Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भिक्खु 1571 - अभिधानराजेन्द्रः - भाग 5 भिक्खुपडिमा किमनेनामनोज्ञेनेति न निन्देत् पिण्ड्यते सङ्गात्यते, कोऽर्थः? गृहिभ्य अणवः-रवल्पाः सज्वलननामान इतिवावत्, कषायाः--क्रोधाऽऽदयो उपलभ्य सम्मील्यत इति पिण्डस्तमायामकाऽऽद्येव नीरसं, विगता- यस्येति सर्वधनाऽऽदित्वाद् इति प्रत्ययेऽणुकषायी, प्राकृतत्वात्सूत्रे ऽस्वाद 'तुः' अप्यर्थः, ततो नीरसमपि, अतएव प्रान्तकुलानि' तुच्छा- ककारस्य द्वित्वं, यद्वा- उत्कषायीप्रबलकषायी न तथाऽनुत्कषायी ऽऽशयगृहाणि दरिद्रकुलानि वा यः परिव्रजेत्स भिक्षुरिति सूत्राऽर्थः / / अल्पानिस्तोकानि लघूनि-निःसाराणि निष्पावाऽऽदीनि भक्षयितुं शीलमस्येति अल्पलघुभक्षी, सूत्रे तिड्व्यत्ययः प्राग्वत् / 'त्यक्त्वा' अन्यच्चसद्दा विविहा भवंति लोए, अपहाय गृह द्रव्यभावभेदभिन्नम्, एकोरागद्वेषविरहितः तथाविधयोग्यता वाप्तावसहायो वा चरति विहरत्येकचरो यः स भिक्षुः अनेनैकाकिविहार दिव्वा माणुसया तहा तिरिच्छा। उपलक्षित इति सूत्रार्थः / / 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववदेव, नया भीमा भयभेरवा उराला, अपि पूर्ववदेव / / उत्त० पाई० 15 अ०। जो सच्चा ण विहिजई स भिक्खू / / 14 / / भिक्खुंड पुं०(भिक्षोण्ड) परतीर्थिक श्रवणभेदे, सुगतशासनस्थे श्रमणे 'शब्दाः' ध्वनयः 'विविधा' विमर्शप्रद्वेषाऽऽदिना विधीयमानतया च। ये भिक्षामेव भुजतेन तु स्वपरिग्रहीतगोदुग्धाऽऽदिकं ते भिक्षोण्डाः, नानाप्रकाराः भवन्ति' जायन्ते 'लोके जगति 'दिव्याः' देवसम्बन्धिनः सुगतशासनस्था इत्यन्ये / ग०२ अधि०। अनु०। 'मानुष्यकाः' मनुष्यसम्बन्धिनस्तथा 'तैरश्वाः' तिर्यक्रसम्बन्धिनः मिक्खुग पुं०(भिक्षुक) भिक्ष-उक्। भिक्षोपजीविनि, वाच० / सूत्र०। 'भीमाः' रौद्राः भयेन भैरवाः- अत्यन्तसाध्वसोत्पादका भयभैरवाः आ०म०। परतीर्थिक श्रमणभेदे च / आ०क० १अ० / विपा० / भिक्षुका 'उदाराः' महान्तो यः श्रुत्वा' आकर्ण्य प्रक्रमादुक्तविशेषणविशिष्टानेव रक्तपटा इति। नि०चू० 1 उ०। भिक्षुकाः शौद्धोदनीया इति। व्य०१ शब्दान 'न व्यथते' न बिभेति धर्मध्यानता न चलति वा स भिक्षुरिति उ०। भिक्षुकः सौगत इति। बृ०१ उ०३ प्रक०। सूत्रार्थः॥ भिक्खुचरिया स्त्री०(भिक्षुचा) भिक्षूणां साधूनां चर्या सामाचारी अनेनोपसर्गसहिष्णुत्वं सिंहविहारितायां निमित्तमुक्त भिक्षुचा / साधुसामाचार्याम्, सूत्र० 1 श्रु० 3 अ० २उ०। सम्प्रति समस्तधर्माऽऽचारमूलं सम्यक्त्वस्थैर्यमाह- भिक्खुणी स्त्री०(भिक्षुकी) साध्व्याम, दश० 4 अ०। आचा०ा पा०। वायं विविहं समिच्च लोए, भिक्खुधम्म पुं०(भिक्षुधर्म) क्षान्त्यादिके साधुधर्मे , उत्त० 210 / सहिए खेयाणुगए अकोवियप्पा। 