Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भिक्खुपडिमा 1578- अभिधानराजेन्द्रः - भाग 5 भिक्खुपडिमा एतदेव स्पष्टयन्नाहपत्थुयरोगचिगिच्छा-वत्थंतरतव्विसेससमतुल्लो। तह गुरुलाघवचिंता-सहिओ तकालवेक्खाए।।२६।। प्रस्तुताऽधिकृता या रोगचिकित्सा व्याधिप्रतिक्रिया, तस्यां यदवस्थान्तरं रोगिणो रोगान्तरकृतः कष्टतरपर्यायविशेषः, तत्र यस्तद्विशेषश्विकित्सान्तरं, तेन समतुल्योऽत्यन्तसदृशो यः प्रस्तुतरोगचिकित्सावस्थान्तरतद्विशेषसमतुल्यः, अथवा-तुल्यशब्दपर्यायो वा समतुल्यशब्दोऽस्ति, यथा "समतुल्यं पराक्रमैः / " इति / अथवा- प्रस्तुतरोगचिकित्साया यदव-स्थान्तरमधिकृतरोगस्येषच्छमरूपं, तत्र यस्तद्विशेषो रोगान्तरं यस्यः सः, तस्य यः शमः शमनोपायश्चिकित्सेत्यर्थः / तत्तुल्यो यः स तथा। प्रतिमाकल्प इति प्रकृतम्।तथा तेन प्रकारेण उक्तदृष्टान्तसाधर्म्यरूपेण, गुरुलाघवचिन्ता सारेतराऽऽलोचनं, तया सहितोयुक्तो यः स तथा। कथमित्याह- तत्कालाऽपेक्षया प्रतिपत्त्यवसरमालम्ब्य, विहितसमस्तस्थविरकल्पकार्यस्य हि समाश्रयणीयतर एव प्रतिमाकल्पोऽतस्तदा गुरुकोऽसौ, इतरस्तुलघुः। अन्यदा तु स्थविरकल्प एव गुरुतर इति सुळूक्तं तत्कालापेक्षया गुरुलाघवचिन्तासहित इति गाथाऽर्थः / / 26 / / उक्तमेवार्थ स्पष्टयन्नाहणिवकरलूयाकिरिया-जयणाए हंदि जुत्तरूवाए। अहिदट्ठाइसु छेया-इ वजयंतीह तह सेसं // 27|| नृपकरे राजहस्ते लूतावातिको रोगविशेषो नृपकरलूता, तस्या / उपशमाय क्रिया चिकित्सा मन्त्रापमार्जनाऽऽदिका, तस्यां या यतना / प्रयत्नः सा तथा तस्यां नृपकरलूताक्रियायतनायाम्। हन्दीत्युपप्रदर्शने / किंविधायामित्याह- युक्तरूपायां सङ्गताया, प्रस्तुतायामिति शेषः / अहिदष्टाऽऽदिषु सर्पदशनप्रभृतिषु अधिकृत-क्रियाया असाध्येषु सद्योघातिषु सत्सु, आदिशब्दाद्विशूचिकाऽऽदिग्रहः; नृपस्येति गम्यम्। छेदाऽऽदि अहिदंशप्रदेशे कर्त्तनदहनप्रभृति तज्ज्यन्यानर्थनिवर्तनक्षम विचिकित्साविशेषम्, कुर्वन्तीति शेषः। वर्जयन्ति परिहरन्ति वैद्याः। इह सर्पदष्टाऽऽदौ। तथेति समुच्चये, शेषां मन्त्रप्रमार्जनाऽऽदिकां लूताक्रियामधिकृतामपीति गाथाऽर्थः // 27 // ___ कुतस्तामधिकृतां वर्जयन्तीत्याहएवं चिय कल्लाणं, जायइ एयस्स इहरहा ण भवे। सव्वत्थावत्थोचिय-मिह कुसलं होइऽणुट्ठाणं // 28 // एवमेवाधिकृतक्रियावर्जनेनैव छेदाऽऽदिक्रियाविशेषकरणेनैव च / कल्याण श्रेय आरोग्यमित्यर्थः, जायते स्यात्, एतस्य नृपस्य, छेदाऽऽद्यकरणे मन्त्रापमार्जनामात्रात्, न भवेन्न स्यात् कल्याणम्, अहिदष्टतया मरणप्राप्तेः / अथाऽधिकृतक्रियात एव कस्मात्कल्याणं न स्यादित्यत आह–सर्वत्र देशे काले पुरुषे वा, अवस्थोचितं भूमिकाऽनुरूप, इह लोके, कुशलं कल्याणहेतुः, भवति स्यात्, अनुष्ठानं कर्तव्यम्, अतः सर्पदष्टाऽऽदौ छेदाऽऽदिविधानमेव कल्याणहेतुः। इति गाथाऽर्थः / / 28|| अथ "अहिगयरोगचिगिच्छ'' इत्यादिप्रथमव्याख्याऽनुसारेण दाग-1 न्तिकयोजनायाऽऽह इय