Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भिक्खुपडिमा १५८१-अभिधानराजेन्द्रः - भाग 5 भिज्जमाण नानुषङ्गि कभणनेन, ध्यानमेकाग्रचित्ततालक्षणम. पुनरिति विशेषणार्थः / आदेशेन न स्वमत्या, कस्येत्याह--[भगवओ त्ति ] आप्तस्य [पकुव्वन्त नित्यमेव सर्वदेव, एतस्य प्रतिमाप्रतिपन्नस्य साधोः सूत्रार्थानुस्मरणं त्ति ] प्रकुर्वाणाः। कथमित्याह-(सयसामत्थणुरूवं ति) निजशक्त्यनुसूत्रार्थयोरनुचिन्तनम्। ओकारः पूरणार्थः / सूत्रार्थानुस्मरणत इति क्वचित् सारेण / (अइर त्ति) शीघ्रम्, (काहिति ति) विधास्यन्ति, (भवविरह पाठः, स च व्यक्त एव / रागाऽऽदिविनाशनं रागद्वेषमोहापहम् / परम ति) संसारक्षयम् / इति गाथार्थः / / 50 // पञ्चा०१८ विव०स्था०। प्रधान मोक्षहेतुत्वात् / तच्च धर्म्य शुक्लं वा / क्वचिद्रम्यमिति पाठो (सप्तसप्तमिक्यष्टाष्टमिकीनवनमिकीदशदशमिक्यादीनाम् भद्रासुभद्राव्यक्तश्च / इति गाथार्थः // 46 / / महाभद्रारार्वतोभद्राभद्रोत्तराणां च भिक्षुप्रतिमाणां वक्तव्यता तत्तच्छब्दे।) अथ प्रतिमागतमेवोपदिशन्नाऽऽह भिक्खुपडिया स्त्री०(भिक्षुप्रतिज्ञा) साधुमुद्दिश्येत्यर्थे , आचा०१श्रु० एया पवजियव्वा, एयासिंजोग्गयं उवगएणं। १चू०५अ०१उ०। सेसेण विकायव्वा, केइ पइण्णाविसेस त्ति // 47 // भिक्खुप्पिय न०(भिक्षुप्रिय) पलाण्डुनि, बृ०५उ०। ('पुलागभत्त' शब्देऽ[एय त्ति ] अनन्तरोक्तभिक्षुप्रतिमाः[पवजियध्व त्ति] प्रतिपत्त-व्याः / स्मिन्नेव भागे 1061 पृष्ठे विस्तरो गतः) [एयासिं ति ] एतासां प्रतिमानाम्, [जोग्गयं ति ] योग्यताम्। [उवगएणं भिक्खुभाव पुं०(भिक्षुभाव) भिक्षोर्यथावस्थितस्य भावो भिक्षुभावः। ति] प्राप्तेन साधुना, तदन्यस्य को विधिरित्याह- [ सेसेण वि त्ति ] ज्ञानदर्शनचारित्रेषु, तृतीयव्रताऽऽदिके च / भिक्षुभावो ज्ञानदर्शनचारितदन्येनापि [ कायव्व त्ति ] विधेयाः [ केइ ति] केचित् [पइन्नाविसेस त्राणि तृतीयव्रताऽऽदिकं वा, तत्रैव भिक्षुशब्दस्य परमार्थत्वेन रूढत्वात्। त्ति ] अभिग्रहविशेषाः। इतिः समाप्तौ / इति गाथार्थः / / 47 // बृ०३ उ०। व्य०। 'चरणं तु भिक्खुभावो।" व्य०६ उ०॥ सारणावारणा प्रतिचोदनासु, व्या तानेवाऽऽह भिक्खुभावो सारणवारणपरिचोयणा जहा पुट्वि / जे जम्मि जम्मि काल-म्मि बहुमया पवयणुण्णइकरा य / भिक्षुभावो नामसारणावारणाप्रतिचोदनाः, एताभिर्यथावस्थितो भिक्षुउभओ जोगविसुद्धा, आयावणठाणमाईया।।४८|| भाव उपजायते, ततः कारणे कार्योपचारादेता एव भिक्षुभावः। व्य० 4 [जे त्ति ] ये प्रतिज्ञाविशेषाः / [जम्मि जम्मि त्ति ] यस्मिन् यस्मिन् उ०। प्रव्रज्यायां च / सूत्र० 1 श्रु० 3 अ० २उ०। [कालम्भि त्ति ] अवसरे। [बहुमय ति] बहुमता गीतार्थानाम्। (पवयणुन भिक्खुवासअन०(भिक्षूपासक) दृष्टान्तभेदे, पिं०॥ इकरा य त्ति) शासनप्रभावना-हेतवोऽद्भुतभूतत्वेन श्लाघानिबन्धन मिक्खुसमय पुं०(भिक्षुसमय) शाक्याऽऽगमे सूत्र०२ श्रु०२अ०। त्वात्। [उभओ त्ति ] उभाभ्यां प्रकाराभ्या, क्रियाया भावतश्वेत्यर्थः / मिक्खेसणासुद्धि स्त्री०(भिक्षैषणाशुद्धि) उगमाऽऽदिके, दश० 510 [जोगविसुद्ध ति] विशुद्धयोगा निरवद्यव्यापाराः। [आयावणठाणमाईय 20 नि] आतापना शीताऽऽदिसहनं, स्थानमुक्तटुकाऽऽदिकम् / आदिशब्दाद् विविधद्रव्याऽऽद्यभिग्रहः / इति गाथार्थः / / 4 / / मिच पुं०(भृत्य) भृ-क्यप् तुकचा दासे, वाचा भृत्यः सेवक इति। ग०१ अधि०ा पक्षा० / प्रेष्ये, "भृत्यानुपरोधतो महादानम्।' षो०५ विव०। एतदकरणे दोषमाह दर्शा "तुल्यार्थ तुल्यसंबन्ध, मर्मज्ञ व्यवसायिनम्। अर्द्धराज्यहरं भृत्य एएसिं सइ विरिए, जमकरणं मयप्पमायओ सो उ। यो न हन्यात्स हन्यते // 1 / / " दर्श०५ तत्त्व / "अणुजीवी सेवओ हो अइयारो सो पुण, आलोएयव्वओ गुरुणो॥४६।। भिच्चो।" पाइन्ना० 102 गाथा। [ एएसिं ति] एतेषां प्रतिज्ञाविशेषाणाम् / [ सइ ति ] विद्यमाने *भर्त्तव्य त्रि०। प्रश्र०२ आश्र० द्वार / भृतौ पोषणे साधुम॒त्यः / पोषणे, [विरिए त्ति ] वीर्ये [ जमकरणं ति यदविधानम् / कथम्? [ मयप्प साधौ च / विपा० 1 श्रु०७ अ०। भावे क्यपू / भरणे, स्त्री०। डीप मायओ त्ति ] गर्वाऽऽलस्याभ्याम्। [सो उत्ति ] सपुनः [होयइयारो त्ति ] "कुमारभृत्याकुशलैः।" इति रघुः / वाचा जायतेऽतिक्रमश्चरणस्य। [सो पुण त्ति ] सोऽतिचारः पुनः। [आलोएयव्वओ मिचोवयार पु०(भृत्योपचार) स्त्रीणां चतुष्षष्टिकलाऽन्तर्गते कलाभेदे, त्ति ] निवेदनीयः शुद्ध्यर्थम्। [गुरुणो त्ति ] आलोचनाऽऽचार्यस्य। इति कल्प०१अधि०७क्षण। गाथार्थः // 46 // मिज त्रि०(भेद्य) भिद्- ण्यत् / विदायें , विशेष्ये च। "त्रिष्वेषां भेद्यगामि उक्तार्थफलभणनेन प्रकरणमुपसंहरनाह यत्।" वाचा प्रश्र०२ आश्र० द्वार / पुरुषमारणाऽऽद्यपराधमाश्रित्य इय सव्वमेवमवितहमाणाए भगवओ पकुव्वन्ता। कौटुम्बिकान् प्रति भेदेनोद्ग्राह्यमाणे ग्रामाऽऽदिषु निपतिते दण्डद्रव्ये च। सयसामत्थणुरूवं, अइरा काहिंति भवविरहं / / 50 / / यानि पुरुषमारणाऽऽद्यपराधनाऽऽदिषु दण्डद्रव्याणि निपतन्ति कौटु[इय ति] एतदभिग्रहजातम्. [ सव्वं ति] समस्तम्, [ एवं ति] | म्बिकान् प्रति च भेदेनोग्राह्यन्ते तानि भेद्यानि। विपा०१ श्रु०१अ०॥ एवमुक्तन्यायेन, [ अवितहं ति] अविपरीतम् / कथम्? [ आणाए ति] | मिजमाण त्रि०(भिद्यमान) वियुज्यमाने, स्था० 2 ठा०३ उ०।

Page Navigation
1 ... 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636