Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भिक्खु 1561 - अभिधानराजेन्द्रः - भाग 5 भिक्खु अगुणट्टिओ न भिक्खु अवयवा पंच दाराई / / 332 / / / भिक्षोर्निक्षेपो नामाऽऽदिलक्षणः कार्यः, तथा निरुक्त वक्तव्यं भिक्षोरेव, तथा एकार्थिकानि पर्यायशब्दरूपाणि वक्तव्यानि, तथा लिङ्गानि संवेगाऽऽदीनि, तथा अगुणस्थितो न भिक्षुरपि तु गुणस्थित एवेत्येतदपि वाच्यम्, अत्र चावयवाः पञ्च प्रतिज्ञाऽऽदयो वक्ष्यमाणा इति, द्वाराण्येतानीति गाथासमासार्थः॥३३॥ दश०१० अ०। यथाक्रम (भाष्य-५ गाथां) व्यासार्थमाहनामंठवणाभिक्खू, दवभिक्खू य भावभिक्खू य / दव्वे सरीर भवितो, भावेणय संजतो भिक्खू / / 5 / / भिक्षुशब्दस्य निक्षेपश्चतुष्कः (नामं ति) भिक्षुशब्दस्यात्रापि संबन्धात् नामभिक्षुः, स्थापनाभिक्षुः, द्रव्यभिक्षुः भावभिक्षुश्च चशब्दौ स्वस्वगतानेकभेदसूचकौ, तत्र यस्य पुरुषस्य भिक्षुरिति नाम स नाम्ना भिक्षुर्नामभिक्षुः, यदि वा- 'नामनामवतोरभेदोपचारात्' नाम चासौ भिक्षुश्व नामभिक्षुरिति व्युत्पत्तेर्नामभिक्षुः स्थापनया आकारमात्रेण असत्कल्पनया भिक्षुः स्थापनाभिक्षुः चित्रकर्माऽऽदिलिखितो बुद्धिकल्पिता वाऽक्षाऽऽदिः / द्रव्यभिक्षुर्द्विधाआगमतो, नोआगमतश्च / तत्राऽऽगमतो ज्ञाता, तरच "अनुपयुक्तोऽनुपयोगो द्रव्यमिति'' वचनात्।नोआगमतश्च त्रिविधः तद्यथा-ज्ञशरीरं, भव्यशरीरं, तद्व्यतिरिक्तश्च / तत्र भिक्षुपदार्थज्ञस्ययत् शरीर व्यपगतजीवितं तत्ज्ञशरीर द्रव्यभिक्षुर्भूतभावत्वात्। यस्तु बालको नेदानी भिक्षुशब्दार्थमवबुध्यते, अथवा आयत्या अन्तेनैव शरीरेण भोत्स्यते, तस्य यत् शरीरं तत् भव्यशरीर द्रव्यभिक्षुः भाविभा चत्वात् / तद्व्यतिरिक्तस्विधा / तद्यथा- एकभविक, बद्धाऽऽयुष्कः, अभिमुखनामागोत्रश्वा तत्रएकभविको नाम योनेरयिकस्तिर्यड्मनुष्यो, देवो वा अनन्तरभवे भिक्षुर्भावी बवाऽऽयुष्को नामयेन भिक्षुपर्यायनिमित्तमायुर्बद्धम् / अभिमुखनामगोत्रीयस्य भिक्षुपर्यायप्रवर्तनाभिमुखे नामगोत्रकर्मणी, स चाऽऽर्यक्षेत्रे मनुष्यभवेभाविभिक्षुपर्याये समुत्पद्यमानः। यदि वा स्वजनधना-ऽऽदि परित्यज्य गुरुसमीपे प्रव्रज्याप्रतिपत्त्यर्थ स्वगृहात बहिर्गच्छन्। तथा चाऽऽह-(दव्ये सरीरभवितो त्ति) द्रव्ये इति द्वारपरामर्शः, द्रव्यभिक्षु।आयमतो इति गम्यते इति / (सरीर त्ति) शरीरग्रहणेनज्ञशरीरं, 'भव्यशरीरं च परिगृहीतम्। (भविय त्ति) भव्यो, भावीत्यनर्थान्तरं, भावी च त्रिविधपर्याय इति तद्ग्रहणे एकभविकाऽऽदित्रिभेदपरिग्रहः०। व्य०१ उ०] भेयओ भेयणं चेव, मिंदिअव्वं तहेव य। एएसिं तिण्हं पि अ, पत्तेयपरूवणं वोच्छं॥३३४॥ भेदकः पुरुषः, भेदनं चैव परश्वादि, भेत्तव्यं तथैव च काष्ठाऽऽदीति भावः / एतेषां त्रयाणामपि भेदकाऽऽदीनां प्रत्येकं पृथक् पृथक् प्ररूपणां वक्ष्ये इति गाथाऽर्थः / / 334 / / एतदेवाऽऽहजह दारुकम्मगारो, मेअणमित्तव्वसंजुओ भिक्खू। अन्ने विदव्वभिक्खू, जे जायणगा अविरया य॥