Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भिक्खु 1567 - अभिधानराजेन्द्रः - भाग 5 भिक्खु विविहगुणतवोरए अनिचं, न सरीरं चाभिकंखए जे स भिक्खू / / 12 / / असई वोसट्ठचत्तदेहे, अकुठे व हए लूसिए वा। पुढविसमे मुणी हविज्जा, अनिआणे अकोउहल्ले जे स भिक्खू // 13 // अभिभूअकारण परीसहाई, समुद्धरे जाइपहाउ अप्पयं / विइत्तु जाईमरणं महब्भयं, तवे रए सामणिए जे स भिक्खू // 14 // हत्थसंजए पायसंजए, वायसंजए संजइंदिए। अज्झप्परए सुसमाहिअप्पा, सुत्तत्थं च बिआणइ जे स भिक्खू / / 15 / / 'प्रतिमा' मासाऽऽदिरूपां 'प्रतिपद्य' विधिनाऽङ्गीकृत्य 'श्मशाने' पितृवने 'न बिभेति' न भयं याति 'भैरवभयानि दृष्ट्वा' रौद्रभयहेतूनुपलभ्य वैतालाऽऽदिरूपशब्दाऽऽदीनि विविधगुणतपोरतश्च नित्यं' 'मूलगुणाऽऽद्यनशनाऽऽदिसक्तश्च सर्वकालं, न शरीरमभिकाते निःस्पृहतया वार्त्तमानिक भावि च, य इत्थम्भूतः स भिक्षुरिति सूत्रार्थः / / 12 / / न सकृदसकृत्सर्वदेत्यर्थः, किमित्याह 'व्युत्सृष्टत्यक्तदेहः' व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषाकरणेन देहः- 'शरीर येन स तथाविधः, आकृष्टो वा यकाराऽऽदिना हतो वा दण्डाऽऽदिना लूषितो वा खङ्गाऽऽदिना भक्षितो वा श्वशृङ्गालाऽऽदिना 'पृथिवीसमः' सर्वसहो मुनिर्भवति, न च रागाऽऽदिना पीड्यते तथा अनिदानो' भाविफलाsऽशंसारहितः, अकुतूहलश्च नटाऽऽदिषु, य एवम्भूतः स भिक्षुरिति सूत्राऽर्थः // 13 // भिक्षुस्वरूपाभिधानाधिकार एवाऽह- 'अभिभूय' पराजित्य 'कायेन' शरीरेणापि, न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभिभवे तत्त्वतस्तदनभिभवात्, ‘परीषहान्' क्षुदादीन्, 'समुद्धरति उत्तारयति 'जातिपथात् संसारमार्गादात्मानं, कथमित्याह-- 'विदित्वा' विज्ञाय जातिमरणं संसारमूलं 'महामयं' महाभयकारण, 'तपसि रतः' तपसि सक्तः, किम्भूत इत्याह- 'श्रामण्ये' श्रमणाना सम्बन्धिनि, शुद्ध इति भावः, य एवम्भूतः स भिक्षुरिति सूत्राऽर्थः / / 14 / / तथा हस्तसंयतः पादसंयत इति कारणं विना कूर्मवल्लीन आस्ते, कारणे च सम्यग्गच्छति, तथा वाक्यसंयतः अकुशलवाग्निरोधकुशलवागुदीरणेन, संयतेन्द्रियो निवृत्त विषयप्रसरः, अध्यात्मरतः प्रशस्तध्यानाऽऽसक्तः, सुसमाहिताऽऽत्मा ध्यानाऽऽपादकगुणेषु, तथा सूत्रार्थ च यथावस्थितं विधिग्रहणशुद्ध विजानाति यः सम्यग्यथाविषयं स भिक्षुरिति सूत्रार्थः॥१५॥ तथाउवहिम्मि अमुच्छिए अगिद्धे, अन्नायउंछं पुलनिप्पुलाए। कयविक्कयसंनिहिओ विरए, सव्वसंगावगए अजे स भिक्खू // 16|| अलोल भिक्खू न रसेसु गिज्झे, ___ उंछं चरे जीविअ नाभिकंखे / इति च सक्कारणपूअणं च, चए ठिअप्पा अणिहे जे स भिक्खू // 17 / / न परं वइजासि अयं कुसीले, जेणं च कुप्पिज्जन तं वइज्जा। जाणिअ पत्तेअं पुण्णपावं, अत्ताणं न समुक्कसे जे स भिक्खू // 18 // न जाइमत्ते न य रूवमत्ते, न लाभमत्ते न सुएण मत्ते। . मयाणि सव्वाणि विवजइत्ता, धम्मज्झाणरए जे स भिक्खू / / 16 / / पवेअए अजपयं महामुणी, धम्मे ठिओ ठावयई परं पि। निक्खम्म वज्जिज्ज कुसीललिंग। न आवि हासंकुहए जे स भिक्खू // 20 // तं देहवासं असुइं असासयं / सया चए निचहिअट्ठिअप्पा। छिंदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागम गई / / 21 / / ति बेमि // 'उपधौ' वस्त्रादिलक्षणे 'अमूञ्छित' तद्विषयमोहत्यागेन 'अगृद्धः' प्रतिबन्धाभावेन, अज्ञातोञ्छं चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, 'पुलाकनिष्पुलाक' इति संयमासारताऽऽपादकदोषरहितः, 'क्रयविक्रयसन्निधिभ्यो विरतः' द्रव्भावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः 'सर्वसङ्गापगतश्चयः,' अपगतद्रव्यभावसङ्गश्चयः, स भिक्षुरिति सूत्रार्थः।।१६।। किंच-अलोलोनाम नाप्राप्तप्रार्थनपरो 'भिक्षुः' साधुः न रसेषु गृद्धः, प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उञ्छ चरति भावोज्छमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रित्योक्तमिहत्वाहारमित्यपौनरुक्त्य, तथा जीवितं नाभिका क्षते, असंयमजीवितं, तथा 'ऋद्धिच' आमाँ षध्यादि-रूपां सत्कारं वस्त्राऽऽदिभिः पूजनं च स्तवाऽऽदिना त्यजति, नैतदर्थमेव यतते, स्थिताऽऽत्मा ज्ञानाऽऽदिषु, 'अनिभइत्यमायो यः स भिक्षुरिति सूत्रार्थः / / 17 / / तथा न 'पर' स्वपक्षविनेयव्यतिरिक्तं वदति अयं कुशीलः, तदप्रीत्यादिदोषप्रसङ्गात्, स्वपक्षविनेयं तु शिक्षाग्रहणबुझ्या वदत्यपि, सर्वथा येनान्यः कश्चितकुप्यति नतद्ब्रवीति दोषसद्भावेऽपि, किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं. नान्यसंबन्ध्यन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्स्वपिगुणेषुनाऽऽत्मानं समुत्कर्षति-नस्वगुणैर्गर्वमायाति यः स भिक्षुरिति सूत्रार्थः॥१८|| मदप्रतिषेधार्थमाह-नजातिमत्तो यथाऽहं ब्रह्मणः, क्षत्रियो वा, न च रूपमत्तो यथाऽहं रूपवानादेयः, नलाभमत्तो यथाऽहं लाभवान,न श्रुतमत्तो यथाऽहं पण्डितः,

Page Navigation
1 ... 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636