Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1578
________________ भिक्खु 1570 - अभिधानराजेन्द्रः - भाग 5 भिक्खु अनेन निमित्तलक्षणोत्पादनादोषपरिहार उक्तः, सम्प्रति मन्त्राऽऽदिरूपतद्दोषपरिहारायाऽऽहमंतं मूलं विविहं विजचिंतं, __ वमणविरेयणधूमनित्तसिणाणं / आउरे सरणं तिगिच्छियं च, तं परिन्नाय परिव्वए स भिक्खू // 8 // 'मन्त्रम' ॐ काराऽऽदिस्वाहापर्यन्तो हीङ्काराऽऽदिवर्णविन्यासाऽऽत्मकस्तं, 'मूलं' सहदेवीमूलिकाकल्पाऽऽदितत्तच्छास्त्रविहितं मूलकर्म -- वा 'विविध नानाप्रकारं 'वैद्यचिन्ता वैद्यसम्बन्धिनी नानाविधौषधपथ्याऽऽदिव्यापाराऽऽत्मिकां, विविधाभित्यत्रापि डमरुकमणिन्यायेन योज्यते, वमनम्-उद्गिरण विरेचन कोष्ठशुद्धिरूपंधर्म–मनः शिलाऽऽदिसम्बन्धि 'नेत्तति'नेत्रशब्देन नेत्रसंस्कारकमिह समीराजनाऽऽदि परिगृह्यते, स्नानम् अपत्यार्थ मन्त्रौषधिसंस्कृतजलाभिषेचनं, वमनाऽऽदीनां च स्नानावसानानामिह कृतसमाहाराणां निर्देशः, 'आउरे सरण' ति, सुव्यत्ययाद् 'आतुरस्य रोगाऽऽदिपीडितस्य 'शरणं' स्मरण हातात ! हा मातः ! इत्यादिरूपं 'चिकित्सितंच' आत्मनो रोगप्रतीकाररूपं तद्' इति यदनन्तरमुक्तं परिन्नाय त्ति ज्ञपारज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'परिव्रजेत् सर्वप्रकारं संयमाध्वनि यायाद्यः स भिक्षुरिति सूत्रार्थः। अपरं चखत्तियगणउग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो। नो तेसिं वयइ सिलोगपूअं तं परिन्नाय परिव्वए स भिक्खू ||6| क्षत्रियाः-हेहेयाऽऽद्यवयजा गणाः- मल्लाऽऽदिसमूहाः उग्राः आरक्षकाऽऽदयः राजपुत्राः-नृपसुताः एषां द्वन्द्वः, 'माहनभोगिकाः तत्र माहना ब्राह्यणाः, तथा भोगेनविशिष्टनेपथ्याऽऽदिना चरन्ति भोगिकाः-नृपतिमान्याः प्रधानपुरुषाः, विविधाश्च' नानाप्रकाराः 'शिल्पिनः' स्थपतिप्रभृतयः पठन्ति च-'सिप्पिणोऽण्णे' तत्र चान्ये इति शिल्पिविशेषणमुभयत्र च य इति शेषः, 'नो' नैव तेषां क्षत्रियाऽऽदीनां वदति' प्रतिपादयति, के?- श्लोकपूजे श्लोकं श्लाघां यथैते शोभना इति, पूजा च-- यथैतान पूजयतेति, उभयत्र पापानुमत्यादिमहादोषसम्भवात्, किंतु तदिति श्लोकपूजाऽऽदिक द्विविधयाऽपि परिज्ञया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः। अनेन वनीपकत्वस्य परिहार उक्तः, साम्प्रतं संस्तवपरिहारमाहगिहिणो जे पव्वइएण दिट्ठा, अप्पव्वईएण व संथुया हविज्जा। तेसिं इहलोयफलट्ठयाए, जो संथवं न करेइ स भिक्खू // 10 // 'गृहिण' गृहस्था ये 'प्रव्रजितेन' गृहीतदीक्षण दृष्टाउपलक्षणत्वात्परि विताश्च अप्रव्रजितेन वा गृहस्थावस्थेन सह संस्तुताः' परिचिता भवेयुगृहिणी य इति सम्बन्धः। 