Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भीमकुमार 1588 - अभिधानराजेन्द्रः - भाग 5 भीमकुमार अत्रान्तरे कुमारः, प्रैक्षिष्ट विशिष्टविबुधपरिवारम्। इतं गयणपहेणं, मोयरिउं चारणमुणिंद।।१७२।। यत्र किल मन्त्रिपुत्रः, कुमारमुक्तः स्थितोऽभवत्तत्र। सुररइयकणगकमले, ठिओ गुरू कहइ धम्मकह / / 173 / / अथ भीमप्रेरणया, सर्वगिलो मन्त्रिसूनुकनकरथौ। सव्वो वि नयरलोओ, पत्तो गुरुपायनमणस्थ / / 174 / / क्षितितलविनिहितशिरसः, प्रमुदितमनसः प्रनष्टहत्तमसः। पणमेउं मुणिनाहं, सुणति ते देसणं एयं / / 17 / / क्रोधः सुखतरुपरशुः, क्रोधो वैरानुबन्धकन्दघनः। संतावकरो कोहो, कोहो तवनियमवणदहणो॥१७६।। कोपाऽऽटोपविसंस्थुल-देहो देही करोति विविधानि। वहमारणअब्भक्खा-णदाणमाईणि पावाणि ||177 // तत ऊर्जस्वलमतिबह, सुदारुणं कर्भजालमर्जित्वा। भमइ भवभीमरन्ने, निस्सामन्ने दुहर्कतो॥१७८|| तद्भो भव्या भव्यं, पदमिच्छन्तो विहाय कोपभरम्। पयडियसिवपयसम्मे, जिणधम्मे उज्जम कुणह॥१७६ / / श्रुत्वैव सर्वगिलो, नत्वा मुनिपतिपदोजगादेति। का वो कणगरहनिवे, अजप्पभिई मए मुक्को।।१८०।। अत्र च भीमकुभारे, धर्मगुराविव ममास्तु दृढभक्तिः / अह तत्थ गडगडतो, समागओ करिवरो एगो॥१८१।। तद्दर्शने च सहसा, सा पर्षद् भृशमुपागमत् क्षोभम्। तो कुमरो त करिणं, वप्पुक्कारेउ धीरविओ / / 182 / / अविहस्तो निजहस्तं, हस्ती संकोच्य तदनु शान्तमनाः। काउंपयाहिणं ए-रिसस्स गुरुणो तओ नमइ।।१८३॥ अथ पतिपतिना जगदे, मतङ्ग जो स्मावहो महायक्ष। भीम अणुसरिय इह; तमागओ करिवरो होउं / / 184|| काली भवनाद्भवता, पूर्वमसौ क्षितिपतनय आनिन्ये। इहयं नियपडिपुत्तय-कणगरहनरिंदरक्खाए॥१८॥ संग्रति निजनगरं प्रति, नेतुं भीमं भृशं त्वमुत्सहसे। तं आयन्नियकरिवर-रूवं तो झ त्ति संहरइ॥१८६।। भास्वदलङ् कृतियुक्तं, प्रत्यक्षं यक्षरूपमाधाय। पभणई नाणमहोदहि ! मुणिंद ! एवं चिय इमं ति। 187|| विज्ञाप्यं किं त्वेतत्, पूर्वं कक्षीकृतेऽपि सम्यक्त्वे। मह ! मणभवणे लग्गा, कुलिंगिसंसम्गओ अग्गी॥१५॥ तेनाशु दारूदाह, साऽदाहि विशुद्धदर्शनसमृद्धिः। तो हद्धी अप्पिद्धी-वणेसु जक्खो अहं जाओ / / 186 / / तस्मात् प्रसद्य भगव-नारोपय मम विशुद्धसम्यक्त्वम्। कणगरहरक्खसाई-हि भणियमम्हं पि इय होउ।।१६।। अथ गुरुणा सम्यक्त्वं, दत्तं नृपयक्षराक्षसाऽऽदीनाम्। कुमरो कुलिंगिसंगा--इयारमालोयए गुरुओ / / 161 / / अतिनिर्मलसम्यक्त्वो, भीमो मुनिपुङ्गवं नमस्कृत्य। कणगरहरावभवणे, रक्खसमाईहिं सह पत्तो।१६। कनकरथोऽपि नरेन्द्रः, प्रभूतसामन्तमन्त्रिपरिकलितः। नमिउं भणेइ कुमर, सव्वमिणं तुह पसाउति / / 163|| यजीव्यते यदेतत्, राज्यं प्राज्यं यदेष पुरलोकः। जएयस्स अतुच्छा, लच्छी किर जंच संमत्तं / / 164|| तदयं लोकस्तव ना-थ ! किङ्करः समुचिते ततः कार्ये / तह वावारेयव्वो, जह होइ भिसं अणुग्गहिओ।।१६५|| स प्राह जननमरणे, अन्योन्यनिबन्धने यथाऽसुमताम्। तह संपयाऽऽवयाओ, य के इह हेउणो अन्नो॥