Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1568
________________ भिक्खायरिया 1560- अभिधानराजेन्द्रः - भाग 5 भिक्खू भावः संश्वरति यः स तथा (मोणचरए त्ति) व्यक्तम् (दिट्ठलाभिय ति) | कायपालके, ध० 3 अधि० / पा० / दृष्टस्यैव भक्ताऽऽदेर्दृष्टाद्वा पूर्वोपलब्धाद् दायकालाभो यस्यास्ति स | भिक्खाविसोहि स्त्री०(भिक्षाविशोधि) भिक्षाया विशोधिर्भिक्षाविदृष्टलाभिकः, (अदिहलाभिए त्ति) तत्रादृष्टस्यापि अपवारकाऽऽदि- | शोधिः। भिक्षासम्बन्धिसावद्यपरिहारे, दश० 1 अ०। मध्यान्निर्गतस्य श्रोत्राऽऽदिभिः कृतोपयोगस्य भक्ताऽऽदेरदृष्टाद्वा पूर्वमनु- भिक्खु पुं०(भिक्षु) भिक्ष-उः। भिक्षया याञ्चयाम्। यमनियमव्यव-स्थितः पलब्धाद् दायकालाभो यस्यास्ति स तथा (पुट्ठलाभिए त्ति) पष्टस्यैव हे कृतकारितानुमोदितपरिहारेण भिक्षते इत्येवंशीलो भिक्षुः / '' सन् साधो ! कि ते दीयत इत्यादि प्रश्रितस्य यो लाभः स यस्यास्ति स तथा भिक्षाशंसे" / 5 / 2 / 33 / इत्युप्रत्ययः। यदि वा नैरुक्ता च शब्दव्युत्पत्तिः, (अपुट्ठलाभिए ति) उक्तविपर्ययादिति (भिवखा-लाभिए त्ति) भिक्षेव क्षुधबुभुक्षायाम्, क्षुध्यति बुभुक्षते भोक्तुमिच्छति चतुर्गतिकमपि संसारभिक्षा तुच्छमविज्ञातं वा तल्लाभो ग्राह्यतया यस्यास्ति स भिक्षा- मस्मादिति सम्पदादित्वात् अष्टप्रकार कर्म, तद् ज्ञानदर्शनचारित्रतया लाभिकः / (अभिक्खालाभिए त्ति) उक्तविपर्ययात् (अण्ण-गिलायए भिनत्तीति भिक्षुः, "पृषोदराऽऽदयः''।३।२।१५५। इति रूपनिष्पत्तिः। ति) अन्नं भोजनं विना ग्लायति अन्नग्लायकः, स चाभिग्रहविशेषात् व्य० 1 उ०। आचा०। सूत्र०। नि० चू० / दश०। भिक्षणं शील प्रातरेव दोषान्नभुगिति / (ओवणिहिए त्ति) उपनिहितं यथाकथञ्चित् धर्मस्तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुः / प्रत्यासन्नीभूतं तेन चरति यः स औपनिहितिकः, उपनिधिना वा स्था० 3 ठा० 3 उ०। भिक्षाभोगी वा भिक्षुः / नि० चू०२० उ० चरतीत्यौपनिधिकः / (परिमिय-पिंडवाइए त्ति) परिमितपिण्डपातः आरम्भत्यागाद्धर्मकायपरिपालनाय भिक्षणशीलो भिक्षुः / दश०४ अ० अर्द्धपोषाऽऽदिलाभो यस्यास्ति स तथा। (सुद्धेसणिए त्ति) शुद्धषणा पा०। पचनपाचनसावद्यानुष्ठानरहिततया निर्दोषाऽऽहारभोजिनि साधौ. शङ्काऽऽदिदोषरहितता शुद्धस्य वा निर्व्यञ्जनस्य कूराऽऽदेरेषणा यरया सूत्र०२ श्रु०१०। उत्तका आव०। स्ति स तथा। (संखायत्तिए ति) सङ्ख्याप्रधाना दत्तयो यस्य स तथा साम्प्रतं भिक्षुशब्दस्य प्रवृत्तिनिमित्तमधिकृत्याहदत्तिश्च एकक्षेपभिक्षालक्षणा। औ० भ०। एत्थ वि भिक्खू अणुन्नए विणीए नामए दंते सुद्धप्पा सुद्धदविए भिक्षाचर्यामाह वोसट्ठकाए य संविधुणीय विरूवरूवे परीसहोवस मे अज्झप्पअट्ठविहं गोयरग्गं तु, तहा सत्तेव एसणा। जोगसुद्धाऽऽदाणे समुट्ठाणेण उवट्ठिए ठिअप्पा संखाए परदत्तभोई अभिग्गहाय जे अन्ने, भिक्खायरियमाहिया।।