Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ मूर्य 1566 - अभिधानराजेन्द्रः - भाग 5 भूयग्गाम अप्पतरभावातो. न अप्पतरायं ततो अस्थि॥" सूत्र० / स्था०। ज्ञा०। उपमार्थे , आतु०। रा०ा ज्ञा०। स्थाo। तादयें, अथ दिग्भेदतो यो भेदः, स एवान्यदल्पतरमस्तीति कथं न परमाणु-- प्रकृत्यर्थे, स्था० 5 ठा०१ उ०। "उम्मत्तगभूए।" उन्मत्तक इवोन्मत्तत्वव्याधातः / तदप्ययुक्तम् / सम्यक्तत्त्वापरिज्ञानात् / परमोऽणुर्हि स कभूतो, भूतशब्दस्योपमानार्थत्वात् / उन्मत्तक एव वा उन्मत्तकभूतः उच्यते, यो द्रव्यतोऽशक्यभेदः / न च विवक्षितस्य परमाणोद्रव्येण भूतशब्दस्य प्रकृत्यर्थत्वात्। स्था० 5 ठा०५ उ०।"ओवम्मे तादत्थेव शस्वाऽऽदिना भेद आपादयितुं शक्यते। तथा चोक्तम्- "सत्थेण सुति- होज एसित्थ भूयसद्दो त्ति।" (124) श्राo"ओवम्मे देसो खलु, एसो क्खेण वि, छेत्तुं भेत्तुं वजं किर न सका।तंपररमाणु सिद्ध, वयंति आइ- सुरलोयभूय मो एत्थ" (125) औपम्ये, उपमानार्थभूतशब्दप्रयोगो प्पमाणाणं॥ ततोऽन्यस्य पृथगद्रव्यरूपस्याल्पतरस्याभावाद् व्याहृतं यथा- देशः खल्वेष लाटदेशाऽऽदिकृष्णाऽऽदिगुणोपेतत्वात्सुरलोकोषदिग्भेदेऽपि परमाणुत्वम्। उक्तं च- "दिसि भेदातो च्चिय, सव्व पमः। श्रा०। 'तादत्थे पुण एसो, सीयीभूयमुदगंति निविट्टो।" (127) भेदतो कह न अप्पतरग ति / दव्वेण सव्वभेयं, विवक्खियं ता कुतो तादयें पुनस्तदर्थभावे पुनरेष भूतशब्दप्रयोगः,शीतीभूतमुदकमुष्णं तमिह ? ||1||" योऽपि सर्वात्मपक्षे दोष उक्तो यथा परमाणुत्वमात्र सत्पर्यायान्तरमापन्नमिति निर्दिष्टः / श्रा०। सूत्रकान्याय्ये, उचिते. वृत्ते, प्रसङ्ग इति। सोऽप्ययुक्तः। यतो न परमाणोः परमाणुर्विनाशकः, सतः सत्ये, यथार्थे, वास्तविके च / त्रि०।"भूतमप्यनुपन्यस्त, हीयतेव्यवहासर्वथा विनाशायोगात्, ततो द्वावपि परमाणू तथाविधपरिणामविशेषतः रतः।'' इति स्मृतिः। वाचला आव० 4 अ०। सूत्रा स्था०ा सर्वाऽऽत्मना सम्बन्धमापद्यमानौ सत्तोपचयविशेषात् स्थूलद्वयणुकरूप भूयक्कार पुं०(भूयस्कार) प्रकृतीनां बन्धभेदे, तत्रैकविधाऽऽद्यल्पततामेव प्राप्नुतो, न परमाणुमात्रमित्यदोषः / उक्तं च- 'न य अणुभेत्तं रबन्धको भूत्वा यत्र पुनरपि षड्विधाऽऽदिबहुबन्धको भवति स प्रथमसमये जतं, सत्तातो सव्वहा वि संभागे। वायरनुत्तत्ताणा, सभावतो उववयवि भूयस्कारबन्धः / कर्म०५ कर्म०।' 'एगादहिगे भूओ।" एकाऽऽदिभिरेसेसो // 1 // " अवयविपक्षोक्तदूषणमनवकाशपृथग्द्रव्यान्तररूपस्या कद्वित्र्यादिभिः प्रकृति भिरधिके बन्धे (भूय त्ति) भूयस्कारनामयन्धो वयविनोऽस्माभिरनभ्युपगमात्। य एव हि परमाणनां तथाविधदेशकाला भवति, यथैकां बध्वा षड् बध्नाति, षट् बध्वा सप्त बध्नाति, सप्त यध्वा ऽदियसामग्रीविशेषसापेक्षाणां विवक्षितजलधारणाऽऽदिक्रियासमर्थः अष्टौ बध्नातीति। कर्म०५ कर्म०। क०प्र०ा पं०सं०। समानः परिणामविशेषः सोऽवयवी, ततः कुतो देशकालवृत्तिविकल्प- | भूयगवई स्त्री०(भूजगवती) स्था० 4 ठा०१ उ०। (व्याख्या 'भुजगा' दोषावकाशः, शेषं तु समवायपक्षोक्तमनभ्युपरमान्न ततः क्षतिमावहति / शब्देऽन्तरं दृष्टव्या।) आ०म० अ० वनस्पती, उत्त० 1 अ० औ०। 