१६६|| एष पुनर्व्यापारो, भव्याणां सुकुलसम्भवानां वः। जिणधम्भे अइदुलहे, न हु कायव्वो पमाओ ति / / 167 / / सोदरभावः साध-मिकेषु सेवा सुसाधुवर्गस्य। परहियकरणे जत्तो, तुब्भेहि सया विहेयव्वो // 168 / / अथ विहिताञ्जलस्ते, बभाषिरे नाथ ! कतिपयान दिवसान। इह चिट्ठसु जेण मह वि, जिणधम्मे होइ कोसल्लं / / 166 / / इति तद्वचनं श्रुत्या, यावत् प्रतिवक्ति किञ्चिदपि भीमः / ता डमडमंतडमरुय-सद्दसमुत्तसियनियलोया।।२००। विंशतिबाहा काली, सा कापालिकयुताऽगमत्तत्र / रायसुयं नमिऊणं, उवविठ्ठा कुमरनिद्दिट्ठा / / 201 / / अभणच्च कुमार ! तदा, त्वयि करिणा नीयमान इह ससखे। ओहीइ नाउ तुह हिय-मिमं न चलिया य एवं पि॥२०२॥ तव जनकः पुरलोकः, स्मृत्वा तव गुणगणं रुदन्नधुना। कज्जवसेण तहियं, गयाइ मे कह वि संठविउं / / 203 / / विदधे पुरतस्तेषां, मया प्रतिज्ञा यथा दिनयुगान्ते। इह मे आणेयव्वो, भीमकुमारोस भित्तजुओ।।२०४|| कथितं च यथा भीमो, ह्यतिष्ठिपद् बहुजनं जिनेन्द्रमते। रक्खित्था बहुलोय, मारिजंतं च गुरुकरुणो // 20 // अतिहितनिजसखसहित स्तिष्ठति कुशलेन कनकपुरनगरे। ता भो पमोयटाणे, मा हु विसायं कुणह तुडभे / / 206 / / श्रुत्वैवमुत्सुकमना, यावत् प्रस्थास्यते वरकुमारः। ता गयणयले भेरी-भंभाइरवो समुच्छलिओ॥२०७।। चञ्चद्विमानमाला-मध्यविमानस्थिता कमलवदना। दिट्ठा एगा देवी, दसदिसि निन्नासियतमोहा।।२०८|| अथ किमिति भणन् रजनी-धरः करे मुद्गरं दधद्यक्षः / करकलियदित्तकत्ती, झ त्ति समुढेइ काली वि / / 206 / / भीमो भीमवदभयो, यावत्तिष्ठति च तावदित्युच्चैः। जय जीव नंद नंदण, हरिवाहणनिवइणो कुमर ! // 210 / / इति जल्पन्तो देवा, देव्यश्चायुः कुमारवरपार्श्वे / साहति जक्खिणीए, कमलक्खाए य आगमणं / / 211 // अथ साऽपि वरविमानं, मुक्त्या मुदिता कुमारपदकमलम्। नमिऊण उचियठाणे, उवविट्ठा विन्नवइएवं // 212 / / सम्यक्त्वं मम दत्त्वा, विन्ध्यगुहायां तदा सुमुनिसविधे। तं सि ठिओ निसि, गोसे, सपरियणा तत्थऽहं पत्ता // 213|| प्रणता मुनयो यूयं, नतत्र दृष्टास्ततो मयाऽवधिना। कारिजंता मज्जण-विहिमिह दिट्ठा सुहिट्ठाए॥२१४।। अथ बलिताऽहं स्खलिता, स्तोकं कालंच गुरुककार्येण। संपइ तुमं महायस!,दिट्ठोऽसि सुपुनजोएण॥२१५|| यक्षेण विमानमथो, विरचय्य क्षितिपसूनुरित्युक्तः। आरुहह नाह ! सिग्छ, गंतव्वं कमलपुरनयरे॥२१६।। तत उत्तस्थौ भीमः, पीतं संबोध्य कनकरथराजम्। आरूढो य विमाण, सह बुद्धिलमंतिपुत्तेण / / 217 / / तस्य ब्रजतो देवा, गायन्तः केपि केऽपि नृत्यन्तः। गयगजिं हयहेसिं, तप्पुरओ केऽवि कुव्वंता।।२१८|| भेरीभम्भाऽऽदिरवैः समस्तमम्बरतलं बधिरयन्तः। कुमरेण समं पत्ता; कमलपुराऽऽसन्नगामम्मि // 216 // तत्र च भीमश्चैत्येऽ-गमत्ततो यक्षराक्षसप्रमुखैः। पणमेवि जिणवरिद, हिट्टो दावेइ स महत्थं / / 220 / /

Page Navigation
1 ... 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636