Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1590
________________ भिण्णगंठि 1552 - अभिधानराजेन्द्रः - भाग 5 भित्तिय भिज्जा स्त्री०(भिध्या) अभिध्यानमभिध्या, अभिव्याप्त्या विषयाणां ध्यान अथ ग्रन्थिभेदमेव व्याचष्टतदेकाग्रत्वमभिध्या, पिधानाऽऽदिवदकारलोपः।लोभे, स०५२ सम०। भेदोऽपि चास्य विज्ञेयो, न भूयो भवनं तथा। स्था० भ०। तीव्रसंक्लेशविगमात्, सदा निःश्रेयसाऽऽवहः / / 282 / / भिजानियाणकरण न०(भिध्यानिदानकरण) भिध्या लोभी गृद्धिस्तेन भेदोऽपि च न केवलं भेद आनन्द इत्यपिचशब्दार्थः / अस्य भिन्ननिदानकरणमेतस्मात्तपः प्रभृतेश्चक्रवादित्वं मे भूयादिति निकाचन- ग्रन्थेविज्ञेयः / किमित्याह-- न भूयः पुनर्भवनं भावस्तथा यथा प्राक् करणे, स्था०४ ठा०४ उ०।"भिजाणिदाणकरणे, मोक्खमणस्स पलि- कुतः? इत्याह-तीव्रसंक्लेशविगमात् अतिदृढकषायोदयविरहात्, सदा मथू।" [ भिज्ज त्ति ] लोभस्तेन यन्निदानकरण चक्रवर्तीन्द्राऽऽदि- सर्वकालं, निश्रेयसावहो निर्वाणहेतुः।।२८२॥ यो०वि०। ऋद्धिप्रार्थनम्। स्था०६ठा०। मिण्णदेह पुं०(भिन्नदेह) भिन्नो देहो यस्य सः / चूर्णिताङ्गोपाङ्ग्रे , सूत्र० मिज्जिय त्रि०(भिध्यित) भिध्या लोभः संजाता यत्र स भिध्यितः / लोभ- | १श्रु०५ अ०२ उ०। वति, भ०६ श०३ उ० मिण्णपिंडवाइय पुं०(भिन्नपिण्डपातिक) भिन्नस्य स्फोटितस्य पिण्डस्य भिणिमिणिमणंतकायकलि त्रि०(भिणिभिणिभणक्ताककलि) भिणि- सक्तुकाऽऽदिसंबन्धिनः पातो लाभो यस्यास्ति स भिन्नपिण्डपातिकः / भिणि त्ति शब्द [ भणंत त्ति] भणनं भृशं कथयन् काककलिर्वायसग्रामो स्फोटितपिण्डलाभवति, स्था०५ ठा०१ उ०। यत्र सः। भिणिभिणि त्ति शब्द भणता काकसमूहेनोपेते, तं०। भिण्णमास पु०(भिन्नमास) मासभेदे, इह समयभाषया दिनपञ्चविंशतिमिणिमिणिभणंतसद्द त्रि०(भिणिभिणिभणच्छब्द) भिणिभिणि त्ति रूपो भिन्नमासोऽभिधीयते / जीता [भणत ति] धातूनामनेकार्थत्वात् उत्पद्यमानः शब्दो यत्र स भिणि- मिण्णमुहुत्त न० (भिन्नमुहूर्त) अन्तर्मुहूर्ते, आव० 4 अ०॥"भिण्णमुहुत्तो भिणिभणच्छब्दः। मक्षिकाऽऽदिभिर्गणगणायमाने, तं०। नाम-ऊणो मुहत्तो त्ति वुत्तं भवति।" आ०चू०१ अ०। भिण्ण त्रि०(भिन्न) भिद्-क्तः विदारिते, उत्त० 32 अ०। संथा०। अन्ये, भिण्णरहस्स त्रि०(भिन्नरहस्य) भिन्न रहस्यं येन सः। रहस्यभेदके, वाचा परस्परासंकीर्णे, विशेला [क्रमकालभेदाऽऽदिभिर्विसदृशोऽ "भिन्नरहस्सो रहस्सं न धारयति।" नि०चू०१उ० व्य० नुयोगः अणुओग शब्दे प्र०भा०३४३ पृष्ठे दर्शितः] विसदृशे, स्था०१० / भिण्णसण्ण त्रि०(भिण्णसंज्ञ) भिन्ना नष्टा संज्ञाऽऽन्तःकरणवृत्तिर्यस्य सः। ठा०ाखण्डिते, ज्ञा० 1 श्रु०८ अ०। चूर्णिते, सूत्र०१ श्रु०५ अ०१ उ०। नष्टसंज्ञे, सूत्र०१ श्रु०५ अ०१उ०। नि०चू। स्फुटिते, स्था० 4 ठा०४ उ०। स्फोटिते, स्था० 5 ठा०१उ०॥ नष्ट, भिण्णसद्द पुं०(भिन्नशब्द) शब्दविशेषे, स च क्रष्टाऽऽद्युपहतशब्दवत्। सूत्र०१ श्रु०५ अ०१ उ०। उज्झिते, "भिन्न त्ति वा जज्झिय त्ति वा स्था० 10 ठा० एगट्ट।" आव०४ अ० नि०चू० / आ०चू० प्रश्न०। भिण्णागार न०(भिन्नागार) देशतः पतितशटिते गृहे, नि० चू० 8 उ० अथ भिन्नपदनिक्षेपव्याचिख्यासयाऽऽह भिण्णुत्तमंग त्रि०(भिन्नोत्तमाङ्ग) चूर्णितशिरसि, सूत्र० १श्रु०५ अ० १उ०। नाम ठवणा भिन्नं, दवे भावे य होइ नायव्वं / मित्त न०(भित्त) भिद-क्तः / खण्डे, वाचा 'अंबभित्तगं वा / ' दव्वम्मि घडपडाई, जीवजढं भावतो भिन्नं / / 51 / / आम्रार्द्धम् / आचा०२ श्रु०१ चू०७ अ०२ उ०| नामभिन्नं, स्थापनाभिन्नं, द्रव्यभिन्नं, भावभिन्नं च भवति बोद्धव्यं, / भित्तर (देशी) द्वारे, दे०ना०६ वर्ग 105 गाथा। नामस्थापने क्षुण्णे द्रव्यभिन्नं घटपटाऽऽदिकं वस्तु यदिन्नं विदारितं, मित्ति स्त्री०(भित्ति) भिद-क्तिन् / गृहाऽऽदीनां कुड्ये, वाच० / दर्श०३ भावतो भिन्नं तु यजीवेन [ जढं] परित्यक्तं तन्मन्तव्यम् / बृ० 1 उ० तत्त्व। विशे०। उत्तका अनु०॥ नद्यादितट्याम्, दर्श० ८अाकुड्यभित्योः २प्रक०। नि०चून कः प्रतिविशेषः? उच्यते- इष्टकाऽऽदिरचिता भित्तिः, मृत्पिण्डाऽऽदिभिण्णकहा स्त्री०(भिन्नकथा) रहस्याऽऽलापे,'आणवयंति भिन्न- रचित्तं कुड्यम्। बृ०२ उ०। उत्ता कहाहिं।' भिन्नकथामी रहस्याऽऽलापैमैथुनसंबद्ध वचोभिः / सूत्र०१ | मित्तिकड त्रि०(भित्तिकृत) भित्तिसंश्रिते, स च भित्तिनिश्रया स्थापित श्रु० 4 अ०१ उ०॥ इति। बृ०२ उ०। भिण्णगंठि पुं०(भिन्नग्रन्थि) सम्यगदृष्टी,द्वा०६ द्वा०। मोक्षे, "भिन्नग्रन्थेस्तु | मित्तिगुलिया स्त्री०(भित्तिगुलिका) भित्तिसम्बद्धा गुगलका पाठाका भावतः / " भिन्नग्रन्थेविदारितातितीव्ररागद्वेषपरिणामस्य / द्वा०१४ भित्तिगुलिका / भित्तिसम्बद्धगुलिकायाम्, जी०३ प्रति४ अधि०। राधा द्वा० यो०वि०। भिन्नग्रन्थेः अपूर्वकरणबलेन कृतग्रन्थिभेदस्य। षो०३ | मित्तिमूल न०(भित्तिमूल) कुड्यैकदेशे, दर्श०३ तत्व। विव०॥ भित्तिय पुं०(भित्तिक) म्लेच्छजातिभेदे, प्रश्न०१ आश्र० द्वार।

Loading...

Page Navigation
1 ... 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636