Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भीमकुमार 1584 - अभिधानराजेन्द्रः - भाग 5 भीमकुमार भी धा०(भी) भये, जु०-पर०-अक०-अनिट् / बिभेति / अवैभीत् / विभयामास / विभाय। वाच० "भियो भा–बीहौ" |8/4153 / इति प्राकृतसूत्रेण बिभेतेरेतावादेशौ वा / भाइ / बीहइ / बाहुलकाधिकारात्क्वचिन्न। भीतः। प्रा०४ पाद। *भी स्त्री०। भी-सम्प० क्वि / भये, वाच० / भीती, स्त्री०। एका भीअ त्रि०(भीत) अस्वस्थे, "भीओ हित्थो।" पाइना०२६० गाथा। भीइ स्वी०(भीति) भी-क्तिन। भये, कम्पे च / आचा० 1 श्रु०३ अ०४ उका स्था०। भय भीतिर्नुपचौराऽऽदिभ्य इति / स्था०१० ठा भीइयव्व न०(भेतव्य) विधेये, भये, प्रश्न०२ सम्ब० द्वार। भीम त्रि०(भीम) बिभेत्यस्मात् / भी-मक् / भयहेती, वाच० ! रौद्रे, नि० १श्रु०१ वर्ग 3 अ०। प्रश्न०।"भीमे उत्ता सणए।" भ०६ श०५ उ०। संथा। ज्ञा० / आवळा "मए सोढानि भीमाणि, जम्माणि मरणाणि य।" भीमानि भयदानि / उत्त० 16 अ०। ''भीमगम्भीरलोमहरिसहरिसणेसु / " प्रश्न० 1 आश्र० द्वार / भयानकरसे, महादेवे, भीमसेने, आचा०१श्रु०४ अ० १उ०आ०म०। नि००। राक्षसभेदे, प्रज्ञा०१ पद। स्वनामख्याते राक्षसाणामिन्द्रे। दो रक्खसिन्दापण्णत्ता-भीमेचेव, महाभीमे चेव।स्था० २ठा० ३उ० / प्रज्ञा० / भीमे तहा महाभीमे / प्रज्ञा०२ पद। भ०। हस्तिनागपुररस्थे स्वनामख्याते कूटग्राहे, (तद्ववतव्यता 'गोत्तास' शब्दे तृतीयभागे 654 पृष्ठे गता) अयोध्यानगरीस्थे धवल श्रावस्य मित्रे स्वनामख्याते श्रावके, दर्श०३ तत्त्व / तद्वक्तव्यता- "इहेव भारहे वासे अउज्झाए नयरीए चंदकेऊ नाम राया। तत्थ य नयरीए तिणि भायरो धवलभीमभाणनामाणो अवरोप्पर बद्धाणुराया समायव्बया सहसंबवहारिणो परिवसंति वयधम्मं परिवालिंति। अन्नया साहुविहारण विहरन्ता सभागया अजियसेणनाम सूरिणो, समोसढा नंदणुजाणे, जाओ नयरीए पवाओ-एयारिसा सूरिणी समागया, निगओ राया सह नायरलोएण बंदणपडियाए, चेव धवलभीमभाणुनामाणो विनिग्गया, वंदिय निविट्टा सट्टाणे सव्वे वि,पत्थुया देसणा।" दर्श०३ तत्त्व। भाविनि स्वनामख्याते प्रतिवासुदेवे, तिलाती। अम्लवेतसे च। पुं०। दुर्गायाम्, स्त्री०।"भीमादेवीति विख्यातं, तन्मे नाम भविष्यति।"वाच०।"घोरादारुण-भासुरभइरव लल्लक-भीम-भीसणया।" पाइ० ना०६५ गाथा। भीमकम्म पुं०(भीमकर्मन्) भीमं कर्म क्रिया यस्य / कर्मशब्दः क्रियावचकः "गन्धर्वा रञ्जिताः सर्वे ,सङ्ग्रामे भीम-कर्मणा।' इति वचनात्। रौद्रक्रियाकर्तरि, आव० 3 अ०॥ भीमकुमार पुं०(भीमकुमार) कमलपुरवास्तव्यस्य हरिवाहनस्य राज्ञः सुते स्वनामख्याते राजकुमारे, ध०२०। तत्कथा"कपिशीर्षकदलकलितं, जिनभुवनसुकेशरं श्रिया श्लिष्टम्। किंतु जडसंगमुक्क, इहऽत्थि कमलं व कमलपुरं / / 1 / / तत्राभवदरिपार्थिव-करटिघटाविघटनप्रकटवीर्यः / णयकाणणकयवासो, हरि व्व हरिवाहणो राया // 2 // प्राणेशा तस्य बभू-व मालती मालतीसुरभिशीला। निस्सीमअभीमपरो-वयारसारो सुओ भीमो // 3 // अतिशुद्धबुद्धिबुद्धिल-मन्त्रिसुतः प्रेमवारिवारिनिधिः / भीमकुमरस्स जाओ, वरमित्तो बुद्धिमयरहरी॥