________________ भिक्खायरिया 1560- अभिधानराजेन्द्रः - भाग 5 भिक्खू भावः संश्वरति यः स तथा (मोणचरए त्ति) व्यक्तम् (दिट्ठलाभिय ति) | कायपालके, ध० 3 अधि० / पा० / दृष्टस्यैव भक्ताऽऽदेर्दृष्टाद्वा पूर्वोपलब्धाद् दायकालाभो यस्यास्ति स | भिक्खाविसोहि स्त्री०(भिक्षाविशोधि) भिक्षाया विशोधिर्भिक्षाविदृष्टलाभिकः, (अदिहलाभिए त्ति) तत्रादृष्टस्यापि अपवारकाऽऽदि- | शोधिः। भिक्षासम्बन्धिसावद्यपरिहारे, दश० 1 अ०। मध्यान्निर्गतस्य श्रोत्राऽऽदिभिः कृतोपयोगस्य भक्ताऽऽदेरदृष्टाद्वा पूर्वमनु- भिक्खु पुं०(भिक्षु) भिक्ष-उः। भिक्षया याञ्चयाम्। यमनियमव्यव-स्थितः पलब्धाद् दायकालाभो यस्यास्ति स तथा (पुट्ठलाभिए त्ति) पष्टस्यैव हे कृतकारितानुमोदितपरिहारेण भिक्षते इत्येवंशीलो भिक्षुः / '' सन् साधो ! कि ते दीयत इत्यादि प्रश्रितस्य यो लाभः स यस्यास्ति स तथा भिक्षाशंसे" / 5 / 2 / 33 / इत्युप्रत्ययः। यदि वा नैरुक्ता च शब्दव्युत्पत्तिः, (अपुट्ठलाभिए ति) उक्तविपर्ययादिति (भिवखा-लाभिए त्ति) भिक्षेव क्षुधबुभुक्षायाम्, क्षुध्यति बुभुक्षते भोक्तुमिच्छति चतुर्गतिकमपि संसारभिक्षा तुच्छमविज्ञातं वा तल्लाभो ग्राह्यतया यस्यास्ति स भिक्षा- मस्मादिति सम्पदादित्वात् अष्टप्रकार कर्म, तद् ज्ञानदर्शनचारित्रतया लाभिकः / (अभिक्खालाभिए त्ति) उक्तविपर्ययात् (अण्ण-गिलायए भिनत्तीति भिक्षुः, "पृषोदराऽऽदयः''।३।२।१५५। इति रूपनिष्पत्तिः। ति) अन्नं भोजनं विना ग्लायति अन्नग्लायकः, स चाभिग्रहविशेषात् व्य० 1 उ०। आचा०। सूत्र०। नि० चू० / दश०। भिक्षणं शील प्रातरेव दोषान्नभुगिति / (ओवणिहिए त्ति) उपनिहितं यथाकथञ्चित् धर्मस्तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुः / प्रत्यासन्नीभूतं तेन चरति यः स औपनिहितिकः, उपनिधिना वा स्था० 3 ठा० 3 उ०। भिक्षाभोगी वा भिक्षुः / नि० चू०२० उ० चरतीत्यौपनिधिकः / (परिमिय-पिंडवाइए त्ति) परिमितपिण्डपातः आरम्भत्यागाद्धर्मकायपरिपालनाय भिक्षणशीलो भिक्षुः / दश०४ अ० अर्द्धपोषाऽऽदिलाभो यस्यास्ति स तथा। (सुद्धेसणिए त्ति) शुद्धषणा पा०। पचनपाचनसावद्यानुष्ठानरहिततया निर्दोषाऽऽहारभोजिनि साधौ. शङ्काऽऽदिदोषरहितता शुद्धस्य वा निर्व्यञ्जनस्य कूराऽऽदेरेषणा यरया सूत्र०२ श्रु०१०। उत्तका आव०। स्ति स तथा। (संखायत्तिए ति) सङ्ख्याप्रधाना दत्तयो यस्य स तथा साम्प्रतं भिक्षुशब्दस्य प्रवृत्तिनिमित्तमधिकृत्याहदत्तिश्च एकक्षेपभिक्षालक्षणा। औ० भ०। एत्थ वि भिक्खू अणुन्नए विणीए नामए दंते सुद्धप्पा सुद्धदविए भिक्षाचर्यामाह वोसट्ठकाए य संविधुणीय विरूवरूवे परीसहोवस मे अज्झप्पअट्ठविहं गोयरग्गं तु, तहा सत्तेव एसणा। जोगसुद्धाऽऽदाणे समुट्ठाणेण उवट्ठिए ठिअप्पा संखाए परदत्तभोई अभिग्गहाय जे अन्ने, भिक्खायरियमाहिया।।