________________ भीमकुमार 1587- अमिधानराजेन्द्रः - भाग 5 भीमकुमार नृप ! सुस्था भव तव सू नुरपहृतो योगिनाऽधमेन निशि। उत्तरसाहगमिसओ, कुमरस्स सिरं गहिस्स त्ति / / 123 / / यक्षिण्या निजगेहे, नीतश्चेत्यादि सरफुटं प्रोच्य। भणियं थोवदिणेहि, इह एही गुरुविभूईए॥१२४॥ अथ सा स्वस्थानमगात, संवादयितुं वचस्त्वहं तस्याः। अवसो इ जोयणत्थं, विणिग्गओ निययभवणाओ॥१२५।। तावत् सहसा केनाऽ--प्युक्तं पुरुषेण मुदितचित्तेन। मणचिंतियत्थसिद्धी, तुह भद्द ! इमा हवउ सिग्छ / / 126|| इत्येवं शुभशब्देन रज्जितो यावदस्मि चलितमनाः। तो गयणपएणिमिणा, उक्खिविओ इत्थ आणीओ।।१२७।। पुण्यभरप्राप्याणां, भवताममुनैव मेलितोऽस्मि ततः। परमुवयारिस्स इम-स्स धम्ममुवइससु वरमित्त ! / / 128|| प्रीतः प्राह स योग्यपि, यः काल्या शिश्रिये प्रवरधर्मः। सो मह सरणं तद्धे-सओ य देवो तह जिणु त्ति / / 126 / / किंचअपकार्युपकारपर-स्य बुद्धिमकरगृह ! तव नतोऽस्मि पदौ। गुणरयणरोहणगिरि, सामि ! कुमारं च पडिवन्नो / / 130 / / इति यावत्ते मुदिता, जल्पन्ति हितावदुद्गते सूर्ये / पत्तो तत्थ जवक्खो, हत्थी अइथोरथिरहत्थो / / 131 / / कृत्वा करेण भीम, सचिवं चाऽऽस्थाप्य निजकपृष्ठेऽसौ। कालीभवणाउ तओ,लह नहमग्गे समुप्पइओ।।१३।। अथ विस्मितः कुमारः,प्रोचे हे मित्र ! मनुजलोकेऽत्र! करियणमेरिसं किं, दीसइ किं वा समुप्पइ य? // 133 // जिनवचनभावितमतिः, स्पष्टमभाषिष्ट मन्त्रिसमित्रम्। तनत्थि संविहाण, संसारे जन संभवइ॥१३४॥ किन्तु तव पुण्यभार-प्रणोदितः कोऽपि सुर वरो ह्येषः / ता जाउ जत्थ तत्थ व, इत्तो न मणंऽपि भयमत्थि॥१३॥ इति जल्पतोस्तयोः स. क्षणेन नभसोऽवतीर्य शून्यपुरे। एक्कम्मि मउलिदारे, ते मुत्तु करी कहिं विगओ।।१३६|| भीमो मित्रं मुक्त्वा, नगरस्य बहिः स्वयं विवेशकः। पुरमज्झे ता पिच्छइ, नरसिंहसमागिइं जीवं // 137 // तेन च मुखे गृहीतः, सुरूप एको नरो रसन् विरसम्। मा मम हरेसु पाणे, पुणो पुणो इय पयपंतो।।१३८|| तं दृष्ट्वा क्षितिपतिभू-रहो इदं किमपि दारुणं कर्म। इय चिंतिय तं सविणय-मिय पत्थइ मुंच पुरिसमिमं / / 136 // उन्मीलिताक्षियुगले-न तेन संवीक्ष्य नृपतिसुतवदनम्। स नरो मुहाउ मुत्तुं, संठविओ सुटु पयहिट्ठ॥१४०।। स्मित्वेति वाचमूचे, मुञ्चे कथमेतकं प्रसन्नमुख! जं अज्ज भए एसो, लद्धो छुहिएण भक्खं ति॥१४१।। आह कुमारस्त्वं कृत-वैक्रियरूप इव लक्ष्यसे भद्र! तो कह तुह भक्खमिणं, जमकवलाहारिणो अमरा // 14 // अबुधो यद्वा तद्वा, करोति युक्तं हि न पुनरेतत्ते। सदुह पलवंताण, सत्ताणं घायण विबुह!|१४३|| यः खलु यथा तथा वा, देहभृतो हन्ति विरसमारसतः। सो दुक्खलक्खरिछोलि-कवलिओ भमइ भीमभवे // 144 / / स प्राह सत्यमेतत, किं त्वमुनाऽदर्शि मम पुरा दुःखम्। तह जह सयसोहणिए, विमम्मि नहु समइ मह कोहो॥१४५।। अत एव बहुकदर्थन-पूर्वमिमं पूर्वशत्रुमति दुःखम्। मारिस्सामि अहं अह, निवतणओ भणइ भो भद्द!