Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1573
________________ भिक्खु 1565 - अभिधानराजेन्द्रः - भाग 5 भिक्खु जंतं विसघाइरसायणाइगुणसंजुअंहोइ॥३५२।। यत्र वचन पृथिव्याधुपमईकः, गृहं करोति संभवत्येवैषणीयालये मूर्छया 'चतुष्कारणपरिशुद्ध चतुः परीक्षायुक्तमित्यर्थः, कथमित्याह- वसतिं भाटकगृहं वा, तथा प्रत्यक्षं च उपलक्ष्यमान एव 'जलगतान्' कषच्छेदतापताडनया चेति कषेण छेदेन तापेन ताडनया च, यदेव-विध अप्कायाऽऽदीन् यः पिबति तत्त्वतो विनाऽऽलम्बनेन, कथं त्वसौ भिक्षुः, तद्विषघातिरसायनाऽऽदिगुणसंयुक्तं भवति, भावसुवर्ण स्वकार्यसाधक- नैव भावभिक्षुरिति गाथाऽर्थः।।। मिति गाथाऽर्थः / / ___ उक्त उपनयः, साम्प्रतं निगमनमाहएतदेव स्पष्टयन्नाह तम्हा जे अज्झयणे, भिक्खुगुणा ते हिँ होइ सो भिक्खू / तं कसिणगुणोवेअं, होइ सुवण्णं न सेसयं जुत्ती। तेहि असउत्तरगुणेहि होइ सो भाविअतरो उ॥३५८।। नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू // 353 / / यस्मादेतदेवं यदनन्तरमुक्तं तस्माद्येऽध्ययने प्रस्तुत एव 'भिक्षुगुणा' 'तद' अनन्तरोदितं कृत्स्नगुणोपेतं' सम्पूर्णगुणरामन्वितं भवति सुवर्ण मूलगुणरूपा उक्तास्तैः करणभूतैः सद्धिर्भवत्य सौ भिक्षुः, तैश्च सोत्तरयथोक्त, न ‘शेष' कषाऽऽधशुद्ध, युक्तिरिति वर्णाऽऽदिगुणसाम्येऽपि गुणेः पिण्डविशुद्ध्याद्युत्तरगुणसमन्वितैर्भवत्यसौ 'भाविततरः' चारित्रयुक्तिसुवर्णमित्यर्थः, प्रकृते योजयति यथैतत्सुवर्ण न भवति, एवं न हि धर्मे तु प्रसन्नतर इति गाथाऽर्थः / / उक्तो नाम-निष्पन्नो निक्षेपः / नागरूपमात्रेणरजोहरणाऽऽदिसन्धारणाऽऽदिना'अगुणः' अविद्यमान साम्प्रतं सूत्राऽऽलापकनिष्पन्नस्यावसर इत्यादिचर्चः प्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः भिक्षामटन्नपि न भवतीतिगाथाऽर्थः / / पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलिताऽऽदिगुणोपेतं एतदेव स्पष्टयन्नाह सूत्रमुचारणीयं, तच्चेदम्जुत्तीसुवण्णगं पुण, सुवण्णवण्णं तु जइ वि कीरिज्जा। निक्खम्ममाणाइ अबुद्धवयणे, न हु होइ तं सुवण्णं, सेसेहि गुणेहिँ संतेहिं / / 354 // निच्चं चित्तसमाहिओ हविजा। युक्तिसुवर्ण कृत्रिमसुवर्णमिह लोके सुवर्णवर्ण तु जात्यसुवर्ण-वर्णमपि इत्थीण वसं न आवि गच्छे, यद्यपि क्रियेत पुरुषनैपुण्येन तथाऽपि नैव भवति तत् सुवर्ण परमार्थेन ' वंतं नो पडिआयइ जे स भिक्खू ||1|| शेषैर्गुणः कषाऽऽदिभिः 'असद्भिः' अविद्यमानैरिति गाथाऽर्थः / / पुढविं न खणे न खणावए, एवमेव किमित्याह सीओदगं न पिए न पिआवए। जे अज्झयणे भणिआ, भिक्खुगुणा तेहि होइ सो भिक्खु / अगणिसत्थं जहा सुनिसि, वण्णेण जच्चसुवण्णगं व संते गुणनिहिम्मि // 355|| तं न जले न जलावए जे स भिक्खू // 2 // येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्त- अनिलेण न वीएन वीयावए, समाध्यादयः तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुनामस्थापनाद्रव्य- हरियाणि न छिंदे न छिंदावए। भिक्षुव्यपोहेन भावभिक्षुः, परिशुद्धभिक्षावुतत्वात्। किमिवेत्याह. 'वर्णेन' बीआणि सया विवजयंतो, पीतलक्षणेन 'जात्यसुवर्णमिव' परमार्थसुवर्णमिव 'सति गुणनिधौ' सचित्तं नाहारए जे स भिक्खू ||3|| विद्यमानेऽन्यस्मिन् कषाऽऽदौ गुणसंघाते, एतदुक्तं भवति-यथाऽन्य वहणं तसथावराण होइ, गुणयुक्तं शोभनवर्ण सुवर्ण भवति तथा चित्तसमाध्यादिगुणयुक्तो पुढवीतणकट्ठनिस्सिआणं / भिक्षणशीलो भिक्षुर्भक्तीति गाथाऽर्थः // तम्हा उद्देसिअंन मुंजे, व्यतिरेकतः स्पष्टयति नोऽवि पए न पयावए जे स भिक्खू // 4|| जो भिक्खू गुणरहिओ, भिक्खं गिण्हइ न होइ सो भिक्खू / रोइअनायपुत्तवयणे, वण्णेण जुत्तिसुवण्णगं व असई गुणनिहिम्मि॥३५६।। अत्तसमे मन्निज छप्पि काए। यो भिक्षुः 'गुणरहितः' चित्तसमाध्यादिशून्यः सन् भिक्षामटति न पंच य फासे महव्वयाई, भवत्यसौ भिक्षुर्भिक्षाटनमात्रेणैव, अपरिशुद्धभिक्षावृत्तित्वात् / किमि पंचाऽऽसवसंवरे जे स भिक्खू / / 5 / / वेत्याह- वर्णन युक्तिसुणमिव,यथा तद्वर्णमात्रेण सुवर्ण न भवत्यसति "निष्क्रम्य' द्रव्यभावगृहात प्रव्रज्यां गृहीत्वेत्यर्थः 'आज्ञया' तीर्थकर'गुणनिधौ' कषाऽऽदिक इति गाथाऽर्थः / / गणधरोपदेशेन योग्यतायां सत्या, निष्क्रम्य किमित्याह- 'बुद्धवचने' किं च - अवगततत्त्वतीर्थकरगणधरवचने 'नित्य' सर्वकालं 'चित्तसमाहितः' उद्दिट्ठकयं मुंजइ, छक्कायपमद्दओ घरं कुणइ। चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः / व्यतिरेकतः पचक्खं च जलगए, जो पियइ कह नु सो मिक्खू?||३५७।। समाधानोपायमाह-'स्त्रीणां सर्वासत्कार्यनिबन्धनभूतानां वशं तदायत्तउद्दिश्य कृतं भुक्त इत्यौद्देशिकमित्यर्थः, षट्कायप्रमर्दकः- | तापरूपनचापिगच्छेत्तद्वशगोहि नियमतोवान्तं प्रत्यापिवति, अतोबुद्ध

Loading...

Page Navigation
1 ... 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636