________________ भीमकुमार 1588 - अभिधानराजेन्द्रः - भाग 5 भीमकुमार अत्रान्तरे कुमारः, प्रैक्षिष्ट विशिष्टविबुधपरिवारम्। इतं गयणपहेणं, मोयरिउं चारणमुणिंद।।१७२।। यत्र किल मन्त्रिपुत्रः, कुमारमुक्तः स्थितोऽभवत्तत्र। सुररइयकणगकमले, ठिओ गुरू कहइ धम्मकह / / 173 / / अथ भीमप्रेरणया, सर्वगिलो मन्त्रिसूनुकनकरथौ। सव्वो वि नयरलोओ, पत्तो गुरुपायनमणस्थ / / 174 / / क्षितितलविनिहितशिरसः, प्रमुदितमनसः प्रनष्टहत्तमसः। पणमेउं मुणिनाहं, सुणति ते देसणं एयं / / 17 / / क्रोधः सुखतरुपरशुः, क्रोधो वैरानुबन्धकन्दघनः। संतावकरो कोहो, कोहो तवनियमवणदहणो॥१७६।। कोपाऽऽटोपविसंस्थुल-देहो देही करोति विविधानि। वहमारणअब्भक्खा-णदाणमाईणि पावाणि ||177 // तत ऊर्जस्वलमतिबह, सुदारुणं कर्भजालमर्जित्वा। भमइ भवभीमरन्ने, निस्सामन्ने दुहर्कतो॥१७८|| तद्भो भव्या भव्यं, पदमिच्छन्तो विहाय कोपभरम्। पयडियसिवपयसम्मे, जिणधम्मे उज्जम कुणह॥१७६ / / श्रुत्वैव सर्वगिलो, नत्वा मुनिपतिपदोजगादेति। का वो कणगरहनिवे, अजप्पभिई मए मुक्को।।१८०।। अत्र च भीमकुभारे, धर्मगुराविव ममास्तु दृढभक्तिः / अह तत्थ गडगडतो, समागओ करिवरो एगो॥१८१।। तद्दर्शने च सहसा, सा पर्षद् भृशमुपागमत् क्षोभम्। तो कुमरो त करिणं, वप्पुक्कारेउ धीरविओ / / 182 / / अविहस्तो निजहस्तं, हस्ती संकोच्य तदनु शान्तमनाः। काउंपयाहिणं ए-रिसस्स गुरुणो तओ नमइ।।१८३॥ अथ पतिपतिना जगदे, मतङ्ग जो स्मावहो महायक्ष। भीम अणुसरिय इह; तमागओ करिवरो होउं / / 184|| काली भवनाद्भवता, पूर्वमसौ क्षितिपतनय आनिन्ये। इहयं नियपडिपुत्तय-कणगरहनरिंदरक्खाए॥१८॥ संग्रति निजनगरं प्रति, नेतुं भीमं भृशं त्वमुत्सहसे। तं आयन्नियकरिवर-रूवं तो झ त्ति संहरइ॥१८६।। भास्वदलङ् कृतियुक्तं, प्रत्यक्षं यक्षरूपमाधाय। पभणई नाणमहोदहि ! मुणिंद ! एवं चिय इमं ति। 187|| विज्ञाप्यं किं त्वेतत्, पूर्वं कक्षीकृतेऽपि सम्यक्त्वे। मह ! मणभवणे लग्गा, कुलिंगिसंसम्गओ अग्गी॥१५॥ तेनाशु दारूदाह, साऽदाहि विशुद्धदर्शनसमृद्धिः। तो हद्धी अप्पिद्धी-वणेसु जक्खो अहं जाओ / / 186 / / तस्मात् प्रसद्य भगव-नारोपय मम विशुद्धसम्यक्त्वम्। कणगरहरक्खसाई-हि भणियमम्हं पि इय होउ।।१६।। अथ गुरुणा सम्यक्त्वं, दत्तं नृपयक्षराक्षसाऽऽदीनाम्। कुमरो कुलिंगिसंगा--इयारमालोयए गुरुओ / / 161 / / अतिनिर्मलसम्यक्त्वो, भीमो मुनिपुङ्गवं नमस्कृत्य। कणगरहरावभवणे, रक्खसमाईहिं सह पत्तो।१६। कनकरथोऽपि नरेन्द्रः, प्रभूतसामन्तमन्त्रिपरिकलितः। नमिउं भणेइ कुमर, सव्वमिणं तुह पसाउति / / 163|| यजीव्यते यदेतत्, राज्यं प्राज्यं यदेष पुरलोकः। जएयस्स अतुच्छा, लच्छी किर जंच संमत्तं / / 164|| तदयं लोकस्तव ना-थ ! किङ्करः समुचिते ततः कार्ये / तह वावारेयव्वो, जह होइ भिसं अणुग्गहिओ।।१६५|| स प्राह जननमरणे, अन्योन्यनिबन्धने यथाऽसुमताम्। तह संपयाऽऽवयाओ, य के इह हेउणो अन्नो॥