३३५।। यथा दारुकर्मकरो वर्द्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन् क्रिया- विशिष्टविदारणाऽऽदिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं भिनत्तीति कृत्वा, तथा अन्येऽपि द्रव्यभिक्षवः-अपारमार्थिकाः / क इत्याह-ये याचनका भिक्षणशीला अविरताश्च अनिवृताश्च पापस्थानेभ्य इति गाथाऽर्थः / / 335 / / एते च द्विविधाः-गृहस्थाः, लिङ्गिनश्चेति, तदाहगिहिणो ऽवि सयारंभगउज्जुप्पन्नं जणं विमग्गंता। जीवणिअदीणकिविणा, ते विज्जा दव्वभिक्खु त्ति / / 336|| गृहिणोऽपि सकलत्रा अपि सदारम्भकाः नित्यमारम्भकाःषण्णां जीवनिकायानामृजुप्रज्ञ जनमनालोचक विमृगयन्तः अनेकप्रकारं द्विपदाऽऽदि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमाना द्रव्यभिक्षणशीलत्वाद् द्रव्यभिक्षवः, एते च धिग्वर्णाः / तथा ये च 'जीवनिकायै' जीवनिकानिमित्त दीनकृपणाः कार्पटिकाऽऽदयो भिक्षामटन्ति तान्विद्यात विजानीयात द्रव्यभिक्षूनिति, द्रव्यार्थ भिक्षणशीलत्वादिति गाथाऽर्थः // 336|| उपता गृहस्थद्रव्यभिक्षवः। लिङ्गिनोऽधिकृत्याऽऽहमिच्छट्ठिी तसथा-वराण पुढवाइविंदिआईणं। निचं वहकरणरया, अबंभयारी असंचइया / / 337 / / शाक्यभिक्षुप्रभृतयो हि मिथ्यादृष्टयः-अतत्त्वाभिनिवेशिनः प्रशमाऽऽदिलिङ्गशून्याः, बसस्थावराणां प्राणिनां पृथिव्यादीनां द्वीन्द्रियाऽऽदीनां च। अत्र पृथिव्यादयः स्थावरा द्वीन्द्रियाऽऽदयः त्रसाः, नित्यं वधकरणरताः सदा एतदतिपाते सक्ताः कथमित्यत्राऽऽह-अब्रह्मचारिणः सञ्चयिनश्च यतः, अतोऽप्रधानत्वाद् द्रव्यभिक्षवः,चशब्दस्य व्यवहित उपन्यास इति गाथाऽर्थः // 337 // एते चाऽब्रह्मचारिणः संचयादेवेति। सञ्चयमाहदुपयचउप्पयधणधन्नकुविअतिअतिअपरिगहे निरया। सचित्तभोह पयमाणगा य उद्दिट्ठभोई अ॥३३८|| द्विपदं दास्यादि, चतुष्पदं गवादि, धनं हिरण्याऽऽदि, धान्यं शाल्याऽऽदि, कुप्यमलिजराऽऽदि, एतेषु द्विपदाऽऽदिषु क्रमेण मनोलक्षणाऽऽदिना करणत्रिकेण त्रिकपरिग्रहे कृतकारितानुमतपरिप्रहे निरताः सक्ताः , न चैतदनार्षम्- "विहारान कारयेद्रम्यान्, वासयेच्च बहुश्रुतान्।" इति वचनात्। सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाऽऽह-सचित्तभोजिनः तेऽपि मांसापकायादिभोजिनः, तदप्रतिषेधात्, पचन्तश्च स्वयं पचास्तापसाऽऽदयः उद्दिष्टभोजिनश्च सर्व एव शाक्याऽऽदयः, तत्प्रसिद्ध्या तपस्विनः अपि पिण्डविशुद्ध्यपरिज्ञानाद्। इतिगाथाऽर्थः // 338 / / त्रिकत्रिकपरिग्रहे निरता इत्येतद्व्याचि ख्यासुराहकरणतिए जोअतिए, सावजे आयहेउपरउभये / अट्ठाणट्ठपवत्ते, ते विजा दवभिक्खु त्ति॥३३६।। करणत्रिक इति- "सुपा सुपो भवन्तीति'' करणत्रिकेण मनोवाक्कायलक्षणेन, योगत्रितय इति-कृतकारितानुमतिरूपे, सावद्ये सपापे, आत्महेलो:-- आत्मनिमित्तदेहाऽऽधुपच्याय, एवं परनिमित्तमित्राऽऽद्युपभोगसाधनाय एवमुभयनिमित्तमुभयसाधनार्थम्, एवमर्थाय आत्माद्यर्थम्, अ

Page Navigation
1 ... 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636