'भूतास्तु तरवः भूयगा स्त्री०(भूजगा) अतिकायस्य महोरगेन्द्रस्यागमहिष्याम, स्था० 4 स्मृताः।" आचा०१ श्रु०१ अ०६ उ०। ज्ञा० स्था०। जी०। प्राणिनि, ठा० १उ०। आचा०१ श्रु०२ अ०३उ० आव० प्रश्नका उत्त। सूत्र०ा जीवे, आतु०। भूयगुह न०(भूतगुह) अन्तरञ्जिकानगरीस्थे स्वनामख्याते व्यन्तरउत्ता आव० सूत्र०। जन्तुषु, सूत्र०२ श्रु०६ अगएकार्थिकानि चैतानि चैत्ये, “अंतरंजिया नयरी, तत्थ भूतगुहं नाम चेइयं / " उत्त० ३अ०। 'पाणाणं भूया णं जीवा णं सत्ता णं'एकार्थिकानि चैतानि। आचा०१ कल्प० / स्था०। आ०म० / आ०चू०। श्रु०६ अ०५ उ०। जो वो जन्तुरसुमान् प्राणी सत्त्वो भूत इति पर्यायाः। भूयगुहा स्त्री०(भूतगुहा) मथुरानगरीस्थे स्वनामख्याते व्यन्तरगृहे. विशे०। आवास०। सूत्रका स्था०। चतुर्दशभूतग्रामे, आचा०१ श्रु०३० विशे० / आ०म०। - २उ०। 'भूतानां जगई ठाणं / " भूतानां स्थावरजङ्गमानाम् / सूत्र० भूयगुहोजाण न०(भूतगुहोद्यान) अन्तरञ्जिकानगरीस्थे उद्याने, "तत्र 1 श्रु०११ अ०॥ तत्त्वानुसंधाने, 'छलं निरस्य भूतेन।" इति स्मृतिः। / __ भूतगुहोद्याने, तस्थुः श्रीगुप्तसूरयः।" आ० क० 10 // वाचा अवस्थायां च / 'जोणिन्भूए वीए।" योन्यवस्थे बीज इति। भूयग्गह पुं०(भूतग्रह) ग्रहभेदे, जी०३ प्रति० 4 अधिक। आचा० 1 श्रु०१ अ० 530 / व्यन्तरभेदे, औ०। जंग। स्था०। अनु०। भूयग्गाम पुं०(भूतग्राम) भूतानि जीवास्तेषां ग्रामः समूहो भूतग्रामः / ज्ञा०। प्रवला जी०। भूता नवविधाः / तद्यथा-सुरूपाः 1, प्रतिरूपाः 2, जीवसमूहे, स० अतिरूपाः 3, भूतोत्तमाः 4, स्कन्धाः 5, महास्कन्धाः 6, महावेगाः७. चउद्दस भूयग्गामा पण्णत्ता।तं जहा-सुहुमा अपज्जत्तया, सुहुमा प्रतिच्छन्नाः 8, आकाशगाः / प्रज्ञा०१ पद / प्रेते, प्रश्न०२ सम्य० पज्जत्तया, बादरा अपजत्तया, बादरापजत्तया, वेइंदिया अपञ्जत्तया, द्वार / पिशाचे, स्या०। (ते च 'पिसाअ' शब्देऽस्मिन्नेव भागे 636 पृष्ठे वेइंदिया पज्जत्तया, तेइंदिया अपज्जत्तया, तेइंदिया पज्जत्तया, दर्शिताः) कुमारे, योगीन्द्रे, कृष्णपक्षे, वाचा यक्षसमुद्रानन्तरभवे स्वना- चउरिदिया अपज्जत्तया, चउरिदिया पज्जत्तया, पंचिंदिआ असन्नि मख्याते द्वीपे, भूतदीपानन्तरभवे स्वनामख्याते समुद्रे च। पुं०। प्रज्ञा० अपजत्तया, पंचिंदिआ असन्नि पञ्जत्तया, पंचिंदिया सन्नि अप१५ पद / यत्र भूतवरमहाभूतवरौ देवी, सू०प्र० 16 पाहु०। अतीते, जत्तया, पंचिंदिया सन्निपज्जत्तया। पश्चात्कृते, विशे० / आ०म०। कल्प० / जाते, विपा० 1 श्रु०६ अ०। तत्र चतुर्दश भूतग्रामाः- भूतानि जीवाः, तेषां गामाः उत्पन्ने, आ०म०१ अ० विद्यमाने, विशे०। प्राप्ते, नि० 1 श्रु०३ वर्ग। [ समूहाः भूतग्रामाः, तत्र सूक्ष्माः सूक्ष्मनामकर्मोदयवर्तित्वात्,

Page Navigation
1 ... 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636