Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भिक्खा 1558 - अभिधानराजेन्द्रः - भाग 5 भिक्खाग नायाम्। वाच० / कवले, पञ्चा० 16 विव० / विधिना पिण्डाऽऽनयने, ___ अपि भिक्षां दातुं प्रवृत्ता इति भावः। आ०म० अ०। म०२ अधि०। मिक्खाग त्रि०(भिक्षाक) भिक्ष-षाकन। भिक्षाकारके, वाच० / भिक्षणभिक्षाशब्दार्थमुपदर्शयन्नाह शीलो भिक्षणधर्मा भिक्षणे साधुर्वा भिक्षाकः / स्था० 4 ठा० 1 उ०/ भिक्खासद्दो चेवं, अणियतलाभविसउत्ति एमादी। आचा०। भिक्षणवृत्तिके साधौ, स्था०। सव्वं चिय उववण्णं,किरियावंतम्मि उजतिम्मि।।३३।। ते चतुर्विधाःभिक्षाशब्दोऽपि भिक्षेति ध्वनिरपि / एवमिति पिण्डशब्द इव विशे-- चत्तारि घुणा पण्णत्ता / तं जहा-तयक्खाए, छल्लिक्खाए, कट्ठषविषय इत्यर्थः / विशेषविषयत्वमेवाऽऽह-अनियतलाभविषयोऽप्रति- क्खाए, सारक्खाए। एवामेव चत्तारि मिक्खागा पण्णत्ता / तं नियतभक्ताऽऽदिप्राप्तिगोचरः / यतो गुणवद्यतेरेवानियतो लाभः स्यात् / जहा तयक्खायसमाणे० जाव सारक्खायसमाणे / तयक्खायइतिरुपप्रदर्शन। एवमादि एवं प्रभृतिक (सव्वं चियत्ति) "संपत्ते भिक्खु समाणस्स णं भिक्खागस्स सारक्खायसमाणे तवे पन्नत्ते / सारकालम्मि'' इत्यादि सूत्रेषु योभिक्षाशब्दोऽनियतलाभार्थो व्याख्यातः, क्खायसमाणस्सणं भिक्खागस्स तयक्खायसमाणे तवे पन्नत्ते। आदिशब्दाचान्य-दप्येवंप्रायमुक्तं, तत्सर्वमेव समस्तमेव / उपपन्नं छल्लिक्खायसमाणस्सणं भिक्खागस्स कट्ठक्खायसमाणे तवे युक्तम्। वेत्याह-क्रियावति सुसाधुक्रियायुक्त एव; यती साधौ, तदन्यत्र पण्णत्ते / कढक्खायसमाणस्सणं भिक्खागस्स छल्लिक्खायह्यनियतलाभाऽऽदेरर्थस्यानवश्यंभावित्वादिति गाथाऽर्थः / / 33 / / पञ्चा० समाणे तवे पन्नत्ते (सूत्रम्-२४३) 10 विव० / (भिक्षायाः सर्वसम्पत्कर्याद्या भेदाः 'गोयरचरिया' शब्दे त्वचं बाह्यबल्कं खादतीति त्वक्खादः, एवं शेषा अपि, नवरम् (छल्लि तृतीयभागे 1006 पृष्ठे गताः) (भिक्षायाः सर्वोऽधिकारः ‘गोयरचरिया' त्ति) अभ्यन्तरं वल्क, काष्ठ प्रतीत, सारः काष्ठमध्यमिति दृष्टान्तः, शब्दे तृतीयभागे 667 पृष्ठादारभ्यावलोकनीयः) भिक्षा च नवकोटि- एवमेवेत्याधुपनयसूत्रं, भिक्षणशीला भिक्षणधर्माणो भिक्षणे साधवो वा परिशुद्धा ग्राह्या / स्था०। भिक्षाकाः, त्वक्खादेनघुणेन समानोऽत्यन्तसन्तोषितया आयामाम्लातथा च ऽऽदिप्रान्ताऽऽहारभक्षकत्वात् त्वक्खादसमानः। एवं छल्लीखादसमानोसमणेणं भगवया महावीरेणं समणाणं निग्गंथाणं नवकोडिप उलेपाऽऽहारकत्वात्, काष्ठखादसमानो निर्विकृतिकाऽऽहारतया साररिसुद्धे भिक्खे पन्नत्ते / तं जहा- ण हणइ, ग हणावेइ, हणंतं खादसमानः, सर्वकामगुणाऽऽहारत्वादिति / एतेषां चतुर्णामपि भिक्षानानुजाणइन पयइ, ण पयावेइ, पयंतं नाणुजाणइ; न किणइ, काणां तपोविशेषाभिधानसूत्रम्- "तयक्खाए'' इत्यादि सुगम, न किणावेइ, किणंतं नाणुजाणइ ! केवलमयं भावार्थ:- त्वक् कल्पासाराभ्यवहर्तुर्निरभिष्वङ्गत्वात्कर्म भेदमड्गीकृत्य वज्रसारं तपो भवतीत्यतोऽपदिश्यते-(सारक्खायसमाणे नवभिः कोटिभिः विभागैः परिशुद्धं निर्दोषं नवकोटिपरिशुद्ध, भिक्षाणां तवे त्ति) सारखादघुणस्य सारखादत्वादेव समर्थत्वात् वज्रतुण्डत्वाचेति, समूहो भैक्ष प्रज्ञप्तम् / तद्यथा- न हन्ति साधुः स्वयमेव गोधूमाऽऽदि सारखादसमानस्योक्तलक्षणस्य साभिष्वङ्ग तया त्वक्खादसमानं कर्मदलनेन, न घातयति परेण गृहस्थाऽऽदिना, घ्नन्तं नानुजानाति अनुमो सारभेद प्रत्यसमर्थ तपः स्यात्, त्वक्खादकघुणस्य हि त्वक्खादत्वादेव दनेन तस्य वा दीयमानस्याऽप्रतिषेधनेन 'अप्रतिषिद्धमनुमतम्।' इति सारभेदन प्रत्यसमर्थत्वादिति, तथा छल्लीखादधुणसमानस्य भिक्षाकस्य वचनात्, हननप्रसङ्गजननाचेति / आह च- "कामं सयं न कुब्वइ, त्वक्खादधुणसमानापेक्षया किञ्चिविशिष्टभोजित्वेन किश्चित्साभिजाणतो पुण तहावि तग्गाही। वट्टेइ तप्पसंग, अगिण्हमाणो उ वारेइ ष्वङ्गत्वात् सारखादकाष्ठखादघुणसमानापेक्षया त्वसार-भोजित्वेन / / 1 / / " इति / तथा हतं पिष्टं सत् गोधूमाऽऽदि मुद्गाऽऽदि वा, अहतमपि निरभिष्वङ्गित्वाच्च कर्मभेदं प्रति काष्ठखादघुण समानं तपः प्रज्ञप्त, सन्न पचति स्वय, शेषं प्राग्वत् सुगमं च / इह चाऽऽद्याः षट् कोट्योऽ नातितीव्र, सारखादघुणवन्नाप्यतिमन्दाऽऽदि, त्वक्छलीखादधुणवदिति विशोधिकोट्यामवतरन्ति, आधाकर्माऽऽदिरूपत्वात्। अन्यारतु तिम्रो भावः / तथा काष्ठखादघुणसमानस्य साधोः सारखादघुणसमानापेक्षया विशोधिकोट्यामिति / उक्तं च-''सा नवहा दुह कीरइ, उग्गमकोडी त्वसारभोजित्वेन निरभिष्वगत्वात त्वकछल्लिखादघुणसमानापेक्षया विसोहिकोडी य। छसु पढमा ओयरइ, कीयतीयम्मी विसोधीओ।।१।।" सारतरभोजित्वेन साभिष्वङ्गत्वाच्च छल्लीखादघुणसमानं तपः प्रज्ञप्त इति / स्था०६ ठा०। कर्मभेदं प्रति न सारखादकाष्ठखादघुणवदतिसमर्थाऽऽदिनाऽपि त्वभिक्षा च ऋषभस्वामिसमय एव प्रवृत्ता-- क्खादधुणवदतिमन्दमिति भावः। प्रथमविकल्पे प्रधानतरं तपो, द्वितीये दत्तिं व दाणमुसभं, दिन्नं दखें जणम्मि वि पयत्तं / अप्रधानतरं, तृतीये प्रधान, चतुर्थे अप्रधानमिति। स्था०४ ठा० 1 उ०। जिणभिक्खादाणं पि य, दलु भिक्खा पयत्ता उ।। चत्तारि पक्खी पण्णत्ता / तं जहा-णिवइत्ता णाममे गे णो अथवा-दत्तिर्नाम दानं, तच्च भगवन्तम् ऋषभस्वामिनं सांवत्सरिक | परि-वइत्ता, परिवइत्ता णाममे गे णो णिवत्ता, एगे दानं ददतं दृष्ट्वा लोके अपि प्रवृतम् / यदि वादत्तिर्गम भिक्षादानं, तच्च णिवइत्ता वि परिवइत्ता वि एगे णो णिवइत्ता णो परिवइत्ता जिनस्य भिक्षादानं प्रपौत्रेण कृतं दृष्ट्वा लोकेऽपि भिक्षा प्रवृत्ता, लोका 37 / एवामेव चत्तारि भिक्खागा पण्णत्ता / तं जहा-णिवइत्ता

Page Navigation
1 ... 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636