Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भिक्खुपडिमा 1580- अभिधानराजेन्द्रः - भाग 5 मिक्खुपडिमा तदेवं गच्छविनिष्क्रमाऽऽदि नोपकारकमित्यादि यदुक्तं दूषणं तत्सर्व परिहतमवगन्तव्यम्। यच्चोक्तम्-आअन्त्यादिनोऽपि धर्मकायपीडान सुश्लिष्टति तत्परिहरन्नाहएत्तो अईव णेया, सुसिलिट्ठा धम्मकायपीडा वि। अंताइणो सकामा, तह तस्स अदीणचित्तस्स // 36 / / (एत्तो त्ति) यतोऽयमवस्थान्तरहेतोः क्लिष्टकर्मणः क्षपणहेतुः प्रतिमाकल्पोऽतो हेतोः, अतीवातिशयेन, ज्ञेया अवसेया, सुश्लिष्टाऽत्यन्तसङ्गता। काऽसावित्याह-धर्मकायपीडाऽपि धर्मसाधनशरीरवेदनाऽपि, अपीडा तावत्सङ्गतैवेत्यभिधानार्थोऽपिशब्दः। किभूतस्य सतोया स्यादित्याहअन्ते भवमान्तं भुक्तावशेषम्, उपलक्षणत्वाच्चास्य प्रान्ताऽऽदिग्रहः / तत्र प्रान्तं तदेव पर्युषिताऽदि। तदाऽन्तमत्तीत्येवंशील आन्ताऽऽदि तस्य, कुतः सा सुश्लिष्टत्याह-सकामा समनोरथा, यतः स्वकामाद्वा स्वाभिलाषात्, तथेति हेत्वन्तरसमुच्चये, तस्य प्रतिमाप्रतिपन्नस्य, अदीनचित्तस्यादैन्यवन्मानसस्य, अदीनमानसत्वादित्यर्थः। इतिगाथार्थः / / 36 // | अथ कथमदीनचित्ततेत्याहन हु पडइ तस्स भावो, संजमठाणाउ अवि य वड्डेइ। ण य कायपायओ वि हु, तयभावे कोइ दोसो त्ति // 40 // 'न हु' नैव, पतति भ्रस्यति, तस्य प्रतिमाप्रतिपन्नस्य साधोः, भावोऽध्यवसायः, संयमस्थानादाश्रितचरणशुद्धिविशेषात् पीडासद्भावे, अपि चेत्यभ्युच्चये, वर्धते वृद्धि याति। ननु यद्यपि भावपातो न पीडासद्भावे भवति तस्य, तथापि कायपातो भविष्यतीत्यत आह-नचनैव, कायपाततोऽपि शरीरपातादीप, हुर्वाक्यालङ्कारे। तदभावे भावपाताभावे, कोऽपि कश्चिदपि, दोषो दूषणम्, इतिशब्दः समाप्तौ। इति गाथार्थः / अथोपायान्तरेणापि कर्मक्षपणसंभवे किं कायपीडावप्रतिमाकल्पेनेत्यत आहचित्ताणं कम्माणं, चित्तो चिय होइ खवणुवाओ वि। अणुबंधछेयणाई, सो उण एवं ति णायव्वो // 41 // चित्राणामक्लिष्टक्लिष्टतरक्लिष्टतमतया विचित्ररूपाणां, कर्मणां ज्ञानावरणाऽऽदीनाम् / चित्र एव स्थविरकल्पप्रतिमाकल्पाऽऽदिरूपतया विचित्र एव, भवति स्यात्, क्षपणोपायोऽपि निर्जरणहेतुरपि, कर्माणितावच्चित्राण्येवेत्यपिशब्दार्थः। कथमित्याह-अनुबन्धच्छेदनाऽऽदेर्निरनुबन्धताऽऽपादनाऽऽदेः, आदिशब्दात् क्रियतोऽपि सर्वथा क्षण्णग्रहः / लुप्तपञ्चम्येकवचनं चैतत्। अथवाऽनुबन्धं छिनत्तीत्यनुबन्धछेदनस्तदादिः। स पुनर्विचित्रकर्मक्षपणोपाय एव कायपीडाऽऽदिसहनरूपप्रतिमाकल्पाऽऽदिविधानेन भवति / इतिः समाप्तौ भिन्नक्रमश्च / ज्ञातव्योऽवसेय इति। अतः कायपीडा सुश्लिष्टा। इति गाथाऽर्थः / / 41 / / अथ कथमिदमवसितमिति चेदत आहइहरा उणाभिहाणं, जुज्जइ सुत्तम्मि हंदि एयस्स। एयम्मि अवसरम्मी, एसा खलु तंतजुत्तित्ति।।