीनामभिमन्त्रितेन क्षारेण रक्षाकरणम्। 'जरियाइभूइदाणं, भूईकम्म विणिदिव।" इति वचनात्।व्य० 1 उ०। आव०। स्था० ___ अथभूतिकर्मव्याचष्टेभूईएँ मट्टियाए, सुत्तेण व होइ भूइकम्मं तु / वसहीसरीरभंडगरक्खा अभियोगमाईया।।५१२॥ भूत्या भस्मभूतया विद्याभिमन्त्रितया मृदा वा पांशुलक्षणया सूत्रेण वा तन्तुना यत्परिवेष्टनं तद्भुतिकर्मोच्यते / किमर्थमवं करोतित्याहवसतिशरीरभाण्डकानां स्तेनाऽऽधुपद्रवेभ्यो रक्षा तन्निमित्तम्। अभियोगो वशीकरणम्, आदिशब्दात् ज्वराऽऽदिस्तम्भनपरिग्रहः / बृ०१ उ०२ प्रका तत्र प्रायश्चित्तं यथा- "भूतीकम्मे लहुओ (261 गाथा)।' भूतिकर्मकरे प्रायश्चित्तं मासलघु। व्य०१ उज्वराऽऽदिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्रनिपुणस्तथा। निपुणपुरुषभेदे, पुं०। स्था० 6 ठा०। भूइकम्मिय पुं०(भूतिकम्मिक) भूतिकर्मज्वरितानामुपद्रवरक्षार्थमस्ति यस्य सः। भूतिकर्मकारके, औ०। भूइग्गहण न०(भूतिग्रहण) विभूतिलाभे, भस्माऽऽदाने च / संथा०। मूइपण्ण त्रि०(भूतिप्रज्ञ) भूतिः सर्वजीवरक्षा, तत्र प्रज्ञा यस्य। सर्वजीवरक्षाज्ञे, उत्त०१२ अ०। प्रवृद्धप्रज्ञे, अनन्तज्ञानवति, मङ्गलप्रज्ञ, भूतिशब्दो वृद्धौ मङ्गले, रक्षायांचवर्तते। भूतिप्रज्ञः प्रवृद्धप्रज्ञः। अनन्तज्ञानवान्। तथा भूतिप्रज्ञो जगद्रक्षाभूतिज्ञः। एवं सर्वमङ्गलभूतिप्रज्ञः। सूत्र०१ श्रु०६ अ०। 'नाणेण सीलेणय भूइपण्णे।" सूत्र०१ श्रु०६ अ०। प्रज्ञया श्रेष्ठ च। सूत्र०१ श्रु०६ अग भूइल पुं०(भूतिल) तोसलिग्रामस्थे स्वनामख्याते इन्द्रजालिके, येन तत्रस्थदेवेन क्षुद्रकरूपं विकुऱ्या संधिच्छेदे कृते गृहीतेन देवेन निवेदितः स्वामी बद्धो मोचितः। 'मोएइ इंदजालिय, तत्थ महाभूतिलो नाम / " आ०चू० 10 // भूउत्तम पुं०(भूतोत्तम) भूतभेदे, प्रज्ञा० १पद। भूगोल पुं०(भूगोल) भूगोल इव। गोलाऽऽकारे भूमण्डले, "मध्ये समन्तादण्डस्य, भूगोलो व्योम्नि तिष्ठति / विभ्राणः परमा शक्तिं, ब्रह्मणो धारणाऽऽत्मिकाम् / / 1 / / '' इति सूर्यसिद्धान्तः। वाचा . भूगोलस्य चलाचलत्वमाचाराङ्गे यथाइहमे गेसिं आयारगोयरे नो सुनिसंते भवति, ते इह आरंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणओ यावि समणुजाणमाणा, अदुवा अदिनमाययंति, अदुवा वायाउ विउज्जंति तं जहा-अस्थि लोए 1, नत्थि लोए 2, धुवे लोए

Loading...

Page Navigation
1 ... 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636