'भिक्खुधम्म विचिंतए।" उत्त०२ अ०। (भिक्षुधर्माः 'भिक्खुपडिमा' पन्ने अभिभूय सव्वदंसी, शब्देऽग्रे दृष्टव्याः ) उवसंते अविहेडए स भिक्खू // 15|| भिक्खुपडिमज्झयण न०(भिक्षुप्रतिमाध्ययन) द्वादश भिक्षूणां प्रतिमाः 'वाद' च स्वस्वदर्शनाभिप्रायवचनविज्ञानाऽऽत्मकं 'विविधम्' अनेक ___ अभिग्रहाः मासिकीद्विमासिकीप्रभृतयो यत्राऽभिधीयन्ते तत्तथा। आचाप्रकार, धर्मविषयेऽपि ह्यनेकधा विवदन्ते। यथोक्तम्- ''सेतुकरणेऽपि रदशानां सप्तमाऽध्ययने, स्था० 10 ठा! धर्मों , भवत्यसेतुकरणेऽपि किल धर्मः / गृहवासेऽपि च धर्मों, वनेऽपि भिक्खुपडिमा स्त्री०(भिक्षुप्रतिमा) भिक्षूणां प्रतिमा अभिग्रहविशेषा वसतां भवति धर्मः।।१।।" मुण्डस्य भवति धर्मस्तथा जटाभिः सवाससां भिक्षुप्रतिमाः / साधुप्रतिज्ञाविशेषे, आव० 4 अ०। स्था० / ज्ञा० / धर्मः / / इत्यादिरूपं 'समेत्य' ज्ञात्वा लोके सहितः स्वहितो वा प्राग्वत् अन्त०। धा आ०चू० / भ०। स०। औ०। खेदयत्यनेन कर्मेति खेदः-संयमस्तेनानुगतोयुक्तः खेदानुगतः- 'चः" सुयं मे आउसंतेणं भगवया महावीरेणं एवमक्खायं-इह खलु पूरणे, कोविदः- लब्धशास्त्रपरमार्थ आत्माऽस्येति कोविदाऽऽत्मा, थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पण्णत्ताओ। कतरातो 'पण्णे अभिभूय सव्वदंसी उवसंतेत्ति' प्राग्वत्, 'अविहेठकः न कस्य खलु ताओ? इमातो ताओ / तं जहा- भासिया भिक्खुपडिमा चिद्विबाधको यः स भिक्षुरिति सूत्रार्थः / / १,दोमासिया भिक्खुपडिमा 2, तेमासिया भिक्खुपडिमा 3, चउमासियां भिक्खुपडिमा 4, पंचमासिया भिक्खुपडिमा 5, तथा छम्मासिया भिक्खुपडिमा 6, सत्तभासिया भिक्खुपडिमा 7, असिप्पजीवी अगिहे अमित्ते, पढमा सत्तरातिंदिया भिक्खुपडिमा 8, दोचा सत्तरातिंदिया जिइंदिओ सव्वओ विप्पमुक्के / भिक्खुपडिमा ६,तचा सत्तरातिंदिया भिक्खुपडिमा 10, अहोअणुक्कसाई लहु अप्पभक्खी, रातिदिया भिक्खुपडिमा 11, एगरातिंदिया भिक्खुपडिमा 12 / चिया गिह एगचरे स भिक्खू ||16|| ति वेमि।। (बारस भिख्खुपडिमाओ त्ति) द्वादशसङ्ख्या उद्गमोत्पादनैषणाऽऽदिशिल्पेनचित्रपत्रच्छेदाऽऽदिविज्ञानेन जीवितुं शीलमस्येति शिल्पजीवी | शुद्धभिक्षाशिनो भिक्षवः साधवः, तेषां प्रतिमाः प्रतिज्ञा भिक्षुप्रतिमाः; न तथाऽशिल्पजीवी, 'अगृहः' गृहविरहितः तथा अविद्यमानानि ताश्चमाः। तद्यथा-मासिकी भिक्षुप्रतिमा 1, एवं द्विरत्रि३ चतुः ४पञ्च५ षट् मित्राणि-अभिष्वङ्गहतवा वयस्या यस्यासावमित्रः, जितानिवशीकृतानि ६सप्त७ मासिकीः भिक्षुप्रतिमाः / प्रथमा सप्तरात्रिन्दिवा सप्ताऽहो'इन्द्रियाणि' श्रोत्राऽऽदीनि येन स तथा, 'सर्वतः बाह्यादभ्यन्तराच रात्रमाना 1, एवं द्वितिया 2, तृतीया 3, एतासां चाष्टमाऽऽदिसड्ग्रन्थादिति गम्यते, विविधैः प्रकारैः प्रकर्षण मुक्तो विप्रमुक्तः, तथा ख्यात्वे प्रसिद्धऽपि प्रथमात्वं तिसृणां सप्तदिवससङ्ख्यात्वेनोक्तत्व, तेन

Page Navigation
1 ... 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636