________________ मिलिंगावंत 1583 - अभिधानराजेन्द्रः - भाग 5 भिसोल मित्तिरूव (देशी) टवच्छिन्ने, देना०६ वर्ग 105 गाथा। मिलिंजण न०(अभ्यजन) उद्भर्तने, आचा० २श्रु०२ चू०६ अ० "तेल्लं भित्तिल न०(भित्तिमत्) विमानविशेषे, स०२ सम०। मुहभिलिंजाए भिलिंजए ति।" अभ्यङ्गाय ढोकयस्व। सूत्र० 1 श्रु०४ भित्तुं अव्य०(भेत्तुम्) द्विधा कर्तुमित्यर्थे, कल्प०१ अधि०३क्षण। “जो अ०२ उ० पव्वयं सिरसा भित्तुमिच्छे।" दश०६ अ०१ उ०। मिलुगा स्त्री०(भिलुका) स्फुटितकृष्णभूराज्याम्, आचा०२श्रु० 1 चू० भिन्द धा०(भिद) द्विधाकरणे, विशेषकरणे च। राधा-उभ०-सक० 1 अ०५ उ01 सुषिरभूमिराज्याम, दश० अ०२ उ० भिलुगाणि श्लक्ष्णभूमिराजय इति। आचा०२ श्रु०२ चू०३ अ01 अनिट् "छिदिभिदोन्दः" |841216 / / इति प्राकृतसूत्रेण भिदेरन्त्यस्य नकाराऽऽक्रान्तो दकारः / 'भिन्दइ / ' प्रा०४ पाद / भिनत्ति मिल्ल पुं०(भिल्ल) भिल-लक् / म्लेच्छदेशभेदे, तन्निवासिनि म्लेच्छ जातिभेदे च / वाच०। सूत्र०२ श्रु०१ अ० प्रव०। भिन्ते। अभिदत् / अभेत्सीत्। अभित्त / वाच०। मिस न०[ विस(श) ] पद्मिनीकन्दे, आव० 6 अ० ज०। रा०ा जी०। भिन्दंत त्रि०(भिन्दत्) भेदन कुर्वति, "भिंदंतोजो वि खुह।" व्य० 170 / आचा०ा आ०म०। 'एगो जीवो भिसमुणाले।' प्रज्ञा०१पद। विसानि भिन्न त्रि०(भिन्न) पृथकृते, "सीरिओ भिन्नो।" पाइना० 262 गाथा। पद्मिनीमूलानि। ज्ञा० 1 श्रु० 4 अ० विशं पद्मकन्दमूलमिति। आचा०२ मिफपुं०(भीष्म) "भीष्मे ष्मः" ||8 / 2 / 54 / / इति प्राकृतसूत्रेण ष्मरय श्रु०१चू०१अ०८ उ01 फः / प्रा०२ पाद। भयानकरसे, भयहेती, त्रि०। गङ्गागर्भज शन्तनुसुते *भास दीप्तौ, भ्वादि०-आत्म-अक०-सेटा वाच०।"भासेमिसः" स्वनामख्याते कुरुवंशीये क्षत्रिये, पुं० / वाच०। / / 4 / 203 / इति प्राकृतसूत्रेण भासेर्भिसः इत्यादेशो वा / 'भिसइ, मिप्फय पुं०(भीष्मक) कौण्डिन्यपुरस्थे रुक्मिणः पितरि स्वनामख्याते भासइ।"प्रा०४ पादा भासते अभासिष्ट। चडि वा ह्रस्वः। अवीभसत्। नृपे, "कोडिण्णणगरे तत्थ णं तुरुमिणिं भिप्फयसुयं करयलका ज्ञा० अवभासत्।वाचा 12016 अ० *भृश न० भृश--कः / अतिशये, तदति, त्रि०ा वाच०। भृशमत्यर्थमिति। भिन्भल त्रि०(विहल) विठ्ठल-अच। "वा विहले वौ वश्च" ||22581 विशे०। सूत्र०। इति प्राकृतसूत्रेण विह्वले ह्रस्य भो वा, तत्सन्नियोगेन च विशब्दे वा वस्य / भिसअपुं०(भिषज) भिषति चिकित्सते। भिष-अजिक्।"