१६६|| एष पुनर्व्यापारो, भव्याणां सुकुलसम्भवानां वः। जिणधम्भे अइदुलहे, न हु कायव्वो पमाओ ति / / 167 / / सोदरभावः साध-मिकेषु सेवा सुसाधुवर्गस्य। परहियकरणे जत्तो, तुब्भेहि सया विहेयव्वो // 168 / / अथ विहिताञ्जलस्ते, बभाषिरे नाथ ! कतिपयान दिवसान। इह चिट्ठसु जेण मह वि, जिणधम्मे होइ कोसल्लं / / 166 / / इति तद्वचनं श्रुत्या, यावत् प्रतिवक्ति किञ्चिदपि भीमः / ता डमडमंतडमरुय-सद्दसमुत्तसियनियलोया।।२००। विंशतिबाहा काली, सा कापालिकयुताऽगमत्तत्र / रायसुयं नमिऊणं, उवविठ्ठा कुमरनिद्दिट्ठा / / 201 / / अभणच्च कुमार ! तदा, त्वयि करिणा नीयमान इह ससखे। ओहीइ नाउ तुह हिय-मिमं न चलिया य एवं पि॥२०२॥ तव जनकः पुरलोकः, स्मृत्वा तव गुणगणं रुदन्नधुना। कज्जवसेण तहियं, गयाइ मे कह वि संठविउं / / 203 / / विदधे पुरतस्तेषां, मया प्रतिज्ञा यथा दिनयुगान्ते। इह मे आणेयव्वो, भीमकुमारोस भित्तजुओ।।२०४|| कथितं च यथा भीमो, ह्यतिष्ठिपद् बहुजनं जिनेन्द्रमते। रक्खित्था बहुलोय, मारिजंतं च गुरुकरुणो // 20 // अतिहितनिजसखसहित स्तिष्ठति कुशलेन कनकपुरनगरे। ता भो पमोयटाणे, मा हु विसायं कुणह तुडभे / / 206 / / श्रुत्वैवमुत्सुकमना, यावत् प्रस्थास्यते वरकुमारः। ता गयणयले भेरी-भंभाइरवो समुच्छलिओ॥२०७।। चञ्चद्विमानमाला-मध्यविमानस्थिता कमलवदना। दिट्ठा एगा देवी, दसदिसि निन्नासियतमोहा।।२०८|| अथ किमिति भणन् रजनी-धरः करे मुद्गरं दधद्यक्षः / करकलियदित्तकत्ती, झ त्ति समुढेइ काली वि / / 206 / / भीमो भीमवदभयो, यावत्तिष्ठति च तावदित्युच्चैः। जय जीव नंद नंदण, हरिवाहणनिवइणो कुमर ! // 210 / / इति जल्पन्तो देवा, देव्यश्चायुः कुमारवरपार्श्वे / साहति जक्खिणीए, कमलक्खाए य आगमणं / / 211 // अथ साऽपि वरविमानं, मुक्त्या मुदिता कुमारपदकमलम्। नमिऊण उचियठाणे, उवविट्ठा विन्नवइएवं // 212 / / सम्यक्त्वं मम दत्त्वा, विन्ध्यगुहायां तदा सुमुनिसविधे। तं सि ठिओ निसि, गोसे, सपरियणा तत्थऽहं पत्ता // 213|| प्रणता मुनयो यूयं, नतत्र दृष्टास्ततो मयाऽवधिना। कारिजंता मज्जण-विहिमिह दिट्ठा सुहिट्ठाए॥२१४।। अथ बलिताऽहं स्खलिता, स्तोकं कालंच गुरुककार्येण। संपइ तुमं महायस!,दिट्ठोऽसि सुपुनजोएण॥२१५|| यक्षेण विमानमथो, विरचय्य क्षितिपसूनुरित्युक्तः। आरुहह नाह ! सिग्छ, गंतव्वं कमलपुरनयरे॥२१६।। तत उत्तस्थौ भीमः, पीतं संबोध्य कनकरथराजम्। आरूढो य विमाण, सह बुद्धिलमंतिपुत्तेण / / 217 / / तस्य ब्रजतो देवा, गायन्तः केपि केऽपि नृत्यन्तः। गयगजिं हयहेसिं, तप्पुरओ केऽवि कुव्वंता।।२१८|| भेरीभम्भाऽऽदिरवैः समस्तमम्बरतलं बधिरयन्तः। कुमरेण समं पत्ता; कमलपुराऽऽसन्नगामम्मि // 216 // तत्र च भीमश्चैत्येऽ-गमत्ततो यक्षराक्षसप्रमुखैः। पणमेवि जिणवरिद, हिट्टो दावेइ स महत्थं / / 220 / /