||१४६|| अपकारिणि यदि कोपः, कोपं कोपे ततो न किं कुरुषे? सयलपुरिसत्थहणए, जणए नीसेसदुक्खाणं / / 147 / / तन्मुञ्च दीनमेन, करुणारसकारणं कुरु सुधर्मम्। मुक्खं दुक्खविमुक्खं,लहेसि जं अन्नजम्मे वि॥१४॥ इति बहु भणितोऽपि यदा, न मुञ्चते तं नरं स दुष्टात्मा। चिंतेइ कुमारवरो, न सामसज्झो इमुत्ति तओ॥१४६।। कोपाऽऽविष्ट धृष्ट, तं सहसा प्रेर्य नृपतितनुजन्मा। नियपट्टीएठावडतं पुरिसंतं परिसं सोतओ कुविओ।।१५०।। भीमं स भीममूर्ति-निगरीतुमधावत प्रसृतवदनः। तं धरिय खुरे कुमरो, लग्गो भामेउ सिर उवरि / / 151 / / तदनुस सूक्ष्मो भूत्वा, निर्गत्य कुमारहस्तमध्यतलात्। कुमरगुणरंजियमणो, अद्दिस्सो ठाइ तत्थेव / / 152 / / तस्मिन्नदश्यमाने, नपतनयस्तस्य नागरनरस्य। बाहुविलग्गो कोउग-भरेण पविसेइ नियभवणे // 153 / / तत्र च सप्तमभूमि-स्तम्भाऽऽश्रितसालभञ्जिकाभिरिदम्। जोडियकराहि भणियं, सागयमिह भीमकुमरस्स // 154|| त्वरितंत्वरित च ततः,स्तम्भोपरिभागतः समवतीर्य। ताहिं बहुमाणेणं, दिन्नं कणगाऽऽसणं तस्स // 155 / / तेन पुरुषेण सार्द्ध , नृपाऽऽत्मजस्तत्र यावदासीनः। ता मज्जणसामग्गी, सव्वा पत्ता नहाउ तहिं / / 156 // पञ्चालिकाः प्रमुदिताः, प्रोचुः परिधाय पोतिकामेनाम्। अम्होवरि पसिऊणं, करेउ न्हाणं कुमारवरो॥१५७।। धरणीधवभव ऊचे, मम मित्रं नगरपरिसरोद्याने। चिट्ठइ तं हकारह, आणीओ ताहिं लहु सो वि।।१५८।। ताभिर्मित्रसमेती, भीमः संस्नाप्य भोजितो भक्त्या। जा पल्लंके पल्ल-कविम्हओ चिट्ठइ सुहेण / / 156 / / तावदुवाच समक्षं, कृताञ्जलिर्निर्जरः कुमारवरम्। तुह असमविक्कमेणं, परितुट्ठोऽहं वरेसुवरं / / 160 / / जगदे जगतीशभुवा, यदि तुष्टस्त्वमसि मम ततः कथय। को तं को उवयारो, किं पुरमिणमुव्वसंजायं? // 161 / / प्रोचे सुरः पुरमिदं, कनकपुरं कनकरथनृपोऽत्राभूत्। जो रक्खिओतए सो, अहमासि पुरोहिओ चंडो॥१६२।। सर्वस्य जनस्योपरि, सदाऽपि चास्थात् क्रुधा ज्वलँस्तदनु। सव्वो विजणो जाओ, मह वइरी कोऽवि न हु सुयणो।।१६३।। अयमपि नृपःप्रकृत्या, कूरमनाः कर्णदुर्बलः प्रायः। संकाइ वि अवराह-स्स कारए दंडमइचंड।।१६४।। केनचिदपरेधर्मयि. मत्सरभरपूरितेन नपपुरतः। अलियं कहियमिण जह, सह डुबीए इमो वुत्थो॥१६५|| काल च मार्गयन-प्यविचार्य शणेन वेष्टयित्वाऽहम्। छंटावेउ तिल्ले-ण जालिओऽणेण विरसंतो॥१६६।। तदनुस दुःखं मृत्वा, जातोऽहमकामनिर्जरावशतः। नामेणं सव्यगिलु, त्ति रक्खसो सरिय अह वइरं / / 167 / / इह च समेत्य मया भोः, सर्वोऽपि तिरोहितो नगरलोकः / एस निवो संगहिओ, निम्मियनरसिंघरूवेण॥१६॥ करुणाऽलड्कृतपौरुष-गुणमणिरत्नाऽऽकरेण मोचयता। एवं तुमए सुमए, चमक्कियं मह मणं गाढ॥१६६।। एष समग्रोऽपि मया, तवोपचारो ह्यदृश्यरूपेण। मजणमाई विहिओ, भत्तीए दिव्वसत्तीए॥१७०।। तव चरितमुदिमनसा, प्रकटीचक्रे मयैष पुरलोकः। अह नियइ वलियदिही, कुमरो सयलं नयरलोयं / / 171 / /