शरदादेरत्" भः। प्रा०२ पाद / भयाऽऽदिना व्याकुले, विलीने च / वाचा 1८1१1१८इति प्राकृत सूत्रेणान्त्यव्यञ्जनस्याऽत्।। प्रा०१ पाद। वैद्ये, भिभिसमाण त्रि०(विभासमान) अतिशयेन दीप्यमाने, भ० ६श० 33 रोगप्रतीकारे च / वाच०। नि०चू० / मल्लिजिनेन्द्रस्य प्रथमे गणधरे च। प्रव० 8 द्वार। ज्ञा०ा तिला उ० ज०। रा०। मिमोर न०(हिमोरस्) हिमस्योरो मध्यं हिमोरः / "गोणाऽऽदयः" मिसंत त्रि०(भासमान) दीप्यमाने, आ०म० अ० भ०। औ० / राo) ज्ञा०ा जं०। अनघे, देखना०६ वर्ग 105 गाथा। बा२।१७४। इति प्राकृतसूत्रेण निपातनाद हस्य भः / हिममध्यभागे, मिसमाण त्रि०(भासमान) दीप्यमाने, आ०म० अ०। प्रा०२ पाद। भिय त्रि०(भृत) पूरणे, आव०४ अ०। सूत्र० / भावे क्तः / पूरणे, न०। मिसर पुं०(अभिसर) मत्स्यबन्धनविशेषे, विपा० 1 श्रु०८ अ०॥ मिसिआ (देशी) वृष्याम, दे०ना० 6 वर्ग 105 गाथा। स्था० 10 ठा। भिसिणी स्त्री०(विसिनी) "बिसिन्यां भः" ||1 / 238 / इति प्राकृतमियग त्रि०(भृतक) भृ-क्तः। स्वार्थे कन् / वेतनेन कर्मकरे वाच०। सूत्रेण बस्य भः / प्रा०१ पाद / पद्मिन्याम, 'भिसिणीपत्ते "भियगाणइसंधाणं / " दर्श०१ तत्त्व। पञ्चा० / अनु०॥ हियरे।" आ०म०१०। भिसिणीपुक्खलपलाससरिसो वा / बृ०१ मिलिंग पुं०(भिलिङ्ग) मसूरे, पञ्चा० 10 विव०। कल्प० उ०२प्रक० / 'भिसिणीपत्तम्मि रेहई वलाआ।" प्रा०२ पाद / मिलिंगंत त्रि०(अभ्यजत्) अभ्यङ्गं कुर्वति, "भिलिङ्गेज वा भिलिंगतं "भिसिणी नलिणी कमलिणी य।" पाइ० ना० 146 गाथा / वा साइजइ'' (सूत्र 18) नि०चू०१७ उ०। "मंखेज वा भिलिगेज वा णो भिसी स्त्री०[(षी)सी ] आसनविशेष, स्वार्थ कन्। स्त्रियां टाप, अत तं सातिए आयं जयंत वा' तथा लोध्राऽऽदिनोद्वर्तनाऽऽदि कुर्वन्तमिति / इत्वम् / बृ(षि) सिका। भ०२ श०१ उ०। ज्ञा०ा आचा०ा "भिसिगं आचा०२ श्रु०२ चू०६अ। वा।" वृषीमासनमिति। सूत्र०२ श्रु०२ अग (भिसियाओ ति) वृषिका भिलिंगसूव पुं०(भिलिङ्गसूप) मसूराऽऽख्यद्विदलधान्यपाकविशेष, पश्चा० उपवेशनपट्टि के ति / औ० / 'अट्ठसोवपिणआओ भिसि - 10 विवका भिलिङ्गसूपो मसूरदालिरिति कल्प०३अधि०६क्षण। आओ।" (भिसिआओ त्ति) आसनविशेषान् / भ०११ श०११ उ०। मिलिंगावंत त्रि०(अभ्यजयत्) अभ्यङ्गं कारयति, "भिलिंगावेज वा, "भिसी सारी।" पाइ० ना० 215 गाथा। भिलिंगावंतं वा साइज्जइ।" नि०चू०१७ उ०। | मिसोल न०(भिसोल) नाट्यभेदे, स्था० 4 ठा० 4 उ०।