Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1571
________________ भिक्खु 1563 - अमिधानराजेन्द्रः - भाग 5 भिक्खु जहा लद्धा विसुद्धा य, एसा बित्तीय भिक्खुणी॥१०॥ / अचित्ताप्रासुका न तु सचित्ता, मिश्रा वा एषणीया आधाकम्मदिदोषरहिता, मिता एकत्रिंशदादिकवलप्रमाणतः परिमिता, कालेदिवा, अथवा-तृतीयस्यां पौरुष्या परीक्षदायकाऽऽदिदोषविशुद्धा यथा लब्धा संयोजनाऽऽदिदोषरहिताविशुद्धापरिभोगकाले रागद्वेषाऽकरणतोऽड्गाराऽऽदिदोषरहिता, एवं रूपा या सदा भिक्षा एषा भिषणां वृत्तिः, सा च रक्तपटाऽऽदिषु सर्वथा नाऽस्तीति, तेषु भिक्षुत्वाभावतो नातिप्रसङ्गः तदेवं भिक्षणशीलो भिक्षुरिति व्युत्पत्तौ यदतिप्रसङ्गाऽऽपादनं परेण कृतं. तत् अपाकृतम क्षुधं भिनत्ति इति भिक्षुरिति निर्वचने तु परस्याऽनवकाश एव, केवलं किश्चिद्वक्तव्यमस्तीति। तद्विवक्षुराहदव्वे य भाव मेयग, भेयण भेत्तव्वयं च तिविहं तु / नाणाऽऽइ भावभेयणकम्मखुहेगट्ठयं भेज / / 11 / / क्षुधं भिनत्तीति भिक्षुरिति व्युत्पत्त्याभिक्षुर्भदक उक्तो भेदकोनाम भिदि क्रियाकर्ता, भिदिक्रिया च सकर्मिमका, सकर्मिमकायाश्च क्रियायाः कर्तृ करणकर्मव्यतिरेकेण न भवतीति तद्रहणेन भेदन, भेत्तव्यमिति च द्वयं सूचितम् / एतच भेदकभेदनभेत्तव्यरूपं वस्तुनिकुरम्ब त्रिविधमपि, तुशब्दोऽपिशब्दार्थः, त्रिभेदमपि प्रत्येक द्विधा / तद्यथा-(दव्वे य भावे त्ति) चशब्दो भिन्नक्रमः द्रव्यतो, भावतश्चेत्यर्थः / तथाहि भेदको द्विधाद्रव्यस्य भावस्य च / भेदनमपि द्विधा-द्रव्यस्य भावस्य च, भेत्तव्यमपि द्विधाद्रव्यरूपं, भावरूपं च। तत्र भेदकोरथकाराऽऽदिः, भेदन परश्वादिद्रव्यं, भेत्तव्यं काष्ठम् भावस्य भेदको भिक्षुर्भावस्य भेदनानि ज्ञानाऽऽदीनि, भावभेत्तव्यं कर्म / तथा चाऽऽह- (नाणादीत्यादि) ज्ञानाऽऽदि आदिशब्दात्दर्शनचारित्रपरिग्रहः। भावभेदनं भेद्यं भावत इति च संबध्यते, कर्मकर्मक्षुध इत्येकार्थम् / तथा चोक्तम्-"कम्मं ति वा खुह ति वा / कलुसं ति वा वजंति वा वेरति वा पंको त्ति वा मलोत्तिए एएगडिया" इति / व्य०१ उ०। नि०चू०। उत्त०। जो भिंदेइ खुहं खलु, सो भिक्खू भावतो होइ / / 375 / / यो 'भिनत्ति विदारयति क्षुधं, खलुः अवधारणे, भिन्नक्रमश्न, ततः स एव भिक्षुर्भावतो भवतीति। 'इह च भिनत्तीत्युक्तमतः कर्तृकरणकर्मभिः प्रयोजनं, सकर्मकत्वाद्भिदेः अत आहभेत्ता य भेयणं वा, नायव्वं भिदियव्वयं चेव। एकिकं पिय दुविहं, दव्वे भावे य नायव्वं / / 376 / / रहगारपरसुमाइ, दारुगमाई य दव्वओ हुंति। साहू कम्मऽट्ठविहं, तवो य भावम्मि नायव्वो॥