________________ भिक्खुपडिमा १५८१-अभिधानराजेन्द्रः - भाग 5 भिज्जमाण नानुषङ्गि कभणनेन, ध्यानमेकाग्रचित्ततालक्षणम. पुनरिति विशेषणार्थः / आदेशेन न स्वमत्या, कस्येत्याह--[भगवओ त्ति ] आप्तस्य [पकुव्वन्त नित्यमेव सर्वदेव, एतस्य प्रतिमाप्रतिपन्नस्य साधोः सूत्रार्थानुस्मरणं त्ति ] प्रकुर्वाणाः। कथमित्याह-(सयसामत्थणुरूवं ति) निजशक्त्यनुसूत्रार्थयोरनुचिन्तनम्। ओकारः पूरणार्थः / सूत्रार्थानुस्मरणत इति क्वचित् सारेण / (अइर त्ति) शीघ्रम्, (काहिति ति) विधास्यन्ति, (भवविरह पाठः, स च व्यक्त एव / रागाऽऽदिविनाशनं रागद्वेषमोहापहम् / परम ति) संसारक्षयम् / इति गाथार्थः / / 50 // पञ्चा०१८ विव०स्था०। प्रधान मोक्षहेतुत्वात् / तच्च धर्म्य शुक्लं वा / क्वचिद्रम्यमिति पाठो (सप्तसप्तमिक्यष्टाष्टमिकीनवनमिकीदशदशमिक्यादीनाम् भद्रासुभद्राव्यक्तश्च / इति गाथार्थः // 46 / / महाभद्रारार्वतोभद्राभद्रोत्तराणां च भिक्षुप्रतिमाणां वक्तव्यता तत्तच्छब्दे।) अथ प्रतिमागतमेवोपदिशन्नाऽऽह भिक्खुपडिया स्त्री०(भिक्षुप्रतिज्ञा) साधुमुद्दिश्येत्यर्थे , आचा०१श्रु० एया पवजियव्वा, एयासिंजोग्गयं उवगएणं। १चू०५अ०१उ०। सेसेण विकायव्वा, केइ पइण्णाविसेस त्ति // 47 // भिक्खुप्पिय न०(भिक्षुप्रिय) पलाण्डुनि, बृ०५उ०। ('पुलागभत्त' शब्देऽ[एय त्ति ] अनन्तरोक्तभिक्षुप्रतिमाः[पवजियध्व त्ति] प्रतिपत्त-व्याः / स्मिन्नेव भागे 1061 पृष्ठे विस्तरो गतः) [एयासिं ति ] एतासां प्रतिमानाम्, [जोग्गयं ति ] योग्यताम्। [उवगएणं भिक्खुभाव पुं०(भिक्षुभाव) भिक्षोर्यथावस्थितस्य भावो भिक्षुभावः। ति] प्राप्तेन साधुना, तदन्यस्य को विधिरित्याह- [ सेसेण वि त्ति ] ज्ञानदर्शनचारित्रेषु, तृतीयव्रताऽऽदिके च / भिक्षुभावो ज्ञानदर्शनचारितदन्येनापि [ कायव्व त्ति ] विधेयाः [ केइ ति] केचित् [पइन्नाविसेस त्राणि तृतीयव्रताऽऽदिकं वा, तत्रैव भिक्षुशब्दस्य परमार्थत्वेन रूढत्वात्। त्ति ] अभिग्रहविशेषाः। इतिः समाप्तौ / इति गाथार्थः / / 47 // बृ०३ उ०। व्य०। 'चरणं तु भिक्खुभावो।" व्य०६ उ०॥ सारणावारणा प्रतिचोदनासु, व्या तानेवाऽऽह भिक्खुभावो सारणवारणपरिचोयणा जहा पुट्वि / जे जम्मि जम्मि काल-म्मि बहुमया पवयणुण्णइकरा य / भिक्षुभावो नामसारणावारणाप्रतिचोदनाः, एताभिर्यथावस्थितो भिक्षुउभओ जोगविसुद्धा, आयावणठाणमाईया।।४८|| भाव उपजायते, ततः कारणे कार्योपचारादेता एव भिक्षुभावः। व्य० 4 [जे त्ति ] ये प्रतिज्ञाविशेषाः / [जम्मि जम्मि त्ति ] यस्मिन् यस्मिन् उ०। प्रव्रज्यायां च / सूत्र० 1 श्रु० 3 अ० २उ०। [कालम्भि त्ति ] अवसरे। [बहुमय ति] बहुमता गीतार्थानाम्। (पवयणुन भिक्खुवासअन०(भिक्षूपासक) दृष्टान्तभेदे, पिं०॥ इकरा य त्ति) शासनप्रभावना-हेतवोऽद्भुतभूतत्वेन श्लाघानिबन्धन मिक्खुसमय पुं०(भिक्षुसमय) शाक्याऽऽगमे सूत्र०२ श्रु०२अ०। त्वात्। [उभओ त्ति ] उभाभ्यां प्रकाराभ्या, क्रियाया भावतश्वेत्यर्थः / मिक्खेसणासुद्धि स्त्री०(भिक्षैषणाशुद्धि) उगमाऽऽदिके, दश० 510 [जोगविसुद्ध ति] विशुद्धयोगा निरवद्यव्यापाराः। [आयावणठाणमाईय 20 नि] आतापना शीताऽऽदिसहनं, स्थानमुक्तटुकाऽऽदिकम् / आदिशब्दाद् विविधद्रव्याऽऽद्यभिग्रहः / इति गाथार्थः / / 4 / / मिच पुं०(भृत्य) भृ-क्यप् तुकचा दासे, वाचा भृत्यः सेवक इति। ग०१ अधि०ा पक्षा० / प्रेष्ये, "भृत्यानुपरोधतो महादानम्।' षो०५ विव०। एतदकरणे दोषमाह दर्शा "तुल्यार्थ तुल्यसंबन्ध, मर्मज्ञ व्यवसायिनम्। अर्द्धराज्यहरं भृत्य एएसिं सइ विरिए, जमकरणं मयप्पमायओ सो उ। यो न हन्यात्स हन्यते // 1 / / " दर्श०५ तत्त्व / "अणुजीवी सेवओ हो अइयारो सो पुण, आलोएयव्वओ गुरुणो॥४६।। भिच्चो।" पाइन्ना० 102 गाथा। [ एएसिं ति] एतेषां प्रतिज्ञाविशेषाणाम् / [ सइ ति ] विद्यमाने *भर्त्तव्य त्रि०। प्रश्र०२ आश्र० द्वार / भृतौ पोषणे साधुम॒त्यः / पोषणे, [विरिए त्ति ] वीर्ये [ जमकरणं ति यदविधानम् / कथम्? [ मयप्प साधौ च / विपा० 1 श्रु०७ अ०। भावे क्यपू / भरणे, स्त्री०। डीप मायओ त्ति ] गर्वाऽऽलस्याभ्याम्। [सो उत्ति ] सपुनः [होयइयारो त्ति ] "कुमारभृत्याकुशलैः।" इति रघुः / वाचा जायतेऽतिक्रमश्चरणस्य। [सो पुण त्ति ] सोऽतिचारः पुनः। [आलोएयव्वओ मिचोवयार पु०(भृत्योपचार) स्त्रीणां चतुष्षष्टिकलाऽन्तर्गते कलाभेदे, त्ति ] निवेदनीयः शुद्ध्यर्थम्। [गुरुणो त्ति ] आलोचनाऽऽचार्यस्य। इति कल्प०१अधि०७क्षण। गाथार्थः // 46 // मिज त्रि०(भेद्य) भिद्- ण्यत् / विदायें , विशेष्ये च। "त्रिष्वेषां भेद्यगामि उक्तार्थफलभणनेन प्रकरणमुपसंहरनाह यत्।" वाचा प्रश्र०२ आश्र० द्वार / पुरुषमारणाऽऽद्यपराधमाश्रित्य इय सव्वमेवमवितहमाणाए भगवओ पकुव्वन्ता। कौटुम्बिकान् प्रति भेदेनोद्ग्राह्यमाणे ग्रामाऽऽदिषु निपतिते दण्डद्रव्ये च। सयसामत्थणुरूवं, अइरा काहिंति भवविरहं / / 50 / / यानि पुरुषमारणाऽऽद्यपराधनाऽऽदिषु दण्डद्रव्याणि निपतन्ति कौटु[इय ति] एतदभिग्रहजातम्. [ सव्वं ति] समस्तम्, [ एवं ति] | म्बिकान् प्रति च भेदेनोग्राह्यन्ते तानि भेद्यानि। विपा०१ श्रु०१अ०॥ एवमुक्तन्यायेन, [ अवितहं ति] अविपरीतम् / कथम्? [ आणाए ति] | मिजमाण त्रि०(भिद्यमान) वियुज्यमाने, स्था० 2 ठा०३ उ०।