________________ भिण्णगंठि 1552 - अभिधानराजेन्द्रः - भाग 5 भित्तिय भिज्जा स्त्री०(भिध्या) अभिध्यानमभिध्या, अभिव्याप्त्या विषयाणां ध्यान अथ ग्रन्थिभेदमेव व्याचष्टतदेकाग्रत्वमभिध्या, पिधानाऽऽदिवदकारलोपः।लोभे, स०५२ सम०। भेदोऽपि चास्य विज्ञेयो, न भूयो भवनं तथा। स्था० भ०। तीव्रसंक्लेशविगमात्, सदा निःश्रेयसाऽऽवहः / / 282 / / भिजानियाणकरण न०(भिध्यानिदानकरण) भिध्या लोभी गृद्धिस्तेन भेदोऽपि च न केवलं भेद आनन्द इत्यपिचशब्दार्थः / अस्य भिन्ननिदानकरणमेतस्मात्तपः प्रभृतेश्चक्रवादित्वं मे भूयादिति निकाचन- ग्रन्थेविज्ञेयः / किमित्याह-- न भूयः पुनर्भवनं भावस्तथा यथा प्राक् करणे, स्था०४ ठा०४ उ०।"भिजाणिदाणकरणे, मोक्खमणस्स पलि- कुतः? इत्याह-तीव्रसंक्लेशविगमात् अतिदृढकषायोदयविरहात्, सदा मथू।" [ भिज्ज त्ति ] लोभस्तेन यन्निदानकरण चक्रवर्तीन्द्राऽऽदि- सर्वकालं, निश्रेयसावहो निर्वाणहेतुः।।२८२॥ यो०वि०। ऋद्धिप्रार्थनम्। स्था०६ठा०। मिण्णदेह पुं०(भिन्नदेह) भिन्नो देहो यस्य सः / चूर्णिताङ्गोपाङ्ग्रे , सूत्र० मिज्जिय त्रि०(भिध्यित) भिध्या लोभः संजाता यत्र स भिध्यितः / लोभ- | १श्रु०५ अ०२ उ०। वति, भ०६ श०३ उ० मिण्णपिंडवाइय पुं०(भिन्नपिण्डपातिक) भिन्नस्य स्फोटितस्य पिण्डस्य भिणिमिणिमणंतकायकलि त्रि०(भिणिभिणिभणक्ताककलि) भिणि- सक्तुकाऽऽदिसंबन्धिनः पातो लाभो यस्यास्ति स भिन्नपिण्डपातिकः / भिणि त्ति शब्द [ भणंत त्ति] भणनं भृशं कथयन् काककलिर्वायसग्रामो स्फोटितपिण्डलाभवति, स्था०५ ठा०१ उ०। यत्र सः। भिणिभिणि त्ति शब्द भणता काकसमूहेनोपेते, तं०। भिण्णमास पु०(भिन्नमास) मासभेदे, इह समयभाषया दिनपञ्चविंशतिमिणिमिणिभणंतसद्द त्रि०(भिणिभिणिभणच्छब्द) भिणिभिणि त्ति रूपो भिन्नमासोऽभिधीयते / जीता [भणत ति] धातूनामनेकार्थत्वात् उत्पद्यमानः शब्दो यत्र स भिणि- मिण्णमुहुत्त न० (भिन्नमुहूर्त) अन्तर्मुहूर्ते, आव० 4 अ०॥"भिण्णमुहुत्तो भिणिभणच्छब्दः। मक्षिकाऽऽदिभिर्गणगणायमाने, तं०। नाम-ऊणो मुहत्तो त्ति वुत्तं भवति।" आ०चू०१ अ०। भिण्ण त्रि०(भिन्न) भिद्-क्तः विदारिते, उत्त० 32 अ०। संथा०। अन्ये, भिण्णरहस्स त्रि०(भिन्नरहस्य) भिन्न रहस्यं येन सः। रहस्यभेदके, वाचा परस्परासंकीर्णे, विशेला [क्रमकालभेदाऽऽदिभिर्विसदृशोऽ "भिन्नरहस्सो रहस्सं न धारयति।" नि०चू०१उ० व्य० नुयोगः अणुओग शब्दे प्र०भा०३४३ पृष्ठे दर्शितः] विसदृशे, स्था०१० / भिण्णसण्ण त्रि०(भिण्णसंज्ञ) भिन्ना नष्टा संज्ञाऽऽन्तःकरणवृत्तिर्यस्य सः। ठा०ाखण्डिते, ज्ञा० 1 श्रु०८ अ०। चूर्णिते, सूत्र०१ श्रु०५ अ०१ उ०। नष्टसंज्ञे, सूत्र०१ श्रु०५ अ०१उ०। नि०चू। स्फुटिते, स्था० 4 ठा०४ उ०। स्फोटिते, स्था० 5 ठा०१उ०॥ नष्ट, भिण्णसद्द पुं०(भिन्नशब्द) शब्दविशेषे, स च क्रष्टाऽऽद्युपहतशब्दवत्। सूत्र०१ श्रु०५ अ०१ उ०। उज्झिते, "भिन्न त्ति वा जज्झिय त्ति वा स्था० 10 ठा० एगट्ट।" आव०४ अ० नि०चू० / आ०चू० प्रश्न०। भिण्णागार न०(भिन्नागार) देशतः पतितशटिते गृहे, नि० चू० 8 उ० अथ भिन्नपदनिक्षेपव्याचिख्यासयाऽऽह भिण्णुत्तमंग त्रि०(भिन्नोत्तमाङ्ग) चूर्णितशिरसि, सूत्र० १श्रु०५ अ० १उ०। नाम ठवणा भिन्नं, दवे भावे य होइ नायव्वं / मित्त न०(भित्त) भिद-क्तः / खण्डे, वाचा 'अंबभित्तगं वा / ' दव्वम्मि घडपडाई, जीवजढं भावतो भिन्नं / / 51 / / आम्रार्द्धम् / आचा०२ श्रु०१ चू०७ अ०२ उ०| नामभिन्नं, स्थापनाभिन्नं, द्रव्यभिन्नं, भावभिन्नं च भवति बोद्धव्यं, / भित्तर (देशी) द्वारे, दे०ना०६ वर्ग 105 गाथा। नामस्थापने क्षुण्णे द्रव्यभिन्नं घटपटाऽऽदिकं वस्तु यदिन्नं विदारितं, मित्ति स्त्री०(भित्ति) भिद-क्तिन् / गृहाऽऽदीनां कुड्ये, वाच० / दर्श०३ भावतो भिन्नं तु यजीवेन [ जढं] परित्यक्तं तन्मन्तव्यम् / बृ० 1 उ० तत्त्व। विशे०। उत्तका अनु०॥ नद्यादितट्याम्, दर्श० ८अाकुड्यभित्योः २प्रक०। नि०चून कः प्रतिविशेषः? उच्यते- इष्टकाऽऽदिरचिता भित्तिः, मृत्पिण्डाऽऽदिभिण्णकहा स्त्री०(भिन्नकथा) रहस्याऽऽलापे,'आणवयंति भिन्न- रचित्तं कुड्यम्। बृ०२ उ०। उत्ता कहाहिं।' भिन्नकथामी रहस्याऽऽलापैमैथुनसंबद्ध वचोभिः / सूत्र०१ | मित्तिकड त्रि०(भित्तिकृत) भित्तिसंश्रिते, स च भित्तिनिश्रया स्थापित श्रु० 4 अ०१ उ०॥ इति। बृ०२ उ०। भिण्णगंठि पुं०(भिन्नग्रन्थि) सम्यगदृष्टी,द्वा०६ द्वा०। मोक्षे, "भिन्नग्रन्थेस्तु | मित्तिगुलिया स्त्री०(भित्तिगुलिका) भित्तिसम्बद्धा गुगलका पाठाका भावतः / " भिन्नग्रन्थेविदारितातितीव्ररागद्वेषपरिणामस्य / द्वा०१४ भित्तिगुलिका / भित्तिसम्बद्धगुलिकायाम्, जी०३ प्रति४ अधि०। राधा द्वा० यो०वि०। भिन्नग्रन्थेः अपूर्वकरणबलेन कृतग्रन्थिभेदस्य। षो०३ | मित्तिमूल न०(भित्तिमूल) कुड्यैकदेशे, दर्श०३ तत्व। विव०॥ भित्तिय पुं०(भित्तिक) म्लेच्छजातिभेदे, प्रश्न०१ आश्र० द्वार।