३७७।। रागद्दोसा दंडा, जोगा तह गारवा य सल्ला य। विकहाओ सन्नाओ, खुहं कसाया पमाया य / / 378 / / भेत्ता च कर्ता यो भिनत्ति, भेदनं करणं येन भिनत्ति वा समुचये, ज्ञातव्यंबोद्धव्यं भेत्तव्यमेव भेत्तव्यकं कर्म यद्भिद्यते, चः- समुच्चये, एवेति पूरणे, एकैकमपि चेति भेत्ता भेदनं भेत्तव्यकं च द्विविध-द्विभेदं द्रव्ये भावे च। विचार्यभाणे ज्ञातव्यम्-अवगन्तव्यम्। तत्र द्रव्ये-(रहकारपरसुमाइ त्ति) आदिशब्दस्य प्रत्येकमभिसंबन्धाद्रथाकालः तक्षकस्तदादिव्यतो भेत्ता आदिशब्दादयस्कारादिपरिग्रहः परशुः-कुठारस्तदादिर्द्रव्यतो भेदनम्, आदिशब्दाधनाऽऽदयो गृह्यन्ते। (दारुगमाई यत्ति) दासकं काष्ठं तदादि च द्रव्यतो भेद्यम, आदिशब्दालोहाऽऽदिपरिग्रहः, भवन्तीति सर्वापक्ष बहुवचनम्। साधुः-तपस्वी कर्मज्ञानाऽऽवरणाद्यष्टविधम् अष्टप्रकार तपश्च-अनशनाऽऽदिभावे विचार्ये भेत्ता, भेत्तव्यं भेदनं चक्रमेण ज्ञातव्यम् / "इत्थं जो भिंदई सुहं खलु' इति ग्रहणकवाक्यं गतं. भिनत्तीति व्याख्याय क्षुधं व्याख्यातुमाह-रागद्वेषौ उक्तरूपौ, दण्डाभनोदण्डाऽऽदयो, योगाः करणकारणानुमति रूपाः / पठन्ति च- "रागद्दोसा छुहं दंडा।" अत्रच 'छुहं ति' क्षुध बुभुक्षा उच्यते- तथा गौरवाणि च ऋद्धिगौरवाऽऽदीनि, शल्यानि च-मायाशल्याऽऽदीनि, विकथाः- स्वीकथाऽऽदयः, संज्ञाःआहारसंज्ञाऽऽदय(खुहं ति) एतद्भावभावित्वादष्टविधकर्मरूपायाः क्षुध एतान्यपि क्षुदित्युच्यन्ते, प्राकृतत्वाच्च तथानिर्देशः, कषायाः-क्रोधाऽऽदयः, प्रमादाश्चः-- मद्याऽऽदयः, क्षुदिति सम्बन्धनीयमिति गाथात्रयार्थः / उपसंहर्तुमाहएयाइं तु खुहाइं, जे खलु भिंदंति सुव्वया रिसओ। ते भिन्नकम्मगंठी, उवेंति अयरामरं ठाणं // 376 / / एतानि रागाऽऽदीनि (खुहाई ति) क्षुच्छब्दवाच्यानिये खलु भिन्दन्ति, विदारयन्ति, खलुशब्द एवकारार्थो भिन्दन्त्येवेति शोभनान्यतिचारतया व्रतानि प्राणातिपातविरत्यादीनि येषां ते सुव्रताः ऋषयो मुनयः, ते किमित्याह-भिन्न कम्मैवातिदुर्भेदतया ग्रन्थिः कर्मग्रन्थियैस्ते तथाविधा उपयान्ति प्राप्नुवन्ति, अजरामरं स्थानमुक्तिपदमिति गाथार्थः। उत्त० पाई०१५ अ०1 स भावमिक्षुर्भेत्तृत्वा-दागमस्योपयोगतः। भेदनेनोग्रतपसा, भेद्यस्याशुभकर्मणः // 17 // सइति--सभावभिक्षु ण्यते। उग्रतपसा भेदनेनाऽशुभकर्मणो भेद्यस्यऽऽगमोपयोगतो भेत्तृत्वात् / तदुक्तम्- "भेत्ता गमोवउत्तो, दुविहतवो भेअण च भेत्तव्यं / अट्ठविह कम्मखुह, तेण निरुत्तं स भिक्खु ति / / 1 / / " / / 17 / / "भिक्षामात्रण वा भिक्षुः।"(१८) भिक्षामात्रेण वा सर्वोपधिशुद्धभिक्षावृत्तिलक्षणेन भिक्षुः / द्वा० 27 द्वा०। भेत्ताऽऽगमोवउत्तो, दुविह तवो भेअणं च भेत्तव्वं / अट्ठविहं कम्मखुहं, तेण निरुत्तं स भिक्खु त्ति / / 342 / / भेत्ता भेदकोऽत्राऽऽगमोपयुक्तः साधुः। तथा द्विविधं बाह्याऽऽभ्यन्तरभेदेन तपो भेदन वर्तते / तथा–भेत्तव्यं विदारणीयं चाष्टविधं कर्म चअष्टप्रकार ज्ञानाऽऽवरणीयाऽऽदि कर्म, तब क्षुदादिदुः खहेतुत्वात् क्षुधशब्दवाच्य, यतश्चैवं तेन निरुक्तं यः शास्त्रानीत्या तपसा कर्म भिनक्ति स भिक्षुरिति गाथाऽऽर्थः // 342 / / किंचमिंदतो य जह खुहं, भिक्खू जयमाणओ जई होइ। संजमचरओ चरओ, भवं खिवंतो भवंतो उ॥३४३।। भिन्दै च विदारय श्च यथा क्षुधं कर्म भिक्षुर्भवति, भावतः यतमानस्तथा तथा गुणेषु स एव यतिर्भवति नान्यथा,

Loading...

Page Navigation
1 ... 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636