Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1574
________________ भिक्खु 1566 - अभिधानराजेन्द्रः - भाग 5 भिक्खु वचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागाद, अनेनैवोपायेनान्यापायासंभवात्, 'वान्त' परित्यक्तं सद्विषयजम्बाल 'न प्रत्यापिबति' न | मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स 'भिक्षुः'- भावाभिक्षुरिति सूत्रार्थः / / 1 / / तथा- 'पृथिवी' सचेतनाऽऽदिरूपां न खनति स्वयं, न खानयति परैः, एकग्रहणे तज्जातीयग्रहणमिति खनन्तमप्यन्यं न समनुजानाति, एवं सर्वत्र वेदितव्यम्। शीतोदकं' सचित्तं पानीयंन पिबति स्वयं, न पाययति परानिति, अग्निः षड्जीवघातकः, किंवदित्याह'शस्त्र' खड्गाऽऽदि यथा 'सुनिशितम्' उज्ज्वालितं तद्वम्, तनज्वालयति स्वयं, नज्वालयति परैः; य इत्थंभूतः स भिक्षुः। आह-षड्जीवनिकायाऽऽदिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थ पुनरुक्त इति? उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थ, ततश्च न दोष इति सूत्रार्थः // 2 // तथा अनिलेन' अनिलहेतुना चेलकर्णाऽऽदिनान वीजयत्यात्माऽऽदि स्वयं, न वीजयति परैः / 'हरितानि' शस्याऽऽदीनि न छिनत्ति स्वयं, न छेदय ति परैः 'बीजानि' हरितफलरूपाणि ब्रीह्यादीनि, "सदा सर्वकालं विवर्जयन संघट्टनाऽऽदिक्रियया, सचित्तं नाऽऽहारयति यः कदाचिदप्यपुष्टाऽऽलम्बनःस भिक्षुरितिसूत्रार्थः // 3 // औद्देशिकाऽऽदिपरिहारेण त्रसस्थावरपरिहारमाह- 'बंधन' हननं 'बसस्थावराणां' द्वीन्द्रियाऽऽदिपृथिव्यादीनां भवति कृतौद्देशिके, किं विशिष्टानाम्? 'पृथिवीतृणकाष्ठनिश्रिताना' तथासमारम्भात्, यस्मादेवं तस्मादौदेशिक कृताऽऽद्यन्यच सावद्यं न भुक्ते, न केवलमेतत्, किं तु? नापि पचति एस्वयं, न पाचयति अन्यैर्न पचन्तमनुजानाति, यः स भिक्षुरिति सूत्रार्थः // 4 // किंच- 'रोचयित्वा' विधिग्रहणभावनाभ्यां प्रियं कृत्वा किं तदित्याह-'ज्ञातपुत्रवचनं भगवन्महावीरवर्धमानवचनम् आत्मसमान्' आत्मतुल्यान् मन्यते 'षडपि' कायान् पृथिव्यादीन्, 'पञ्च चे ति' चशब्दोऽप्यर्थः पञ्चापि, 'स्पृशति' सेवते महाव्रतानि ‘पञ्चाऽऽश्रवसंवृतश्च' द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः // 5 // चत्तारि वमे सया कसाए, धुवजोगी हविज्ज बुद्धवयणे। अहणे निज्जायरूवरयए, गिहिजोगं परिवजए जे स भिक्खू // 6 // सम्मविट्ठी सया अमूढे, अत्थि हु नाणे तवे संजमे अ। तवसा धुणइ पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू / / 7 / / तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता। होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू / / 8 / / तहेव असणं पाणगं वा, विविहं खाइमसाइमं लमित्ता। छंदिअ साहम्मिआण भुंजे, भुचा सज्झायरए जे स भिक्खू / / / न य वुग्गहिअं कहं कहिज्जा, ___ न य कुप्पे निहुइंदिए पसंते। संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे स मिक्खू // 10|| किंच-चतुरः क्रोधाऽऽदीन्वमति तत्प्रतिपक्षाभ्यासेन 'सदा' सर्वकालं कषायान, धुवयोगी च उचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थ सप्तमी, तीर्थकरवचनेन करणभूतेना, ध्रुवयोगी भवति यथागममेवेति भावः, 'अधनः' चतुष्पदाऽऽदिरहितः 'निर्जातरूपरजतो' निर्गतसुवर्णरूप्य इति भावः, 'गृहियोग' मूर्च्छया गृहस्थसंबन्धं परिवर्जयति' सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति सूत्रार्थः / / 6 / / तथा'सम्यग्दृष्टि' भावसम्यग्दर्शनी सदा अमूढः अविप्लुतः सन्नेवं मन्यतेअस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याऽऽभ्यन्तरकर्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणपापं भावसारया प्रवृत्त्या 'मनोवाक्कायसंवृतः' तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति सूत्रार्थः / / 7 / / तथैवे ति पूर्वर्षिविधानेन 'अशनं पानं च' प्रागुक्तस्वरूपं तथा 'विविधम्' अनेकप्रकार 'खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव 'लब्ध्वा' प्राप्य, किमित्याह-- भविष्यति 'अर्थः' प्रयोजनमनेन श्वः परश्यो वेति 'तद्' अशनाऽऽदि 'न निधत्ते' न स्थापयति स्वयं, तथा 'न निधापयति' न स्थापयत्यन्यैः, स्थापयन्तमन्यं नानु-जानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः / / 8 / / किं च-तथैवाशनं पानं च विविध खाद्यं स्वाद्य चलब्ध्वेति पूर्वक्त, लब्ध्या किमित्याह- 'छन्दित्वा' निमन्त्र्य 'समानधार्मिकान्' साधून भूक्ते, स्वाऽऽत्मतुल्यतया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः, चशब्दाच्छेषानुष्ठानपरश्च यः स भिक्षुरिति सूत्रार्थः / / 6 / / भिक्षुलक्षणाधिकार एवाऽऽह- न च 'वैग़ाहिकी' कलहप्रतिबद्धां कथा कथयति, सद्वादकथाऽऽदिष्वपि न च कुप्यति परस्य, अपितु 'निभृतेन्द्रियः' अनुद्धतेन्द्रियः 'प्रशान्तो' रागाऽऽदिरहित एवाऽऽस्ते, तथा 'संयमे पूर्वोक्ते 'ध्रुवं' सर्वकालं 'योगेन' कायवाड्मनः कर्मलक्षणेन युक्ते योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथा 'उपशान्तः' अनाकुलः कायचापलाऽऽदिरहितः 'अविहेटकः नमचिदुचितेऽनादरवान्, क्रोधाऽऽदीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः / / 10 / / जो सहइ हु गामकंटए, अक्कोसपहारतज्जणाओ अ। भयमेरवसहसप्पहासे, समसुहदुक्खसहे अजेस भिक्खू // 11 // एतदेव स्पष्टयतिपडिमं पडिवजिआ मसाणे, नो भीयए भयभेरवाइंदिस्स।

Loading...

Page Navigation
1 ... 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636