२।। इतरथा त्वन्यथा पुनरधिकृतकल्पं विनैव विचित्रकर्मक्षपणे सतीत्यर्थः / (न) नैव, अभिधानं भणनम्, युज्यते संगच्छते, सूत्रे प्रवचने, हंदीत्युपप्रदर्शने। एतस्य प्रतिमाकल्पस्य, एतस्मिन्ननन्तरोक्तेऽवसरे स्थविरकल्पानुष्ठान निष्ठाप्राप्तिरूपप्रस्तावे, अतोऽत्रावसरे आप्तोपदिष्टत्वादस्य कर्मक्षपणहेतुत्वमवसितमिति / एषाऽनन्तरोक्ता, खलुरलङ्कारे, तन्त्रयुक्तिः शास्त्रीयोपपत्तिः प्रतिमाकल्पानवद्यतानिर्णय इति। अत आन्तरभावविहीनप्रतिमाकल्प इत्यपि परिहतम्। इति गाथाऽर्थः / / 4 / / मतान्तरेणप्रतिमाकल्पस्याऽऽन्तरभावविहीनतां परिहरन्नाहअण्णे भणंति एसो, विहियाणुट्ठाणमागमे भणिओ। पडिमाकप्पो सिट्ठो, दुक्करकरणेण विण्णेओ / / 13 / / अन्येऽपरे सूरयः, भणन्ति अभिदधति प्रतिमाकल्पदूषणपरिहारम्। यदुत एषोऽनन्तरोक्तो विहितानुष्ठानमुचित क्रिया, आगमे सिद्धान्ते, भणित उक्तः, प्रतिमाकल्पः प्रतीतः। श्रेष्ठोऽतिशयेन प्रशस्यः। कथं? दुष्करकरणेन स्थविरकल्पापेक्षया दुष्कराऽऽसेवनेन हेतुना। विज्ञेयो ज्ञातव्यः / इति गाथाऽर्थः // 43 // अनेनोत्तरेणारञ्जितः सूरिराहविहियाणुट्ठाणं पि य,सदागमा एस जुञ्जई एवं / जम्हा ण जुत्तिवाहिय-विसओ वि सदागमो होई॥४४।। विहितानुष्ठानमपि चोचितकृत्यरूपोऽपि च। अपि चेत्यभ्यु-पगमार्थः, कुत इत्याह- सदागमादाप्तोपदेशात्, एषप्रतिमाकल्पो, युज्यते घटते। एवमस्मदुक्तन्यायेन 'पत्थुयरोगचिगिच्छावत्थतरतव्विसेससमतुल्लो' इत्यादिना।कस्मादेवमित्याह-यस्माद्यतो, न चैव, युक्तिबाधितविषयोऽपि उपपत्तिनिराकृतगोचरोऽपि सन्। युक्त्यबाधितार्थ एव सदागमो भवतीति प्रदर्शनार्थोऽपिशब्दः / सदागमः शोभनसिद्धान्तः, भवति स्यात् / युक्तिबाधितार्थस्य दुरागमत्वात् / युक्त्युपपन्नता त्वस्माभिरागमोक्तस्य कल्पानुष्ठानस्याऽऽवेदिता नागमोक्तत्वमात्रमेवेति सुन्दरतरः प्राक्तनः परिहारः / इति गाथार्थः // 44 // नाऽऽगममात्रमेवार्थप्रतिपत्तिहेतुर्भवतीति दर्शयन्नाहजुत्तीए अविरुद्धो, सदागमो सा वितयविरुद्ध त्ति। इय अण्णोण्णाणुगंयं, उभयं पडिवत्तिहेउ ति / / 45|| युक्त्योपपत्त्या, अविरुद्धोऽबाधितः, सदागमः सत्सिद्धान्तो भवति, साऽपि युक्तिरपि, तदविरुद्धासिद्धान्ताविरुद्धा, स्यात्तदन्या त्वयुक्तिरेव। इतिर्वाक्यार्थसमाप्तौ। इत्येवम्, अन्योऽन्यानुगतं परस्परानुयायि, उभयं युक्तिसदागमरूपं द्वयम्,प्रतिपत्तिहेतुरर्थप्रतिपत्तिकारणम्, इतिशब्दः समाप्तौ / इति गाथार्थः / / 45 // अथ प्रतिमाकल्पशेषप्रतिपादनायाऽऽहकथमेत्थ पसंगेणं, झाणं पुण णिचमेव एयस्स। सुत्तत्थाणुसरणामो, रागाइविणासणं परमं // 46|| कृतं पर्याप्तम्, अत्र प्रतिमाकल्पदूषणपरिहारे, प्रसङ्गे

Page Navigation
1 ... 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636