Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1591
________________ मिलिंगावंत 1583 - अभिधानराजेन्द्रः - भाग 5 भिसोल मित्तिरूव (देशी) टवच्छिन्ने, देना०६ वर्ग 105 गाथा। मिलिंजण न०(अभ्यजन) उद्भर्तने, आचा० २श्रु०२ चू०६ अ० "तेल्लं भित्तिल न०(भित्तिमत्) विमानविशेषे, स०२ सम०। मुहभिलिंजाए भिलिंजए ति।" अभ्यङ्गाय ढोकयस्व। सूत्र० 1 श्रु०४ भित्तुं अव्य०(भेत्तुम्) द्विधा कर्तुमित्यर्थे, कल्प०१ अधि०३क्षण। “जो अ०२ उ० पव्वयं सिरसा भित्तुमिच्छे।" दश०६ अ०१ उ०। मिलुगा स्त्री०(भिलुका) स्फुटितकृष्णभूराज्याम्, आचा०२श्रु० 1 चू० भिन्द धा०(भिद) द्विधाकरणे, विशेषकरणे च। राधा-उभ०-सक० 1 अ०५ उ01 सुषिरभूमिराज्याम, दश० अ०२ उ० भिलुगाणि श्लक्ष्णभूमिराजय इति। आचा०२ श्रु०२ चू०३ अ01 अनिट् "छिदिभिदोन्दः" |841216 / / इति प्राकृतसूत्रेण भिदेरन्त्यस्य नकाराऽऽक्रान्तो दकारः / 'भिन्दइ / ' प्रा०४ पाद / भिनत्ति मिल्ल पुं०(भिल्ल) भिल-लक् / म्लेच्छदेशभेदे, तन्निवासिनि म्लेच्छ जातिभेदे च / वाच०। सूत्र०२ श्रु०१ अ० प्रव०। भिन्ते। अभिदत् / अभेत्सीत्। अभित्त / वाच०। मिस न०[ विस(श) ] पद्मिनीकन्दे, आव० 6 अ० ज०। रा०ा जी०। भिन्दंत त्रि०(भिन्दत्) भेदन कुर्वति, "भिंदंतोजो वि खुह।" व्य० 170 / आचा०ा आ०म०। 'एगो जीवो भिसमुणाले।' प्रज्ञा०१पद। विसानि भिन्न त्रि०(भिन्न) पृथकृते, "सीरिओ भिन्नो।" पाइना० 262 गाथा। पद्मिनीमूलानि। ज्ञा० 1 श्रु० 4 अ० विशं पद्मकन्दमूलमिति। आचा०२ मिफपुं०(भीष्म) "भीष्मे ष्मः" ||8 / 2 / 54 / / इति प्राकृतसूत्रेण ष्मरय श्रु०१चू०१अ०८ उ01 फः / प्रा०२ पाद। भयानकरसे, भयहेती, त्रि०। गङ्गागर्भज शन्तनुसुते *भास दीप्तौ, भ्वादि०-आत्म-अक०-सेटा वाच०।"भासेमिसः" स्वनामख्याते कुरुवंशीये क्षत्रिये, पुं० / वाच०। / / 4 / 203 / इति प्राकृतसूत्रेण भासेर्भिसः इत्यादेशो वा / 'भिसइ, मिप्फय पुं०(भीष्मक) कौण्डिन्यपुरस्थे रुक्मिणः पितरि स्वनामख्याते भासइ।"प्रा०४ पादा भासते अभासिष्ट। चडि वा ह्रस्वः। अवीभसत्। नृपे, "कोडिण्णणगरे तत्थ णं तुरुमिणिं भिप्फयसुयं करयलका ज्ञा० अवभासत्।वाचा 12016 अ० *भृश न० भृश--कः / अतिशये, तदति, त्रि०ा वाच०। भृशमत्यर्थमिति। भिन्भल त्रि०(विहल) विठ्ठल-अच। "वा विहले वौ वश्च" ||22581 विशे०। सूत्र०। इति प्राकृतसूत्रेण विह्वले ह्रस्य भो वा, तत्सन्नियोगेन च विशब्दे वा वस्य / भिसअपुं०(भिषज) भिषति चिकित्सते। भिष-अजिक्।"