२५।। भिक्षु त्ति वच्चे / / 3 / / भिक्षाचर्या वृत्तिसंक्षेपापरनामिका बाह्या तपस्या आख्याता अष्टविधो / अत्रापीति ये ते पूर्वमुक्ताः पापकर्मविरत्यादयो माहतशब्दप्रवृत्तिगोचरागः प्राकृतत्वादष्टविधोऽग्रगोचर इतिपाठः / अग्रप्रधानो गोचरः, हेतवोऽत्रापि भिक्षुशब्दस्य प्रवृत्तिनिमित्ते त एवावगन्तव्याः, अमी चान्ये अष्टविधश्चासौ अग्रगोचरश्च अष्टविधाग्गोचरः, अष्टौ अग्रगोचरगा भेदा तद्यथा- न उन्नतोऽनुन्नतः, तत्र द्रव्योन्नतः शरीरेणोच्छ्रितः, भावोन्नइत्यर्थः / पेटा 1, अर्द्धपेटा 2 गोमूत्रिका३, पतङ्गवीथिका 4, अभ्यन्तर- तस्त्वभिमानग्रहास्तः, तत्प्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते / शम्बूकावर्त्ता 5, बाह्यशम्बूकावर्ता ६च, आयतगन्तुप्रत्यागमा 7, ऋजु- विनिताऽऽत्मतया प्रश्रयवान् यतः, एतदेवाऽऽह-विनयालङ्कृतो गुर्वागतिः८ एवमष्टी भेदा ऋजुगतिवक्रगतिक्षेपणात् ज्ञेयाः / सप्त एषणाः दावादेश दानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामकः-सदा गुर्वादी ससृष्टाऽऽदयः-. "संसट्ठा 1, असंसट्ठा 2, उद्धड३, अप्पलेपिका 4, प्रह्रो भवति, विनयेन वाऽष्टप्रकारं कर्म नामयति, वैयावृत्योद्यतोऽशेष उग्गहीता 5. पग्गहीता 6, उज्झियधम्मा" एषा सप्तविधा एषणा ज्ञेया, पापमपनयतीत्यर्थः / तथा 'दान्तः' इन्द्रिय नोइन्द्रियाभ्या, तथा 'शुद्धाचः-- पुनरन्ये ये अभिग्रहाः सन्ति अभिग्रहा यथा द्रव्यक्षेत्रकालभावाऽऽ- ऽऽत्मा' शुद्धद्रव्यभूतो निष्प्रति कर्मतया 'व्युत्सृष्टकायश्च परित्यक्तदेहश्च दिचिन्तनेन भिक्षाग्रहण रूपाः द्रव्यतो मण्डकाऽऽदिक क्षेत्रतो गृहाऽऽदी यत्करोति तद्दर्शयति- सम्यक् 'विधूय' अपनीय विरूपरूपान नानादेहलिकातो मध्ये बहिर्वा कालतो भिक्षाचरेषु निर्वर्तितषु, भावतो रुदन रूपाननुकूलप्रतिकूलान् उच्चावचान द्वाविंशति परीषहान् तथा दिव्याssहसन् वा दास्यति तदाहारो ग्राह्य इति चिन्तनेन भिक्षाग्रहणम् / एवं दिकानुपसश्चिति, तद्विधूननं तु यत्तेषां सम्यक् सहनंतैरपराजितता भिक्षाचर्यया भेदास्तीर्थकरैराख्याताः कथिता इत्यर्थः / / 25 / / उत्त०३० परीषहोपसर्गाश्च विधूयाध्यात्मयोगेन-सुप्रणिहितान्तः करणतया धर्मअ० "जिणसासणस्स मूलंभिक्खायरिया जिणेहिं पन्नत्ता। इत्थपरति- ध्यानेन शुद्धम् अवदातमादान-चारित्रं यस्य स शुद्धाऽऽदानो भवति। प्पमाणं, तं जाणसु मंदसद्धीय ।।१।।"ध०र०३ अधि०७ लक्ष०। तथा सम्यगुत्थानेन- सच्चारित्रोद्यमेनोत्थितः तथा। स्थितोमोक्षाध्वनि भिक्खालस्सिय पु०(भिक्षाऽऽलस्यिक) भिक्षायामालस्यिकआलस्य- व्यवस्थितः परीषहोपसर्गरप्यधृष्य आत्मा यस्य स स्थिताऽऽत्मा, तथा वान भिक्षाऽऽलस्यिकः / उत्त० 27 अ० भिक्षायामालस्ययुक्ते, 'संख्याय' परिज्ञायासारतां संसारस्य, दुष्प्रापतां कर्मभूमेर्बोधेः सुदुर्ल"भिक्खालस्सिए एगे।" उत्त० 27 अ01 भत्वं चावाप्य च सकला संसारोत्तरण सामग्री, सत्संयमकरणोद्यतः परैः-- मिक्खालामिय पुं०(भिक्षालाभिक) भिक्षेव भिक्षा तुच्छमवज्ञातं वा / गृहस्थैरात्मार्थ निर्वर्तितमाहारजातं, तैर्दत्तं भोक्तु शीलमस्य परदत्त तल्लाभो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः / भिक्षाचरकभेदे, औ०। भोजी, स एवंगुणकलितो भिक्षुरिति वाच्यः / / 3 / / सूत्र० 1 श्रु०१६ अ०। भिक्खावित्तिय पुं०(भिक्षावृत्तिक) भिक्षया भक्ताऽऽदेः परतो याचनेन इदानी भिक्षुमभिधातुकाम आहवृत्तिवनं धर्मसाधक कायपालनं यत्रासौ भिक्षावृत्तिकः भिक्षया भिक्खुस्स य निक्खेवो, निरुत्त एगट्ठिआणि लिंगाई।