कम्मवाहिकिरियं, पव्वजं भावओ पव्वण्णस्स। सइ कुणमाणस्स तहा, एयमवत्यंतरंणेयं / / 26 / / इत्येवं लूताऽऽदिक्रियावत्, कर्मट्याधिक्रियां कर्मरोगचिकित्सां, कामित्याह-प्रव्रज्या दीक्षा लूताऽऽदिक्रियाकल्पाम्, भावतो भावेन, प्रपन्नस्याभ्युपगतवतः, सकृत् सदा, कुर्वाणस्य तामेव विदधतः, तथेति समुच्चये, तेन चा प्रकारेण स्थविरकल्पोचितत्वलक्षणेन, एतदिदम्, अवस्थान्तरं पर्यायान्तर मन्त्रापमार्जनाऽऽदिकल्पस्थविरकल्पासाध्यमहिदष्टाऽऽदिकल्प तीव्रतरकर्मविपाकरूपं छेददाहाऽऽदिचिकित्साविशेषतुल्यप्रतिमाकल्पस्यैव साध्यम, ज्ञेयं ज्ञातव्यम्। इतिगाथाऽर्थः॥२६।। पुनरपि गुरुलाधवचिन्तासहितत्वमस्य दर्शयन्नाहतह सुत्तवुड्विभावे, गच्छे सुत्थम्मि दिक्खभावे य। पडिवजइ एयं खलु, ण अण्णहा कप्पमवि एवं // 30 / / तथेति युक्त्यन्तरसमुच्चये, सूत्रवृद्धिभावे सूत्रार्थवृद्धौ सत्याम, क? गच्छे साधुगणे बहुश्रुतसाध्वधिष्ठितत्वात् / अथवा- अकारप्रश्लेषात् सूत्रावृद्धिभावे किश्चिदूनदशपूर्वाधिकतरश्रुतग्रहणशक्त्यभावे इत्यर्थः / तथा गच्छे साधुगणे, सुस्थेऽनाबाधे सति बालवृद्धग्लानाऽऽद्यभावात्तत्प्रतिचारकभावाद्गच्छपालनोद्यताऽऽचार्याऽदिसद्भावाच्च, तथा दीक्ष्यस्य प्रव्राज्यस्याभावो दीक्ष्याभावस्तत्र / चशब्दः समुच्चये / प्रतिपद्यतेऽभ्युपगच्छति, एतं प्रतिमाकल्पम्, खलुरवधारणे, ततश्च न नैव, अन्यथोक्तवस्तुत्रयाभावे, कल्पमप्युचितमपि / कथमित्याह- एवं प्रागुवतसंहननवृत्त्या-दियोगेन। अथवा-कल्पमपि जिनकल्पमपि, एवं पूर्वोक्तवस्तुत्रयसद्भावे प्रतिपद्यते, नान्यथेत्यर्थः / अतः कथमयं गुरुलाघवचिन्तारहितः / इति गाथाऽर्थः।।३०।। विपर्यये दोषमाहइहरा ण सुत्तगुरुया, तयभावे ण दसपुट्विपडिसेहो। एत्थं सुजुत्तिजुतो, गुरुलाधवचिंतवज्झम्मि॥३१।। इतरथा गच्छरय सूत्रवृद्ध्यभावे स्वस्य वा श्रुतवृद्धिसम्भवे सति प्रतिमाप्रतिपत्तावित्यर्थः / (न) नैव, सूत्रगुरुता श्रुतगौरवं कृतं स्यात्। अथवागौरव्यमेव तदित्यत्राऽऽह- तदभावे श्रुतगौरव्यत्वावाभावे, (न) नैव, दशपूर्विप्रतिषेधो दशाऽऽदिपूर्वधरस्य प्रतिषेधो निषेधः / अत्र प्रतिमाकल्पे प्रतिपत्तव्ये, सुयुक्तियुक्तः सन्न्यायसङ्गतः। तस्य हि श्रुतनि!हणाऽऽदिसमर्थतया प्रवचनोपकारित्वात्प्रतिमाकल्पप्रतिपत्तिनिषेधोऽस्तीति। किंविधे तत्रेत्याह- गुरुलाघवचिन्ताबाह्ये परमतेन सारततरविभागाऽऽलोचनविरहिते, ततोऽसौ न गुरुलाघवचिन्तारहितः / इति गाथाऽर्थः // 31 // अप्पपरिचाएणं, बहुतरगुणसाहणं जहिं होइ। सा गुरुलाघवचिंता, जम्हाणाओववण्ण त्ति||३२|| अल्पपरित्यागेन स्वल्पतरगुणपरिहारेण, बहुतरगुणसाधनमनल्पतरगुणनिष्पादनम्, यत्र चिन्तायाम, भवति स्यात्, सा चिन्ता, गुरुलाघवचिन्ता सारेतरपर्यालोचना, यस्माद्धेतोः, न्यायोपपन्ना नीतिसङ्गता, तस्मात्तत्सहितोऽयं कल्प इति प्रकृतम् / इतिशब्दः समाप्ती, इति गाथाऽर्थः // 32 //

Page Navigation
1 ... 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636