२५।। भिक्षु त्ति वच्चे / / 3 / / भिक्षाचर्या वृत्तिसंक्षेपापरनामिका बाह्या तपस्या आख्याता अष्टविधो / अत्रापीति ये ते पूर्वमुक्ताः पापकर्मविरत्यादयो माहतशब्दप्रवृत्तिगोचरागः प्राकृतत्वादष्टविधोऽग्रगोचर इतिपाठः / अग्रप्रधानो गोचरः, हेतवोऽत्रापि भिक्षुशब्दस्य प्रवृत्तिनिमित्ते त एवावगन्तव्याः, अमी चान्ये अष्टविधश्चासौ अग्रगोचरश्च अष्टविधाग्गोचरः, अष्टौ अग्रगोचरगा भेदा तद्यथा- न उन्नतोऽनुन्नतः, तत्र द्रव्योन्नतः शरीरेणोच्छ्रितः, भावोन्नइत्यर्थः / पेटा 1, अर्द्धपेटा 2 गोमूत्रिका३, पतङ्गवीथिका 4, अभ्यन्तर- तस्त्वभिमानग्रहास्तः, तत्प्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते / शम्बूकावर्त्ता 5, बाह्यशम्बूकावर्ता ६च, आयतगन्तुप्रत्यागमा 7, ऋजु- विनिताऽऽत्मतया प्रश्रयवान् यतः, एतदेवाऽऽह-विनयालङ्कृतो गुर्वागतिः८ एवमष्टी भेदा ऋजुगतिवक्रगतिक्षेपणात् ज्ञेयाः / सप्त एषणाः दावादेश दानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामकः-सदा गुर्वादी ससृष्टाऽऽदयः-. "संसट्ठा 1, असंसट्ठा 2, उद्धड३, अप्पलेपिका 4, प्रह्रो भवति, विनयेन वाऽष्टप्रकारं कर्म नामयति, वैयावृत्योद्यतोऽशेष उग्गहीता 5. पग्गहीता 6, उज्झियधम्मा" एषा सप्तविधा एषणा ज्ञेया, पापमपनयतीत्यर्थः / तथा 'दान्तः' इन्द्रिय नोइन्द्रियाभ्या, तथा 'शुद्धाचः-- पुनरन्ये ये अभिग्रहाः सन्ति अभिग्रहा यथा द्रव्यक्षेत्रकालभावाऽऽ- ऽऽत्मा' शुद्धद्रव्यभूतो निष्प्रति कर्मतया 'व्युत्सृष्टकायश्च परित्यक्तदेहश्च दिचिन्तनेन भिक्षाग्रहण रूपाः द्रव्यतो मण्डकाऽऽदिक क्षेत्रतो गृहाऽऽदी यत्करोति तद्दर्शयति- सम्यक् 'विधूय' अपनीय विरूपरूपान नानादेहलिकातो मध्ये बहिर्वा कालतो भिक्षाचरेषु निर्वर्तितषु, भावतो रुदन रूपाननुकूलप्रतिकूलान् उच्चावचान द्वाविंशति परीषहान् तथा दिव्याssहसन् वा दास्यति तदाहारो ग्राह्य इति चिन्तनेन भिक्षाग्रहणम् / एवं दिकानुपसश्चिति, तद्विधूननं तु यत्तेषां सम्यक् सहनंतैरपराजितता भिक्षाचर्यया भेदास्तीर्थकरैराख्याताः कथिता इत्यर्थः / / 25 / / उत्त०३० परीषहोपसर्गाश्च विधूयाध्यात्मयोगेन-सुप्रणिहितान्तः करणतया धर्मअ० "जिणसासणस्स मूलंभिक्खायरिया जिणेहिं पन्नत्ता। इत्थपरति- ध्यानेन शुद्धम् अवदातमादान-चारित्रं यस्य स शुद्धाऽऽदानो भवति। प्पमाणं, तं जाणसु मंदसद्धीय ।।१।।"ध०र०३ अधि०७ लक्ष०। तथा सम्यगुत्थानेन- सच्चारित्रोद्यमेनोत्थितः तथा। स्थितोमोक्षाध्वनि भिक्खालस्सिय पु०(भिक्षाऽऽलस्यिक) भिक्षायामालस्यिकआलस्य- व्यवस्थितः परीषहोपसर्गरप्यधृष्य आत्मा यस्य स स्थिताऽऽत्मा, तथा वान भिक्षाऽऽलस्यिकः / उत्त० 27 अ० भिक्षायामालस्ययुक्ते, 'संख्याय' परिज्ञायासारतां संसारस्य, दुष्प्रापतां कर्मभूमेर्बोधेः सुदुर्ल"भिक्खालस्सिए एगे।" उत्त० 27 अ01 भत्वं चावाप्य च सकला संसारोत्तरण सामग्री, सत्संयमकरणोद्यतः परैः-- मिक्खालामिय पुं०(भिक्षालाभिक) भिक्षेव भिक्षा तुच्छमवज्ञातं वा / गृहस्थैरात्मार्थ निर्वर्तितमाहारजातं, तैर्दत्तं भोक्तु शीलमस्य परदत्त तल्लाभो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः / भिक्षाचरकभेदे, औ०। भोजी, स एवंगुणकलितो भिक्षुरिति वाच्यः / / 3 / / सूत्र० 1 श्रु०१६ अ०। भिक्खावित्तिय पुं०(भिक्षावृत्तिक) भिक्षया भक्ताऽऽदेः परतो याचनेन इदानी भिक्षुमभिधातुकाम आहवृत्तिवनं धर्मसाधक कायपालनं यत्रासौ भिक्षावृत्तिकः भिक्षया भिक्खुस्स य निक्खेवो, निरुत्त एगट्ठिआणि लिंगाई।

Loading...

Page Navigation
1 ... 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636