शरदादेरत्" भः। प्रा०२ पाद / भयाऽऽदिना व्याकुले, विलीने च / वाचा 1८1१1१८इति प्राकृत सूत्रेणान्त्यव्यञ्जनस्याऽत्।। प्रा०१ पाद। वैद्ये, भिभिसमाण त्रि०(विभासमान) अतिशयेन दीप्यमाने, भ० ६श० 33 रोगप्रतीकारे च / वाच०। नि०चू० / मल्लिजिनेन्द्रस्य प्रथमे गणधरे च। प्रव० 8 द्वार। ज्ञा०ा तिला उ० ज०। रा०। मिमोर न०(हिमोरस्) हिमस्योरो मध्यं हिमोरः / "गोणाऽऽदयः" मिसंत त्रि०(भासमान) दीप्यमाने, आ०म० अ० भ०। औ० / राo) ज्ञा०ा जं०। अनघे, देखना०६ वर्ग 105 गाथा। बा२।१७४। इति प्राकृतसूत्रेण निपातनाद हस्य भः / हिममध्यभागे, मिसमाण त्रि०(भासमान) दीप्यमाने, आ०म० अ०। प्रा०२ पाद। भिय त्रि०(भृत) पूरणे, आव०४ अ०। सूत्र० / भावे क्तः / पूरणे, न०। मिसर पुं०(अभिसर) मत्स्यबन्धनविशेषे, विपा० 1 श्रु०८ अ०॥ मिसिआ (देशी) वृष्याम, दे०ना० 6 वर्ग 105 गाथा। स्था० 10 ठा। भिसिणी स्त्री०(विसिनी) "बिसिन्यां भः" ||1 / 238 / इति प्राकृतमियग त्रि०(भृतक) भृ-क्तः। स्वार्थे कन् / वेतनेन कर्मकरे वाच०। सूत्रेण बस्य भः / प्रा०१ पाद / पद्मिन्याम, 'भिसिणीपत्ते "भियगाणइसंधाणं / " दर्श०१ तत्त्व। पञ्चा० / अनु०॥ हियरे।" आ०म०१०। भिसिणीपुक्खलपलाससरिसो वा / बृ०१ मिलिंग पुं०(भिलिङ्ग) मसूरे, पञ्चा० 10 विव०। कल्प० उ०२प्रक० / 'भिसिणीपत्तम्मि रेहई वलाआ।" प्रा०२ पाद / मिलिंगंत त्रि०(अभ्यजत्) अभ्यङ्गं कुर्वति, "भिलिङ्गेज वा भिलिंगतं "भिसिणी नलिणी कमलिणी य।" पाइ० ना० 146 गाथा / वा साइजइ'' (सूत्र 18) नि०चू०१७ उ०। "मंखेज वा भिलिगेज वा णो भिसी स्त्री०[(षी)सी ] आसनविशेष, स्वार्थ कन्। स्त्रियां टाप, अत तं सातिए आयं जयंत वा' तथा लोध्राऽऽदिनोद्वर्तनाऽऽदि कुर्वन्तमिति / इत्वम् / बृ(षि) सिका। भ०२ श०१ उ०। ज्ञा०ा आचा०ा "भिसिगं आचा०२ श्रु०२ चू०६अ। वा।" वृषीमासनमिति। सूत्र०२ श्रु०२ अग (भिसियाओ ति) वृषिका भिलिंगसूव पुं०(भिलिङ्गसूप) मसूराऽऽख्यद्विदलधान्यपाकविशेष, पश्चा० उपवेशनपट्टि के ति / औ० / 'अट्ठसोवपिणआओ भिसि - 10 विवका भिलिङ्गसूपो मसूरदालिरिति कल्प०३अधि०६क्षण। आओ।" (भिसिआओ त्ति) आसनविशेषान् / भ०११ श०११ उ०। मिलिंगावंत त्रि०(अभ्यजयत्) अभ्यङ्गं कारयति, "भिलिंगावेज वा, "भिसी सारी।" पाइ० ना० 215 गाथा। भिलिंगावंतं वा साइज्जइ।" नि०चू०१७ उ०। | मिसोल न०(भिसोल) नाट्यभेदे, स्था० 4 ठा० 4 उ०।

Loading...

Page Navigation
1 ... 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636