Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भीमकुमार 1585 - अभिधानराजेन्द्रः - भाग 5 भीमकुमार शामिनां स्वामिनमान-म्य मेदिनीशो जगाम निजधाम / भवियजणबोहणत्थं गुरू वि अन्नत्थ विहरेइ॥२५॥ आसन्नाऽऽसीनसखं, निजभवनस्थं कुमारमन्येद्युः। सूरिगुणे वनंत, नमिउ विन्नवइ इय वित्ती॥२६|| देव ! नररुण्डमाला-कलितः कापालिको बलिष्ठाङ्गः। तुह दसणं समीहइ, तो कुमरेणं मुंच इय भणिए॥२७।। तेनासौ परिमुक्तो, दत्त्वाऽऽशीर्वादमुचितमासीनः। पत्थावं लहिय भणे-इ देहि मह कुमर ! झ त्ति रहं // 28 // तनुभूक्षेपवशाद, दूरस्थे परिजने जगौ योगी। भुटनक्खोहिणीनामा, कुमार ! मह अस्थि वरविजा // 26 // तस्याश्च पूर्वसेवां, द्वादश वर्षाण्यकार्षमधुना तु। त कसिणचसदसिदिणे, साहिउमिच्छामि पेयवणे।।३०।। उतरसाधकभावं, त्वं देहि विधेहि मे श्रमं सफलम्। आम ति भणइ कुमरो, परोवयारिक्करसियमणो॥३१॥ अद्यदिनाद्दशमदिने, सा रजनी भाविनी ततो भद्र!। गच्छ तुम संठाणं, इय भणिओ सो कुमारेण // 32 // योग्यूचे तव पार्चे, स्थास्यामि कुमार ! आख्यदित्यस्तु। तो अणुदिणं स कुमर -स्स अंतिए कुणइ सयणाई॥३३॥ तीक्ष्य सचिवसूनुः,प्रोचे पाषण्डिसंस्तववशेन। मित्त ! नियं संमत्तं, करेसि किं साइयारं ति?||३४|| तत आह नृपतितनय-स्त्वयेदमावेदिसत्यमेव सखे!। कि तुमए दक्खिन्ना, एरिसमेयस्स पडिवन्नं / / 35 / / प्रतिपन्ने निर्वहणं, सत्पुरुषाणां महाव्रतं ह्येतत्। किंमयइससी ससयं नियदेहकलड़कारि पि॥३६॥ किं कुरुतेहि कुसङ्गो, नरस्य निजधर्मकर्मसुदृढस्य? विसहरसिरे विवसिओ, किं न मणी हरइ विसमविसं // 37 / / इतरः रमाऽऽह यदि भवान्, प्रतिपन्न निर्वहति। निव्वहउतओ पुर्व-गीकयसुविसुद्धसंमत्तं॥३८॥ अहिमणिरभावुकं द्र-व्यमत्र जीवस्तु भावुकं तस्मात्। चिंतिज्जतो संम, दिवतो एस जं किंचि // 36 // एवं सुयुक्तयुक्तिभि-रुक्तोऽपिच तेन नृपतितनुजन्मा। तं लिङ्गिं आलिङ्गिय-हियओ माणेण न चएइ // 40 // प्राप्ते च तत्र दिवसे, वञ्चित्वा परिजनं गृहीताऽसिः। काबालिएण सह निसि, पत्तो कुमरो सुसाणम्मि॥४१। आलिख्यमण्डलमसा-वर्चित्वा मन्त्रदेवतां सम्यक्। अह काउंसिहबंध,कुमरस्स समुट्ठिओ जाव।। 42 // तावदुवाच कुमारः, सत्वं निजमेव मे शिखाबन्धः। नियकज चिय पकुणसु, माधरसु मणे भयं तितओ॥४३॥ तस्थावुद्यतखङ्ग-स्तत्पाश्र्वेऽसौ कपाल्यथो दध्यौ। कुमरसिरगहणसिहब-न्धबहुलिया विहलिया ताव॥४४|| तदमुष्य शिरो ग्राहां, स्वविक्रमेणैव मनसि कृत्वैवम्। गरुयगिरिसिहरलंघण-पवणं काउंनिय रुवं // 45 // कूपसमकर्णकुहर-स्तमालदलकालकर्तिकाहस्तः। दिकरडिरडियपडिम,लग्गो धडहडिउमइवियड / / 46|| तद् दुर्बिलसितमिति वी-क्ष्य नृपसुतः केसरीव करियूथम्। अक्खुहियमणो जा मं–डलग्गमुग सपउणेइ॥४७॥ तावदुवाच स पापो, रे बालक! तव शिरः सरोजेन। पूइत्तु अज्ज नियगु-त्तदेवयं होमि सुकयत्थो॥४८॥ तत आख्यत् क्षितिपसुतो, रेरे पापण्डिपाश ! पापिष्ठ ! चंडालडुबचिडिय-निट्टियकल्लाण ! अन्नाण! ||46 / / विश्वसितानां येषां त्वया कपालैर्विनिर्ममे माला। ताण विवइरं वाले-मि अज गहिउं तुह कवालं॥५०|| मुक्तोऽथ कर्तिकायाः, घातः कुपितेन तेन भीमोऽथि। तं खालिय खग्गदंडे-ण खिप्पमारुहइ तक्खंध / / 51 / / दध्यौ च कमललावं, लुनामि किं मौलिमस्य खड्नेन। सेवमिमं पडिवन्नं, हणेमि–कह कइयवेणऽहवा?॥५२॥ यदि कथमपि जिनधर्म , बहुशक्तियुतः प्रपद्यते चायम्। तो पवयणं पभावइ, इय हणइ सिरंसि मुट्ठीहिं / / 53 // यावत्तं हन्तुमना.दोर्दण्डाभ्यां ग्रहीष्यते योगी। तावऽस्स वणरसंतो, पविसइ करकलियकरवालो॥५४॥ तं प्रजहार कुमारः,खरनखरैः पौत्रवन महीपीठम्। सो सुंडादंडपवि-कुसरडकरडिव्व कडुरडइ।।५५।। कृच्छेण कर्णकुहरात्, करेण निःसार्थ नृपसुतं योगी। धरिउंचरणे कंदु, व्व दूरमुच्छालए गयणे // 56|| सतु निपतन गगनतलाद्, दैववशात् प्रापि यक्षिणीदेव्या। करसररुहसंपुडए, काउंनीओय नियभवणे॥५७|| वीक्ष्य च तत्राऽऽत्मानं, मणिमयसिंहासने समासीनम्। अहियं विम्हियहियओ,जाव किमेयं ति चिंतेइ।५८||तावद्योजितहस्ता, तस्य पुरोभूय यक्षिणी प्राऽऽह। भद्द! इमो विंझगिरी, तन्नामेणं इमा अडवी॥५६॥ विन्ध्याद्रिकन्दराऽन्तर्गतमतिसंगतमिदं त्रिदशसद्य। अहमित्थ सामिणी ज-क्खिणी य नामेण कमलक्खा // 6 // अद्याष्टापदवलिता, कपालिभोत्क्षिप्तमन्तरिक्षतलात्। तं निवडतं पिक्खि-तु घित्तु पत्ता इह हिट्ठा // 61 / / संप्रति दुर्मथमन्मथ-शितशरनिकरप्रहारविधुरागी। तह सरणमहं पत्ता, सुपूरिस! मंरक्ख रक्ख तओ।।६२|| तदनु विहस्य सऊचे, हे विबुधे ! विबुधनिन्दितानेतान्। वंतासवेय पित्ता--सवे य तुच्छे अणिचेय॥६३।।। नरकपुरसरलसरणि-प्रायानायासनिवहसंसाध्यान्। अंते कयरणरणए, जणए बहुदुक्खलक्खाणं॥६॥ आपातमात्रमधुरान, विषवत् परिणामदारुणान् विषयान्। भवतरुमूलसमाणे, माणेइ सचेयणो को णु?||६५|| शाम्यन्ति नैव विषयाः, हि सेवया प्रत्युत प्रवर्द्धन्ते। कररुहकंडुयणेणं, पामा इव पामरजियाणं / / 66 / / उक्तच न जातु कामः कामाना-मुपभोगेन शाभ्यति। हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते॥६७|| तद् दुःखलक्षहेतुं. गद्धिं विषयेषु मुञ्च भवभीरु। सिरिजिणनाहे तद्धे-सयम्मि भत्तिं सया कुणसु // 6 // इति तद्वचनामृतमा प्य यक्षिणी शान्तविषयसंतापा। संजोडियकरकमला, कमलक्खा जंपए कुमरं // 66 // स्वामिस्तव प्रसादात्, सुलभं खलु मे परत्र विशदपदम्। नीसेसदुहाभोए, भोए समं चयंतीए||७|| त्वयि सुदृढो भक्तिभरो, राग इव सुपाशिर्तेऽशुके मेऽस्तु। जो पुजो तुह वि सया, सो मह देवो जिणो होउ।।७१।। इति यावद् गुरुभक्तिः, साऽन्यदपि भणिष्यति स्फुट किञ्चित्। ता सुणिउं महुरझणिं, कुमरो पुच्छइ तयं देविं / / 72 / / अतिबन्धुरबन्धसम-द्धशुद्धसिद्धान्तसारवचनेन।

Page Navigation
1 ... 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636