'तेसिं ति' तैः उभयावस्थयोः परिचितैहिभिः 'इहलौकिकफलार्थ' वस्त्रपात्राऽऽदिलभनिमित्तं यः 'संस्तव' परिचयं न करोति स भिक्षुरिति सूत्रार्थः। तथासयणासणपाणभोयणं, विविहं खाइमसाइमं परेसिं। अदए पडिसेहिए नियंठे, जे तत्थ ण पओसई स भिक्खू / / 11 / / शयनाऽऽसनपानभोजनमिति शयनाऽऽदीनि प्रतीतानि, 'विविधम्' अनेकप्रकार 'खादिमस्वादिममिति खादिम पिण्डखजूराऽऽदि, स्यादिमम्-एलालवङ्गाऽऽदि, उभयत्र स माहारः, 'परेसि ति' 'परेभ्यः' गृहस्थाऽऽदिभ्यः अदइ त्ति अदभ्यः 'प्रतिषिद्धः क्वचित् कारणान्तरे याचमानो निराकृतः सः 'निग्रन्थः' मुक्तद्रव्यभावग्रन्थो यः 'तत्र' इत्यदाने 'न प्रदुष्यति' न प्रद्वेषं याति पुनर्दास्यतीत्यभिधायकक्षपकर्षिवत्स भिक्षुरिति सूत्रार्थः।। अनेन क्रोधपिण्डपरिहार उक्तः, उपलक्षणं चैतदशेषभिक्षादोषपरिहारस्य, इदानी ग्रासैषणादोषपरिहारमाहजं किंचाऽऽहारपाणगं विविहं, खाइमसाइमं परेसिं लड़े। जो तं तिविहेण जाणुकंपे, मणवयकायसुसंवुडे जे स मिक्खू // 12 / / 'यत् किञ्चित्' अल्पमपि 'आहारपानम्' अशनपानीयं विविध खाइमसाइम ति' चस्य गम्यमानत्वात् खादिमस्वादिमं च उक्तरूपं 'परेसिं ति' परेभ्यः गृहस्थेभ्यः 'लदधुति 'लब्ध्वा प्राप्य यः 'तति' सुब्ब्यत्ययात्तेनाऽऽहाराऽऽदिना 'त्रिविधेन' मनोवाक्कायलक्षणेन प्रकारत्रयेण नानुकम्पते, कोऽर्थ? ग्लानबालाऽऽदीन्नोपकुरुते न स भिक्षुरिति वाक्यशेषः, यस्तु मनोवाक्कायैः सुष्टु-संवृतो निरुद्धतथाविधाऽऽहाराऽऽद्यभिलापः सुसंवृता वा मनोवाकाया यस्येति सुसंवृतमनोवाक्कायः, तत एव ग्लानाऽऽदीननुकम्पत इति गम्यते, स भिक्षुः, यदि वा- 'नानुकम्पते' इत्यत्र 'ना' पुरुषोऽनुकम्ते [नानुरूपो न कम्पते] मनोवाक्कायसुसंवृतः सन् स भिक्षुरिति सूत्राऽर्थः॥ अनेनार्थतो गृद्ध्यभावाभिधानादगारदोषपरिहार उक्तः, सम्प्रति धूमपरिहारमाहआयामगं चेव जवोदणं च, सीयं सोवीरजवोदगं च। नो हीलए पिंडं नीरसं तु. पंतकुलाणि परिव्वएस मिक्खू // 13|| आयाममेव आयामकम्- अवश्रावणं, चशब्द उत्तरापेक्षया-समुचये स्वगतानेकभेदख्यापको वा, 'एव' इति प्राग्वत् 'यवोदनंच' यवभक्तसीयं ति शीतं शीतलमन्तप्रान्तोपलक्षणं चैतत्, सोवीरम्-आचाम्लं, यवोदक च- यवप्रक्षालनं पानीयं सोवीरयवोदकं, तच 'नो हीलयेत्' धिगिर्द

Loading...

Page Navigation
1 ... 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636