४॥ अन्येद्युः सवयस्यः, प्रशस्यविनयो नयोज्ज्वलः स्वगृहात्। कुमरो पभायसमए, संपत्तो रायपयमूले // 5 // अनमन्नृपपदकमलं, तेन निजाड्के क्षणं परिष्वज्य। संठविओ पच्छा पुण, उवविट्ठो उचिय ठाणम्मि।।६।। नरनाथ चरणयुगलं, सप्रणयं निजकमकमारोप्य। संवाहइ गयवाह, नीलुप्पलकोमलकरहिं / / 7 / / भक्तिभरनिर्भराङ्गः, शृणोति जनकस्य शासन यावत्। उजाणपालगेणं, ता विन्नत्तो निवो एवं / / 8 / / देव ! नृपदेववन्दित-पदारविन्दोऽरविन्दमुनिराजः। भूरिविणेयसमेओ, पत्तो कुसुमाकरुज्जाणे // 6|| तत् श्रुत्वा भूभा, दत्त्वा दानं महन् मुदा तस्मै / बहुमंतिकुमारजुओ, पत्तो गुरुचरणनमणत्थं // 10 // विधिना प्रतिततिसहितं.यतिपतिमभिवन्द्य नृपतिरासीनः। दुंदुभिउद्दामसर, गुरू वि एवं कहइ धम्म / / 11 / / विफलं पशोरिवाऽऽयु-नरस्य नित्यं त्रिवर्गशून्यस्य। तत्रापि वरो धर्मो , यत्तमृते स्तो न कामार्थो // 12 // स रजः कनकस्थाले, क्षिपति स कुरुतेऽमृतेन पदशौचम्। गण्हाति काचशकलं, चिन्तारत्नं स विक्रीय // 13 // वाहयति जम्भशुम्भन कुम्भिनमिन्धनभरं स मूढाऽऽत्मा। स्थूलामलमुक्ताफल-मालांविदलयति सूत्रार्थम् / / 14 / / उन्मूल्य स कल्पतरूं, धत्तूरं वपति निजगृहेऽल्पमतिः। नावं स जलधिमध्ये, भिनत्ति किल लोहकीलाय // 15 // भस्मकृते सदहति चा-रुचन्दनं यो मनुष्यजन्मेदम्। कामार्थाथै नयते, सततं सद्धर्मपरिमुक्तः।।१६।। (चतुभिः कलापकम्) सत्संगत्या जिनपति-नत्या गुरुसेवया सदा दयया। तपसा दानेन तथा, तत् सफलं तद् बुधैः कार्यम्॥१७॥ यतःपुष्णाति गुणं मुष्णा-ति दूषणं सन्मत प्रबोधयति। शोधयते पापरजः, सत्सङ्गतिरङ्गिना सततम्॥१८|| सद्यः फलन्ति कामाः, वामाः कामा भयाय न यतन्ते। न भवति भवभीतितति-र्जिनपतिनतिमतिमतः पुंसः / / 16 / / गुरुसेवाकरणपरो, नरो न रोगैरभिद्रुतो भवति। ज्ञानसुदर्शनचरण-राद्रियते सद्गुणगुणैश्च / / 20 / / प्रौढस्फूर्तिनिरुपम-मूर्तिः शरदिन्दुकुन्दसमकीर्त्तिः / भवति शिवसौख्यभागी, सदा दयाऽलड् कृतः पुरुषः / / 21 / / जलमिव दहनं स्थलमिव, जलधिमंग इव मृगाधिपस्तस्य। इह भवति येन सततं, निजशक्त्या तप्यते सुतपः॥२२॥ तं परिहरति भवार्त्तिः, स्पृहयति सुगतिर्विमुञ्चते कुगतिः। यः पात्रशाच कुरुते, निजक न्यायार्जितं वित्तम् // 23 // इति गुरुवचनं श्रुत्वा, नरनाथः प्रमुदितः सुताऽऽदियुतः। गिण्हइ गिहत्थधम्म, सम्मं संमत्तसंजुत्तं // 24 //

Page Navigation
1 ... 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636